समाचारं

अमेरिकादेशः “इजरायलस्य रक्षणार्थं” स्वसैनिकानाम् अत्यधिकं वर्धनं करोति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य ३० सेप्टेम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं पञ्चदशपक्षः तस्मिन् दिने अवदत् यत् अमेरिकादेशः मध्यपूर्वं प्रति "सहस्राणि" सैनिकाः प्रेषयिष्यति यत् सुरक्षां सुदृढं कर्तुं, आवश्यकतायां इजरायलस्य रक्षणं च करिष्यति। इजरायल्-देशेन लेबनान-देशे सीमापार-प्रहाराः सीमिताः कृताः इति वार्तायाः अनन्तरं पञ्चदश-सङ्घस्य एतत् वक्तव्यं भवति ।
पञ्चदशपक्षस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन पत्रकारैः उक्तं यत्, अस्मिन् उफाने बहुविधाः युद्धविमानाः आक्रमणविमानदलाः च सम्मिलिताः भविष्यन्ति। अमेरिकी-उपस्थितिं वर्धयितुं अन्येषां सैनिकानाम् अल्पसंख्या अपि अस्मिन् उदये अन्तर्भवति इति अमेरिकी-अधिकारिणः अवदन् ।
अतिरिक्तकर्मचारिणः एफ-१५ई, एफ-१६, एफ-२२ च युद्धविमानाः, ए-१० आक्रमणविमानदलानि च सन्ति, समर्थनं दातुं आवश्यकाः कर्मचारिणः च सन्ति इति कथ्यते अतिरिक्तसैनिकाः अस्मिन् क्षेत्रे अमेरिकीसैनिकानाम् कुलसंख्या ४३,००० यावत् वर्धयिष्यन्ति । तत्र पूर्वमेव स्थितानां स्क्वाड्रनानां स्थाने विमानं परिभ्रमितुं कल्पितम् आसीत् । परन्तु अधुना उपलब्धवायुशक्तिं दुगुणं कर्तुं विद्यमानाः अतिरिक्ताः च स्क्वाड्रन-समूहाः युगपत् नियोजिताः भविष्यन्ति ।
अक्टोबर्-मासस्य प्रथमदिनस्य प्रातःकाले स्थानीयसमये इजरायल-रक्षासेनाभिः घोषितं यत् युद्धकालेन मन्त्रिमण्डलेन सैन्यकार्यक्रमस्य अग्रिमचरणस्य अनुमोदनं कृतम् इजरायलसेना दक्षिणे लेबनानदेशे "सटीकगुप्तचरसूचनायाः" आधारेण "सीमितं, स्थानीयं, लक्षितां च स्थलाक्रमणं" करिष्यति ."
२८ सेप्टेम्बर् दिनाङ्के लेबनान-राजधानी-बेरुट्-नगरे विस्फोटाः श्रूयन्ते स्म । स्रोतः - दृश्य चीनइजरायलस्य वक्तव्यस्य विषये अमेरिकादेशे बाइडेन् प्रशासनेन अवगमनं प्रकटितम् किन्तु अद्यापि चिन्तितम् अस्ति। अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः ३० सितम्बर् दिनाङ्के अवदत् यत् इजरायल् इत्यनेन लेबनानदेशे "कार्यक्रमस्य श्रृङ्खला" इति अमेरिकादेशाय सूचितम्, परन्तु अमेरिकीराष्ट्रपतिः बाइडेन् पुनः तस्मिन् एव दिने युद्धविरामस्य आह्वानं कृतवान्
इजरायलस्य एकः अधिकारी मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत् केचन अमेरिकी-अधिकारिणः अवदन् यत् बाइडेन्-प्रशासनं इजरायलस्य तर्कं अवगच्छति, स्वीकुर्वति च, परन्तु अमेरिका-देशः अद्यापि चिन्तितः अस्ति यत् लेबनान-देशे इजरायल-सैन्यस्य कार्याणि "विपत्तौ प्राप्नुयुः अथवा अभियानस्य अनन्तरं स्वस्य मिशनस्य विस्तारं कर्तुं बाध्यं भविष्यति" इति आरभते" इति ।
यथा, इजरायल्-देशः १९८२ तमे वर्षे लेबनान-देशे आक्रमणं "सीमित" इति आह्वयति स्म, परन्तु अन्ते तत् सैन्य-कार्यक्रमं दक्षिण-लेबनान-देशस्य १८ वर्षाणां कब्जारूपेण परिणतम्
यथा यथा मध्यपूर्वस्य स्थितिः सहसा तनावपूर्णा भवति तथा तथा अमेरिकीसैन्येन मध्यपूर्वे सैन्यसन्निधिः अधिकं सुदृढं जातम्। २९ सितम्बर् दिनाङ्के पञ्चदशकस्य प्रवक्ता एकं वक्तव्यं प्रकाशितवान् यत् ऑस्टिन् इत्यनेन यूएसएस अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहं मध्यपूर्वे निरन्तरं तैनातीं कर्तुं आदेशः दत्तः, यूएसएस वास्प् उभयचरसज्जतासमूहः पूर्वभूमध्यसागरे मिशनं निरन्तरं करिष्यति इति
निमित्ज्-वर्गस्य विमानवाहकस्य uss abraham lincoln इत्यस्य सञ्चिकाचित्रम् । स्रोतः - दृश्य चीन
वक्तव्ये पठितं यत् अमेरिकादेशः अल्पसूचने सैनिकानाम् परिनियोजनस्य क्षमतां धारयति तथा च विकसितसुरक्षास्थितेः आधारेण बलस्य मुद्रां गतिशीलरूपेण समायोजयति, तथा च आगामिषु दिनेषु क्षेत्रे अमेरिकननागरिकाणां सैनिकानाञ्च रक्षणार्थं रक्षात्मकवायुसमर्थनक्षमताम् अधिकं सुदृढां करिष्यति। , इजरायलस्य रक्षणं कुर्वन्ति, निवारणस्य कूटनीतिस्य च माध्यमेन च क्षीणतां कुर्वन्ति।
इराणस्य विदेशमन्त्री अरघची इत्यनेन ३० तमे दिनाङ्के उक्तं यत् सः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भाषणं करिष्यति, सुरक्षापरिषदः तत्क्षणमेव आपत्कालीनसमागमं आहूय कार्यवाही कर्तुं आह्वयति। सः अमेरिकादेशं "जायोनिस्टशासनस्य अपराधिकः भागीदारः" इति अपि आरोपितवान् ।
तुर्कीदेशस्य राष्ट्रपतिः रेसेप तय्यप् एर्दोगान् तस्मिन् दिने अवदत् यत् यदि सुरक्षापरिषद् इजरायलसैन्यस्य गाजा-लेबनान-देशयोः आक्रमणानि निवारयितुं न शक्नोति तर्हि १९५० तमे वर्षे पारितस्य संकल्पानुसारं संयुक्तराष्ट्रसङ्घस्य महासभायाः तत्क्षणमेव आपत्कालीनसभां आहूय शीघ्रमेव " देशेभ्यः बलस्य प्रयोगं कर्तुं अनुशंसन्ति” इति ।
२३ सेप्टेम्बर्-मासात् आरभ्य इजरायल्-देशः लेबनान-देशे बृहत्-प्रमाणेन वायु-आक्रमणानि कुर्वन् अस्ति, यस्य परिणामेण लेबनान-देशे बहुसंख्याकाः जनाः मृताः, प्रायः एकलक्ष-जनानाम् विस्थापनं च अभवत् लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन पूर्वं अक्टोबर्-मासस्य प्रथमदिनाङ्के उक्तं यत् इजरायल-देशस्य आक्रमणेषु विगत-२४ घण्टेषु न्यूनातिन्यूनं ९५ जनाः मृताः, १७२ जनाः च घातिताः।
स्रोतः : चाङ्ग’आन् स्ट्रीट् गवर्नरस्य वीचैट् सार्वजनिकलेखः
संवाददाता : लियू जिओयान
प्रतिवेदन/प्रतिक्रिया