समाचारं

वुहान जुन्शान् स्ट्रीट् पारिस्थितिकीसभ्यतायाः पर्यावरणसंरक्षणस्य च कार्याणि करोति यत् रक्तवर्णीयस्य राष्ट्रियदिवसस्य हरितरूपेण स्वागतं करोति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट (हुबेई दैनिक नेट) समाचार (संवाददाता झोउ झुआङ्ग) २९ सितम्बर दिनाङ्के वुहान आर्थिकविकासक्षेत्रस्य जुन्शान् स्ट्रीट् इत्यनेन लॉन्ग्लिंग पर्वतस्य झाजी लेक कैम्पिंग दर्शनीयक्षेत्रे पारिस्थितिकसभ्यतायाः प्रवर्धनार्थं नदीसरोवरसफाईं कृतम् सुन्दराः नद्यः सरोवराः च पारिस्थितिकसभ्यतां च साझां कुर्वन्तु" पर्यावरणसंरक्षणस्य अभ्यासक्रियाकलापानाम् निर्माणं कुर्वन्तु। राष्ट्रीयदिवसस्य उत्सवस्य साझीकृत-भावेन जलं स्वच्छं हरितं च स्थापयितुं उत्साहेन वयं न्यायक्षेत्रे निवासिनः पर्यटकाः च जनानां जलस्य च कृते संयुक्तरूपेण जीवन-वातावरणस्य निर्माणं निरन्तरं कर्तुं प्रेरयिष्यामः, तथा च व्यापक-प्रबन्धने संयुक्तरूपेण भागं गृह्णीमः | नदीकुण्डस्य ।
चित्रे : आयोजनस्थले कचरासफाईकार्यक्रमः।
अस्य आयोजनस्य कृते जुन्शान्-वीथितः नदी-सरोवर-स्वयंसेविकाः पर्यावरण-अनुकूल-कचरापुटं पर्यावरण-अनुकूल-कचरापुटं च धारयन्तः आसन् .मार्गस्य पार्श्वे घरेलुकचराणां स्वच्छता "कालीनशैल्या" भवति । तदतिरिक्तं नदीबेसिन्-मध्ये नद्यः सरोवराणां च भूमिनिरीक्षणार्थं पत्रिकाः तथा च वुहान-नागरिकसभ्यता-पुस्तिका च पदयात्रिकाणां पर्यटकानां च कृते वितरिता, येन निवासिनः पर्यटकाः च नद्यः पारिस्थितिकी-वातावरणस्य निर्माणे भागं ग्रहीतुं प्रोत्साहिताः भवेयुः तथा सरोवराणि, सभ्यस्य सुरक्षितयात्रायाः विषये च जागरूकाः भवितुम्।
जुनशान् स्ट्रीट् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषः आयोजनः पारिस्थितिकसभ्यतायाः निर्माणस्य गभीरीकरणस्य अन्यतमः अभ्यासः अस्ति तथा च पारिस्थितिकसभ्यतायाः पर्यावरणसंरक्षणस्य च अवधारणां जनानां दैनन्दिनजीवने अधिकं समावेशयितुं अवसरः अस्ति यथार्थतः आधारितं भवतु तथा च जुनशान् स्ट्रीट् कृते हरितं निवासयोग्यं च वातावरणं निर्मातुं स्थानीयप्राकृतिकसंपदासु पारिस्थितिकस्थितौ च अवलम्ब्य जीवनवातावरणस्य कार्यस्तरस्य सुधारं निरन्तरं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया