समाचारं

युक्रेन-माध्यमाः : युक्रेन-देशस्य उपरक्षामन्त्रिणः साक्षात्कारं कृत्वा युक्रेन-रूसी-सैनिकैः युद्धक्षेत्रे तोप-गोलाबारूद-प्रयोगस्य विषये स्थितिः प्रकाशिता

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report trainee reporter liu boyang] युक्रेनदेशस्य राष्ट्रियसमाचारसंस्थायाः अन्यमाध्यमानां च 1 अक्टोबर् दिनाङ्के प्राप्तानां समाचारानुसारं युक्रेनदेशस्य रक्षाउपमन्त्री इवान् गाव्रिल्युक् इत्यनेन मीडियाद्वारा साक्षात्कारः कृतः तथा च युक्रेनदेशस्य तोपखानानां गोलाबारूदानां च उपयोगस्य विषये चर्चा कृता तथा च... युद्धक्षेत्रे रूसीसैनिकाः प्रासंगिकाः स्थितिः।
युक्रेनस्य रक्षा उपमन्त्री इवान गव्रिल्युक्, सञ्चिकाचित्रम्, स्रोतः: युक्रेनस्य मीडिया
युक्रेन-राष्ट्रिय-समाचार-संस्थायाः सूचना अस्ति यत् गव्रिल्युक्-इत्यनेन साक्षात्कारे उक्तं यत् युक्रेन-रूस-देशयोः युद्धक्षेत्रे प्रयुक्तस्य तोपस्य गोलाबारूदस्य च वर्तमानः अनुपातः १:३ अस्ति, यः पूर्वं १:८ आसीत् सः अपि अवदत् यत् युक्रेनदेशस्य गोलाबारूदनिर्माणक्षमतायाः तुलना रूसस्य गोलाबारूदनिर्माणक्षमतायाः सह कर्तुं कठिनम् अस्ति।
यदा गव्रिल्युक् इत्यनेन उपर्युक्तवार्ता प्रकटिता तदा युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​१५ सितम्बर् दिनाङ्के ज्ञापितं यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् उपरि निर्भरतां न्यूनीकर्तुं दीर्घकालं यावत् घरेलुगोलाबारूदस्य उत्पादनं वर्धयितुं प्रयतते। समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः अलेक्जेण्डर् कामिशिन् मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् युक्रेनदेशेन स्वस्य १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्।
तदतिरिक्तं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्थानीयसमये १४ सितम्बर् दिनाङ्के एकं वीडियो भाषणं कृत्वा अमेरिकासहिताः प्रासंगिकदेशाः युक्रेनदेशाय सैन्यसहायतां दातुं विलम्बं न कुर्वन्तु इति आह्वानं कृतवान्। एजेन्सी फ्रांस्-प्रेस् इत्यादिभिः माध्यमैः ज्ञातं यत् अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्थानीयसमये २६ सितम्बर् दिनाङ्के युक्रेनदेशाय सहायतायाः वृद्धिः घोषिता, यत्र प्रायः ८ अरब अमेरिकीडॉलर् इत्येव सहायतायाः वृद्धिः अपि अभवत्
२०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः तदा आरभ्य अमेरिकादेशः, अनेके पाश्चात्यदेशाः च युक्रेनदेशाय शस्त्राणि उपकरणानि च प्रदत्तवन्तः, येन रूसदेशे असन्तुष्टिः उत्पन्ना अधुना यदा युक्रेन-सेना रूस-देशे कार्याणि कर्तुं प्रविशति तदा पाश्चात्त्य-देशाः युक्रेन-सेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति ध्यानं आकर्षितवान् आरआईए नोवोस्टी इत्यादीनां मीडिया-समाचारानाम् अनुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् वर्षे सितम्बर्-मासस्य १२ दिनाङ्के अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत् "भवति तात्पर्यं यत् ते रूसदेशेन सह युद्धं गमिष्यन्ति।" रूसदेशः सम्मुखीभूतानां धमकीनां आधारेण "उचितनिर्णयान् करिष्यति"। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं नाटो-संस्थायाः विषये पुटिन्-इत्यनेन अद्यावधि एतत् “सशक्ततमं वचनं” अस्ति
प्रतिवेदन/प्रतिक्रिया