"नेटवर्क डाटा सेक्युरिटी मैनेजमेण्ट् रेगुलेशन्स्" इति घोषितं, आगामिवर्षस्य जनवरीमासे १ दिनाङ्कात् प्रभावी भविष्यति च
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
people's daily online, beijing, october 1 (fang jinglun) "उद्योगसूचना wechat news" इत्यस्य अनुसारं "जालदत्तांशसुरक्षाप्रबन्धनविनियमाः" राज्यपरिषदः 40 तमे कार्यकारीसभायां 30 अगस्त 2024 दिनाङ्के स्वीकृताः, अधुना च सन्ति घोषितवान् २०२५ तः आरभ्य जनवरी १ तः प्रभावी।
"विनियमानाम्" उद्देश्यं ऑनलाइन-दत्तांश-संसाधन-क्रियाकलापानाम् नियमनं, ऑनलाइन-दत्तांशस्य सुरक्षां सुनिश्चितं कर्तुं, कानूनानुसारं ऑनलाइन-दत्तांशस्य उचितं प्रभावी च उपयोगं प्रवर्धयितुं, व्यक्तिनां संस्थानां च वैध-अधिकारस्य हितस्य च रक्षणं, राष्ट्रिय-सुरक्षायाः रक्षणं च जनहित। विनियमेषु ९ अध्यायाः ६४ अनुच्छेदाः च सन्ति, येषु मुख्यतया पञ्चसु पक्षेषु स्पष्टप्रावधानाः प्रदत्ताः सन्ति ।
प्रथमं जालदत्तांशसुरक्षाप्रबन्धनस्य समग्र आवश्यकताः सामान्यविनियमाः च अग्रे स्थापयितुं । विभिन्नेषु उद्योगेषु क्षेत्रेषु च संजालदत्तांशस्य अभिनवप्रयोगं स्पष्टतया प्रोत्साहयितुं, संजालदत्तांशस्य वर्गीकृतं श्रेणीबद्धं च रक्षणं कार्यान्वितुं, संजालदत्तांशसुरक्षासम्बद्धानां अन्तर्राष्ट्रीयनियमानाम् मानकानां च निर्माणे सक्रियरूपेण भागं ग्रहीतुं, उद्योगस्य आत्मअनुशासनं सुदृढं कर्तुं, अवैधजालदत्तांशस्य निषेधं कर्तुं च प्रसंस्करण क्रियाकलापाः। संजालदत्तांशसंसाधकानां संजालदत्तांशसुरक्षाप्रबन्धनप्रणालीनां स्थापनां सुधारणं च, सुरक्षाजोखिमप्रतिवेदनं, सुरक्षाघटनानियन्त्रणं च इत्यादीनां दायित्वानाम् पूर्तये आवश्यकाः सन्ति
द्वितीयं व्यक्तिगतसूचनासंरक्षणविनियमानाम् परिष्कारः । व्यक्तिगतसूचनायाः निबन्धनस्य नियमाः, अनुसरणीयाः विशिष्टाः नियमाः च स्पष्टयन्तु । ऑनलाइन-दत्तांशसंसाधकानां कृते व्यक्तिनां अधिकारस्य प्रयोगे समर्थनार्थं सुविधाजनकाः पद्धतयः, मार्गाः च प्रदातुं आवश्यकाः सन्ति, तथा च व्यक्तिनां उचित-अनुरोधं प्रतिबन्धयितुं अयुक्तानि शर्ताः निर्धारयितुं न अनुमताः सन्ति स्वचालितसंग्रहणप्रौद्योगिकीनां उपयोगेन एकत्रितानां व्यक्तिगतसूचनानाम् संरक्षणदायित्वं स्पष्टीकर्तुं, व्यक्तिगतसूचनास्थापनानुरोधानाम् इत्यादीनां कार्यान्वयनस्य उपायान् परिष्कृत्य च।
तृतीयः महत्त्वपूर्णदत्तांशसुरक्षाव्यवस्थायाः उन्नयनम् अस्ति । महत्त्वपूर्णदत्तांशसूचीनां दायित्वं आवश्यकतां च स्पष्टतया सूत्रयन्तु, तथा च महत्त्वपूर्णदत्तांशस्य पहिचानाय घोषणाय च संजालदत्तांशसंसाधकानां दायित्वं निर्धारयन्तु। संजालदत्तांशसुरक्षाप्रबन्धनसंस्थायाः तथा संजालदत्तांशसुरक्षाप्रभारी व्यक्तिस्य उत्तरदायित्वं निर्दिशन्तु। महत्त्वपूर्णदत्तांशस्य जोखिममूल्यांकनार्थं विशिष्टानि आवश्यकतानि स्पष्टीकरोतु।
चतुर्थं जालदत्तांशस्य कृते सीमापारसुरक्षाप्रबन्धनविनियमानाम् अनुकूलनं भवति । संजालदत्तांशसंसाधकाः विदेशेषु व्यक्तिगतसूचनाः प्रदातुं शक्नुवन्ति इति शर्ताः स्पष्टीकरोतु, तथा च अन्तर्राष्ट्रीयसन्धिनां सम्झौतानां च अनुरूपं व्यक्तिगतसूचनाः प्रदत्ताः वा सम्मिलिताः वा इति निर्धारयन्तु निर्धारितं यत् यदि दत्तांशः प्रासंगिकक्षेत्रैः विभागैः वा न सूचितः अथवा महत्त्वपूर्णदत्तांशरूपेण सार्वजनिकरूपेण विमोचितः अस्ति तर्हि दत्तांशनिर्यातसुरक्षामूल्यांकनार्थं महत्त्वपूर्णदत्तांशरूपेण तस्य सूचनां दातुं आवश्यकता नास्ति
पञ्चमम्, संजालमञ्चसेवाप्रदातृणां दायित्वं स्पष्टीकरोतु। संजालमञ्चसेवाप्रदातृणां, तृतीयपक्षीयउत्पादसेवाप्रदातृणां अन्यसंस्थानां च कृते संजालदत्तांशसुरक्षासंरक्षणस्य आवश्यकताः निर्दिशन्तु। स्वचालितनिर्णयनिर्माणद्वारा व्यक्तिभ्यः सूचनां धक्कायितुं नियमाः स्पष्टीकर्तुं, तथा च बृहत्-परिमाणेन संजालमञ्चसेवाप्रदातृणां कृते व्यक्तिगतसूचनासंरक्षणस्य वार्षिकसामाजिकदायित्वप्रतिवेदनानि प्रकाशयितुं तथा संजालदत्तांशस्य सीमापारसुरक्षाजोखिमान् निवारयितुं आवश्यकताः निर्धारयन्तु।
स्रोतः - पीपुल्स डेली ऑनलाइन