इन्डोनेशियादेशस्य नूतनसंसदस्य कनिष्ठतमः सदस्यः २३ वर्षीयः शपथग्रहणं करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जकार्ता, अक्टोबर् १ (रिपोर्टरः ली ज़िकुआन्) इन्डोनेशियादेशस्य नवीनजनपरामर्शदातृसम्मेलनस्य (जनसङ्घस्य) सदस्याः अक्टोबर् १ दिनाङ्के शपथं गृहीतवन्तः काङ्ग्रेसस्य कनिष्ठतमः सदस्यः २३ वर्षीयः अस्ति
शपथग्रहणसमारोहः जकार्तासंसदभवने अभवत् काङ्ग्रेसस्य ५८० सदस्यानां १५२ स्थानीयप्रतिनिधिपरिषद्सदस्यानां च कार्यकालः २०२४ तः २०२९ पर्यन्तं अस्ति। अस्य अपि अर्थः अस्ति यत् इन्डोनेशियादेशेन आधिकारिकतया नूतनं काङ्ग्रेस-जनसङ्घं निर्मितम् अस्ति । इन्डोनेशियादेशस्य राजनैतिकव्यवस्थायाः अनुसारं जनपरामर्शसभा जनकाङ्ग्रेस (संसद) तथा स्थानीयप्रतिनिधिपरिषदः संयुक्तरूपेण निर्मितः अस्ति
इन्डोनेशिया-देशस्य मीडिया-माध्यमेषु बुआन्-महारानी-महोदयः राष्ट्रियसभायाः अध्यक्षत्वेन निरन्तरं कार्यं करिष्यति इति ज्ञापितम् । बुआन् इन्डोनेशियादेशस्य पूर्वराष्ट्रपतिमेगावाटी इत्यस्य पुत्री, इन्डोनेशियादेशस्य प्रथमराष्ट्रपतिसुकार्नो इत्यस्य पौत्री च अस्ति । सा पञ्चवर्षपूर्वं इतिहासं रचयति स्म यदा सा प्रथमा महिला अभवत् यत् एतत् पदं धारयति स्म ।
पूर्वकार्यकालस्य तुलने वर्तमानकाङ्ग्रेसस्य सदस्यानां संख्या ५७५ तः ५८० यावत् वर्धिता, स्थानीयप्रतिनिधिनां संख्या १३६ तः १५२ यावत् वर्धिता अस्ति
तस्मिन् दिने शपथग्रहणं कृतवन्तः काङ्ग्रेसस्य सदस्येषु २३ वर्षीयः अनिसा महेसा कनिष्ठतमः सदस्यः आसीत् । तेषु प्रसिद्धाः अभिनेतारः, गायकाः, टीवी-प्रदर्शनस्य आयोजकाः इत्यादयः अपि बहवः प्रसिद्धाः जनाः सन्ति ।
काङ्ग्रेस-सदस्याः स्वशपथपत्रेषु देशेन, जनानां च न्यस्तं कर्तव्यं गम्भीरतापूर्वकं न्यायपूर्वकं च निर्वहन्ति इति अवदन् । इन्डोनेशियादेशस्य राष्ट्रपतिः जोको विडोडो उद्घाटनसमारोहे उपस्थितः भूत्वा साक्षी अभवत् । (उपरि)