समाचारं

वेइफाङ्ग-नगरस्य अस्य विद्यालयस्य तियानमेन्-चतुष्कस्य राष्ट्रियध्वजः उत्थापितः भवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के वेइफाङ्ग उच्चप्रौद्योगिकीद्विभाषिकविद्यालये “राष्ट्रीयध्वजस्य साक्षी नायकानां अमरता च” इति विषयेण तियानमेन्-चतुष्कस्य राष्ट्रियध्वजं प्राप्तुं समारोहः आयोजितः
सर्वेषां शिक्षकाणां छात्राणां च अपेक्षाणां मध्यं पूर्वचीनजनमुक्तिसेनायाः ऑनरगार्डब्रिगेड् प्रबलतया मार्गं कृत्वा रक्तध्वजं हस्तेषु धारयति स्म। अस्य ध्वजस्य असाधारणः उत्पत्तिः अस्ति, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने बीजिंग-नगरस्य तियानमेन्-चतुष्कस्य उपरि उदितः राष्ट्रियध्वजः ।
छात्राणां कृते राष्ट्रध्वजस्य आकर्षणं निकटदूरे अनुभूय ध्वजवर्गस्य सैनिकाः राष्ट्रध्वजं हस्तेषु गृहीत्वा एकैकशः छात्रान् गच्छन्ति स्म छात्राः जयजयकारं कृत्वा राष्ट्रध्वजं स्पृशितुं कूर्दितवन्तः।
"परिसरः रक्तजीनस्य उत्तराधिकारस्य उर्वरभूमिः भवतु; छात्राणां हृदयेषु शाश्वतगतियन्त्रं स्थापयितुं 'देशभक्तेः' उपयोगं कुर्वन्तु।" कठिनं कुर्वन्ति, प्रतिदिनं प्रगतिम् कुर्वन्ति, मातृभूमिस्य समृद्धौ योगदानं ददति। विद्यालयः प्रासंगिकविनियमानाम् अनुसारं तस्य कठोररूपेण संरक्षणमपि करिष्यति, राष्ट्रध्वजस्य सम्मानं, राष्ट्रध्वजं प्रेम्णा, दलं देशं च प्रेम्णा, विद्यालयं च प्रेम्णा च सशक्तं वातावरणं निर्मास्यति, देशभक्तिशिक्षां छात्राणां कृते आवश्यकं पाठ्यक्रमं करिष्यति।
आयोजनस्य अन्ते चीनस्य जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आयोजयन् वेइफाङ्ग उच्चप्रौद्योगिकीद्विभाषिकविद्यालयस्य वर्गकोरसप्रतियोगितायां "तारकैः मशालैः च सह जन्मदिनस्य उत्सवः" इति उत्कृष्टप्रदर्शनानि अद्भुतरूपेण प्रदर्शितानि .छात्राः स्वस्य देशभक्तिं देशभक्तिं च रक्तगीतेषु एकीकृत्य सम्पूर्णे परिसरे गायनम् प्रतिध्वनितम्।
(लोकप्रिय समाचारसम्वादकः झाङ्ग बेई, संवाददाता चेन् टिङ्गः)
प्रतिवेदन/प्रतिक्रिया