2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी वालस्ट्रीट् जर्नल् इति जालपुटे २७ सितम्बर् दिनाङ्के उक्तं यत् इजरायल्-देशस्य वायुप्रहारेन हिज्बुल-नेता नस्रल्लाहः मारितः इति । नवीनतमवार्तानुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने इजरायल-सेना दक्षिण-लेबनान-देशे प्रविष्टा, भू-युद्धं च आधिकारिकतया आरब्धम् लेबनान-इजरायल-सङ्घर्षः नियन्त्रणात् बहिः विकसितः विस्तारश्च निरन्तरं भवति
01
अमेरिकादेशे प्रधानमन्त्रिणः आदेशस्य आधारेण कार्यवाही करणम्
रायटर्-पत्रिकायाः अनुसारं सुरक्षाचिन्तानां कारणात् २००६ तमे वर्षे द्वितीयलेबनान-इजरायल-युद्धात् परं नस्रल्लाहः सार्वजनिकरूपेण दुर्लभतया एव दृश्यते, तस्य कार्यक्रमः च सख्यं गोपनीयः अस्ति
परन्तु अस्मिन् वर्षे १७, १८ सेप्टेम्बर् दिनाङ्के हिजबुल-सङ्घस्य संचार-उपकरणानाम् क्रमिक-विस्फोटाः, तदनन्तरं च बहवः वरिष्ठ-सेनापतयः मारिताः इति सूचयति यत् संस्थायाः आन्तरिक-सुरक्षा-व्यवस्था इजरायल्-देशेन प्रविष्टा अस्ति, नस्रल्लाह-सङ्घस्य पदे पदे संकटः समीपं गच्छति |.
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ज्ञातं यत् इजरायल-गुप्तचर-संस्थाः नस्रुल्लाह-महोदयस्य अनुसन्धानार्थं कतिपयान् मासान् व्यतीतवन्तः, हिज्बुल-विरुद्धं तस्य गुप्तचरकार्यं २० वर्षाणि यावत् अभवत्
इजरायलसैन्येन उक्तं यत् वायुप्रहारस्य आरम्भात् किञ्चित्कालपूर्वं तेषां समीपे वास्तविकसमयगुप्तचरसूचना आसीत्, गुप्तसभायां नस्रल्लाहस्य सटीकं स्थानं च आसीत्
तेहरानस्य मार्गेषु नस्रल्लाहस्य चित्रस्य पोस्टरम्। time पत्रिकायाः जालपुटस्य चित्रम्/स्क्रीनशॉट्
पूर्वः बहुधा स्वनिगूढस्थानं परिवर्तयति इति कारणतः न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गच्छन् इजरायलस्य प्रधानमन्त्री नेतन्याहू दीर्घकालं निद्राहीनरात्रयः न भवेत् इति कार्यस्य आदेशं दत्तवान्
इजरायलसेना न्यूनातिन्यूनं अष्टौ f-16i अमेरिकननिर्मितयुद्धविमानानि प्रेषितवती, येषु प्रायः ९०० किलोग्रामतः २३०० किलोग्रामपर्यन्तं भारयुक्तानि विमानबम्बानि आसन्, यत्र नस्रल्लाहः आसीत् तस्मिन् भवने आक्रमणं कर्तुं
कतिपयेषु निमेषेषु एव न्यूनातिन्यूनं ८० बम्बाः स्वलक्ष्यं प्रहारं कृतवन्तः । एसोसिएटेड् प्रेस इत्यस्य भिडियो दर्शयति यत् बमप्रहारक्षेत्रात् भूरेण धूमः प्रवहति स्म, येन दृश्यं आश्चर्यजनकं भयानकं च अभवत् ।
रायटर्स् इत्यनेन दर्शितं यत् अस्मिन् वर्षे हिजबुल-सङ्घस्य २० तः अधिकाः महत्त्वपूर्णाः सैन्य-राजनैतिक-अधिकारिणः मारिताः, येषु नस्रल्लाहः अपि अस्ति, प्रायः सर्वे कमाण्ड-निर्णय-कर्मचारिणः च नष्टाः अभवन् संचारसाधनानाम् क्रमिकविस्फोटेषु संस्थायाः प्रायः १५०० प्रमुखसदस्याः मृताः, घातिताः च अभवन्, बहवः जनाः आजीवनं विकलाङ्गाः च अभवन् ।
जर्मन-प्रेस-एजेन्सी-संस्थायाः प्रतिवेदनानुसारं इजरायल-सेनायाः अन्तिमेषु दिनेषु हिंसक-वायु-आक्रमणेषु अपि प्रायः ८०० लेबनान-देशस्य नागरिकानां मृत्युः अभवत्, ५,००,००० जनाः स्वगृहात् पलायिताः च लेबनानदेशस्य आधिकारिकतथ्यानुसारं विस्थापितानां जनानां संख्या दशलाखं यावत् भवितुम् अर्हति ।
02
इजरायल्-देशः भू-युद्धम् आरभते
सऊदी "मध्यपूर्वसमाचार" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं नस्रुल्लाहस्य मृत्योः पुष्टिः जातः ततः परं नेतन्याहू इत्यनेन एतत् "ऐतिहासिकं मोक्षबिन्दुः" इति उक्तं यत् मध्यपूर्वे शक्तिसन्तुलनं परिवर्तयति स्म
नेतन्याहू इत्यस्य मतं यत् एतेन कदमेन हिजबुल-सहितस्य इजरायल-विरोधि-गठबन्धनस्य "प्रतिरोधस्य चापस्य" पुनः आकारः प्राप्तः, इजरायल्-देशेन अधिकानि लाभाः, अधिकाः उपक्रमः च प्राप्तः
२८ सितम्बर् दिनाङ्के एबीसी इत्यनेन ज्ञातं यत् इजरायलस्य मुख्याधिकारी हलेवी दक्षिणलेबनानदेशे आक्रमणस्य कार्ययोजनायाः अनुमोदनं कृतवान् ।
अमेरिकी "कैपिटोल् हिल्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यैव हलेवी इजरायलस्य ७ ब्रिगेड् इत्यस्य निरीक्षणं कृत्वा सैनिकेभ्यः अवदत् यत् "भवन्तः तत्र (दक्षिणलेबनान्) प्रविशन्ति, शत्रुं निर्मूलयन्ति, तेषां आधारभूतसंरचनायाः पूर्णतया नाशं करिष्यन्ति" इति
ब्रिटिश-स्काई न्यूज्-पत्रिकायाः २९ सितम्बर्-दिनाङ्के इजरायल-सेना द्वौ आरक्षित-ब्रिगेड्-इत्येतत् नियोजयित्वा गाजा-नगरे युद्धं कुर्वन्तं अभिजात-बलं अग्रपङ्क्तौ स्थानान्तरितवती इति वृत्तान्तः ।
लेबनान-इजरायल-सीमायां इजरायल-बख्रबंद-सैनिकाः सामूहिकाः अभवन् । ब्रिटिश स्काई न्यूज नेटवर्क् इत्यस्य चित्रम्/स्क्रीनशॉट्
विदेशीयमाध्यमेन लेबनान-इजरायल-सीमायां दृष्टं यत् इजरायल्-देशस्य टङ्काः, बखरी-वाहनानि च बहुसंख्याकाः स्टैण्डबाय-रूपेण संयोजिताः सन्ति, बृहत्-प्रमाणेन भू-युद्धं आरभ्यतुं प्रवृत्तम् आसीत् ३० सेप्टेम्बर् दिनाङ्के इजरायल्-देशेन बेरूत-नगरस्य मध्यभागे प्रथमं विमान-आक्रमणं कृतम् ।
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले इजरायल-सेना दक्षिण-लेबनान-देशे "सीमितं, आंशिकं, लक्षितं च स्थल-कार्यक्रमं" आरब्धवती
विभिन्नस्रोतानां अनुसारं इजरायलसेना दशसहस्राणि सैनिकाः प्रेषयितुं शक्नोति, यत्र विशेषसैनिकाः अग्रदूतरूपेण सन्ति, हिजबुलस्य सक्रियसैनिकाः लक्ष्यं कृत्वा, युद्धसज्जतादुर्गाणां अन्वेषणं विनाशं च केन्द्रीकृत्य, येषां कृते संस्थायाः बहुवर्षेभ्यः परिश्रमः कृतः, विशेषतः सुरङ्गव्यवस्था मकरजालवत् सघनम्।
तदतिरिक्तं स्थानीयमार्गाः, जलं विद्युत् च, चिकित्सालयाः, विद्यालयाः अन्ये च नागरिकसुविधाः इजरायलेन लक्षिताः भवितुम् अर्हन्ति, दक्षिणः लेबनानदेशः "द्वितीयः गाजा" भवितुम् अर्हति
परन्तु केचन विश्लेषकाः वदन्ति यत् इजरायलसेनायाः बलं अत्यल्पं यत् हिज्बुल-सङ्घस्य निवारणाय द्वयोः ब्रिगेड्-योः उपरि अवलम्बितुं न शक्यते । तस्य विपरीतम् इजरायल्-देशेन गाजा-देशे अधिका सैन्यशक्तिः निवेशिता, यदा तु गाजा-देशस्य क्षेत्रं लेबनान-देशस्य ३.५% एव अस्ति, हमास-देशस्य सशस्त्रशक्तिः हिज्बुल-सङ्घस्य अपेक्षया दूरं न्यूना अस्ति
03
द्वन्द्वस्य वर्धनस्य जोखिमः वर्धते
महतीं हानिः अभवत् अपि च लेबनानदेशस्य विद्वान् बितारस्य मतं यत् लेबनानदेशे हिजबुलस्य अद्यापि सामरिकलाभः अस्ति तथा च "बहुसंख्याकाः सशस्त्राः कर्मचारिणः कदापि सज्जाः सन्ति" इति
रायटर्स् इत्यनेन अपि दर्शितं यत् हिजबुल-सङ्घटनेन "शीघ्रेण सेनापतिं परिवर्तयितुं क्षमता प्रदर्शिता" तथा च उक्तं यत्, अद्यापि अस्य संस्थायाः दीर्घदूरपर्यन्तं शस्त्राणां न्यूनातिन्यूनं ७५% भागः यथा रॉकेट्, क्षेपणास्त्रं, ड्रोन् च धारयति
२५ सेप्टेम्बर् दिनाङ्के इजरायलस्य महत्त्वपूर्णे तेल अवीवनगरे वायुरक्षासायरनः प्रज्वलितः यत् एतत् "कद्र-१" इति क्षेपणास्त्रम् आक्रमणं कुर्वन् आसीत् ।
यद्यपि अवरोधः सफलः अभवत् तथापि इजरायल्-देशः अतीव स्तब्धः अभवत् यत् हिज्बुल-सङ्घः प्रथमवारं स्वक्षेत्रे बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान् इति
समाचारानुसारं "कादेर्-१" ५०० किलोग्रामभारशिखायुक्तं भवति, अधिकतमं १९० किलोमीटर्पर्यन्तं व्याप्तं भवति, यत् देशस्य अधिकांशं भागं व्याप्तुम् अर्हति
सऊदी-माध्यमेन ज्ञातं यत् एषा क्षेपणास्त्रं प्रत्यक्षतया इजरायल-गुप्तचर-एककस्य ८२००-इत्यस्य स्थानं प्रति लक्षितम् आसीत् ।इदमपि वार्ता आसीत् यत् लक्ष्यं इजरायल-गुप्तचर-संस्थायाः मोसाद्-मुख्यालयः अस्ति
परन्तु सर्वथा एतेन ज्ञायते यत् हिजबुल-सङ्घस्य न केवलं प्रतियुद्धस्य क्षमता अस्ति, अपितु तस्य प्रतिद्वन्द्वीनां बहवः रहस्यानि अपि सन्ति ।
रायटर्-पत्रिकायाः अनुसारं बाह्यसहायता अपि आगच्छति, यथा "फतह-११०" इति क्षेपणास्त्रं यस्य व्याप्तिः ३०० किलोमीटर् अधिकसटीकता च अस्ति ।
अमेरिकी "टाइम" पत्रिकायां सूचितं यत् यद्यपि "ईरानः बृहत्प्रमाणेन युद्धं न इच्छति" तथापि स्थितिः यथा इच्छति तथा न विकसितुं शक्नोति ।
इजरायलस्य युद्धविमानाः उड्डीयन्ते । fox news network इत्यस्य चित्रम्/स्क्रीनशॉट्
सम्प्रति गाजादेशे हमास-सङ्घस्य विरुद्धं युद्धं कृत्वा लेबनान-देशे हिजबुल-सङ्घस्य बम-प्रहारस्य अतिरिक्तं इजरायल्-देशः १८०० किलोमीटर्-दूरे यमन-देशे हुथी-सशस्त्रसेनाः अपि लक्ष्यं कुर्वन् अस्ति संयंत्रं समुद्रबन्दरं च ।
द्वन्द्वस्य वर्धनस्य जोखिमः वर्धितः, परन्तु अमेरिकादेशः अग्नौ इन्धनं योजयति एव । विदेशीयमाध्यमानां समाचारानुसारं सेप्टेम्बर्-मासस्य २६ दिनाङ्के बाइडेन्-प्रशासनेन इजरायल्-देशाय ८.७ अब्ज-डॉलर्-रूप्यकाणां सैन्यसहायतां दास्यति इति घोषितम्, यथार्थतया आशां कुर्वन् यत् विश्वं अराजकतां न प्राप्स्यति इति
सम्पादक: यान जिआक्सिन
सम्पादकः झाङ्ग शी