2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के सायं झोङ्गशान-उद्यानस्य ग्रेट् लॉन्-इत्यत्र "मोस्ट् होङ्गकियाओ" इति कार्निवल-समारोहः आयोजितः । सुप्रसिद्धः सङ्गीतनिर्माता, पुरुषगायकः, सङ्गीतकविः ली क्वान्, जे जेड् जैज् बैण्ड् च मिलित्वा मञ्चं गृहीत्वा "विन्क्" इति क्लासिकं गीतं प्रेक्षकाणां समक्षं प्रस्तुतवन्तः
ली क्वान् इत्यनेन उक्तं यत् चाङ्गनिङ्गस्य कृते विशेषतया सज्जीकृतः एषः कार्यक्रमः अन्तिमेषु वर्षेषु तस्य एकस्य प्रदर्शनस्य निरन्तरता अस्ति सः सप्त-अष्टवर्षेभ्यः मञ्चे जे जेड् जैज् बैण्ड् इत्यनेन सह सहकार्यं करोति, तेषां संचारस्य सङ्गीतस्य च मौनबोधः अस्ति सर्वे अतीव प्रौढाः।
परन्तु एतत् प्रदर्शनं झोङ्गशान् उद्याने मुक्तवातावरणे आयोजितम् आसीत्, यत् पूर्वस्य आन्तरिकमञ्चेभ्यः भिन्नम् आसीत् । “लघुकक्षे वा, मुक्तस्थाने वा नाट्यगृहे वा, अहं समानभावनाः अनुभवामि” इति सः दर्शयति यत् ध्वनिवातावरणे भेदाः ट्यूनिङ्गं, तान्त्रिकसमायोजनं च प्रभावितं करिष्यन्ति, परन्तु प्रदर्शनस्य मूलं सर्वदा प्रेक्षकैः सह अन्तरक्रिया एव भवति .
लाइव प्रेक्षकैः सह उत्तमरीत्या संवादं कर्तुं एव ली क्वान् तस्य समूहेन च "नेत्रम्" इति चयनं कृतम्, "ग्रीष्मकालस्य अन्ते शरदस्य आरम्भे च एतादृश्यां रात्रौ बहवः प्रेक्षकाः अस्माकं सङ्गीतेन सह सम्मिलितुं आगतवन्तः। आशासे यत् परिचितस्य रागस्य माध्यमेन सर्वैः सह निकटसम्पर्कं कृत्वा उष्णप्रतिध्वनिं आनयन्तु ” इति ।
ली क्वान् अपि किञ्चित् रहस्यं प्रकटितवान् यत् एतत् प्रदर्शनं तस्य तथा समूहस्य कृते विशेषं महत्त्वम् अस्ति “प्रदर्शनं तेषां नागरिकानां कृते अस्ति ये विशेषतया झोङ्गशान् पार्कं प्रति आगच्छन्ति, अतः ते अपि चाङ्गनिङ्गतः सन्ति . changning people कृते performed." एतेन changning district इत्यस्य संस्कृतिस्य समीपे अपि प्रदर्शनं भवति।
१० वर्षाणाम् अधिकं कालात् चाङ्गनिङ्गस्य निवासी इति नाम्ना ली क्वान् इत्यस्य चाङ्गनिङ्गस्य विषये अद्वितीयः भावः अवगमनं च अस्ति, सः एतत् क्षेत्रं कथयति यत् “अल्पकुंजी परन्तु सर्वदा उच्चगुणवत्तायाः अनुसरणं निर्वाहयति” तथा च जीवनस्य संस्कृतिस्य च प्रति स्वस्य प्रेम सर्वदा प्रकाशयति .
सः वर्णितवान् यत्, "चाङ्गनिङ्ग-नगरस्य भवनानि जनाः च अतीव निम्नस्तरीयाः सन्ति, परन्तु विनम्ररूपस्य अधः तस्य ठोसः सांस्कृतिकः आधारः सर्वत्र अस्ति" इति ।
ली क्वान् इत्यनेन अपि उदारतापूर्वकं स्वस्य प्रियं चाङ्गनिङ्ग् क्षियाओलोङ्गबाओ - "शान्शान् क्षियाओलोङ्गबाओ" इति ज़ियान्क्सिया रोड् इत्यत्र स्थितं साझां कृतम् । सः स्मितं कृत्वा अवदत् - "एतत् चाङ्गनिङ्गस्य विज्ञापनम् अस्ति!"
"बहवः विदेशीयाः मित्राणि शाङ्घाईनगरम् आगच्छन्ति। तेषां मनोरञ्जनाय उच्चस्तरीयभोजनागारस्य चयनस्य अतिरिक्तं अहं तान् शाङ्घाई-नगरस्य जलपानं खादितुम् नेष्यामि सः मन्यते यत् एषः एव स्वादः शाङ्घाई-नगरं सर्वोत्तमरूपेण प्रतिनिधियति।