समाचारं

लेबनान-देशः इजरायल्-देशः च "उग्रयुद्धे" प्रवृत्तौ अमेरिकी-वरिष्ठः अधिकारी : इजरायल्-देशः ५ ब्रिगेड्-सङ्घटनं सज्जीकृतवान्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
एजेन्स फ्रान्स्-प्रेस्, रायटर्स् इत्यादीनां माध्यमानां प्रथमदिनाङ्कानां नवीनतम-समाचारानाम् अनुसारं इजरायल-सैन्येन उक्तं यत् इजरायल-सेना लेबनान-हिजबुल-सदस्याः च दक्षिण-लेबनान-देशे "उग्रयुद्धे" प्रवृत्ताः सन्ति
इजरायल-रक्षा-सेनाभिः अक्टोबर्-मासस्य प्रथमे दिने एकं वक्तव्यं प्रकाशितम् यत् इजरायल-सेना लेबनान-देशस्य दक्षिणसीमाक्षेत्रे हिज्बुल-लक्ष्याणां विरुद्धं "सीमित-भू-कार्यक्रमाः" आरब्धा इति इजरायलसेना सामाजिकमाध्यमेषु एकं भिडियो अपि प्रकाशितवती यत्र ९८ तमे विभागः "सीमितभूमौ कार्याणि" करोति इति दृश्यते ।
अमेरिकी-अधिकारिणां मते इजरायल-रक्षा-सेनायाः पञ्च ब्रिगेड्-समूहाः सीमापार-सैन्य-कार्यक्रमं आरभ्य सज्जाः सन्ति । परन्तु तानि सर्वाणि सैनिकाः लेबनानसीमां न लङ्घयिष्यन्ति इति अपेक्षा अस्ति।
स्थानीयसमये ३० सेप्टेम्बर्-मासस्य सायं दक्षिणपूर्व-लेबनान-देशस्य सीमा-ग्रामः वज्जानी-नगरे प्रचण्डगोलाबारी-प्रहारः अभवत् । तदतिरिक्तं लेबनानसेना सीमाक्षेत्रेषु स्थानात् निवृत्ता सीमानगरकेन्द्रेषु पुनः समूहीकरणं कुर्वती अस्ति ।
इजरायलस्य कार्याणां विषये अमेरिकी रक्षासचिवः ऑस्टिनः इजरायलस्य रक्षामन्त्री गैलान्टे इत्यनेन सह दूरभाषं कृतवान् इति उक्तवान्, ततः स्पष्टं कृतवान् यत् अमेरिका इजरायलस्य "आत्मरक्षायाः अधिकारस्य" समर्थनं करोति इति।
सम्पादकः यु हन्जिंग
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया