li sanqiu, douyin समूहस्य जनकार्याणां उपाध्यक्षः : छह प्रमुखाः क्षेत्राः! दौयिन्-हुनान्-योः सहकार्यस्य विशालं स्थानं वर्तते
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुनान दैनिक·नव हुनानग्राहकः, अक्टोबरमासस्य प्रथमदिनाङ्कः (रिपोर्टरः हू ज़ुएयी, ताङ्गजुनद्वारा छायाचित्रणं) ३० सितम्बरदिनाङ्के हुनान् सांस्कृतिकप्रौद्योगिकीउद्यमानां विषये संगोष्ठीम् आयोजितवान्। दौयिन् समूहस्य जनकार्याणां उपाध्यक्षः ली सान्किउ इत्ययं भागं ग्रहीतुं आमन्त्रितः आसीत् ।
ली sanqiu इत्यनेन उक्तं यत् douyin इत्यत्र vincent pictures, vincent videos, स्मार्ट लाइव प्रसारणं च इत्यादीनि तकनीकीसंसाधनानि सन्ति, तथैव विशालः उपयोक्तृ-आधारः, यातायात-लाभः च अस्ति, सः hunan-प्रान्तस्य सांस्कृतिक-प्रौद्योगिकी-एकीकरणे नवीनतायां च भागं ग्रहीतुं शक्नोति, विजयं च प्राप्तुं शक्नोति। विकासं जितुम्।
षट् प्रमुखक्षेत्रेषु दौयिन्-हुनान्-योः सहकार्यस्य स्थानं वर्तते । सर्वप्रथमं बृहत् मॉडल् तथा एआइ प्रौद्योगिक्याः उपयोगेन अभिनवव्यापारस्वरूपाः सामग्रीनिर्माणे, तकनीकीसमर्थने, व्ययस्य न्यूनीकरणे, दक्षतासुधारस्य च श्रव्य-वीडियो-उद्योगस्य सहायतां करिष्यन्ति |.
द्वितीयं, सांस्कृतिक-प्रौद्योगिकी-सहकार्यस्य क्षेत्रे ज्वालामुखी-इञ्जिनस्य तकनीकी-क्षमता स्मार्ट-नगरेषु तथा उद्यमानाम् औद्योगीकरणे, डिजिटल-परिवर्तने च भूमिकां निर्वहितुं शक्नोति
तृतीयम्, सूक्ष्म-लघुनाटकस्य तथा ऑनलाइन-साहित्यस्य क्षेत्रे, douyin मञ्चे उच्चगुणवत्तायुक्ताः लघुनाटकसंसाधनाः टमाटर-उपन्यासाः च हुनान-सहितं सम्बद्धाः भवन्ति भविष्ये ते "सूक्ष्म-लघुनाटकानि +" चलच्चित्रं समृद्धं कर्तुं शक्नुवन्ति तथा च दूरदर्शनं, सांस्कृतिकपर्यटनं, ब्राण्ड्, क्रीडाः इत्यादयः उद्योगाः , ऑनलाइन साहित्य उद्योगे गहनसहकार्यं त्वरयितुं।
चतुर्थं, सांस्कृतिक अवशेषाणां क्षेत्रे वयं हुनाननगरे सांस्कृतिक-सङ्ग्रहालय-एककैः सह सांस्कृतिक-अवशेष-उत्पादानाम् सह-विकासं कर्तुं उत्सुकाः स्मः, सांस्कृतिक-अवशेषान् कथं "जीवन्तं" इतिहासं च "चलति" इति अन्वेष्टुं च उत्सुकाः स्मः |.
पञ्चमम्, स्थानीयसांस्कृतिकपर्यटनस्य प्रचारार्थं मञ्चस्य लाभानाम् पूर्णं नाटकं कुर्वन्तु हुनान सांस्कृतिकपर्यटनस्य उत्पादानाम्, दर्शनीयस्थलानां, भोजनस्य इत्यादीनां प्रचारं douyin लघुवीडियो तथा लाइव प्रसारणद्वारा कर्तुं शक्यते।
षष्ठं, "संस्कृतेः + प्रौद्योगिक्याः" एकीकरणेन नूतनानां व्यावसायिकस्वरूपानाम्, नूतनानां व्यवसायानां च जन्म अभवत् तथा च उद्यमाः प्रतिभाप्रशिक्षणस्य, पाठ्यक्रमप्रशिक्षणस्य, उद्योग-शिक्षा-एकीकरणस्य इत्यादीनां दृष्ट्या नूतन-सहकार्य-स्थानं विस्तारयितुं शक्नुवन्ति, चालनम् रोजगारं, नूतनवृद्धिबिन्दुं च निर्मान्ति।