समाचारं

३६१° राष्ट्रपतिः डिङ्ग वुहाओ चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सामान्यकार्यालयसहितं षट्विभागानाम् २०२४ तमे वर्षे राष्ट्रियदिवसस्य स्वागते भागं ग्रहीतुं आमन्त्रितः आसीत्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य स्वागतं चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति २८ तमे दिनाङ्के जनसमूहस्य महाभवने आयोजितम् आसीत्
विगत ७५ वर्षेषु चीनस्य साम्यवादीदलः देशस्य सर्वेषां जातीयसमूहानां जनान् एकीकृत्य नेतृत्वं कृतवान्, महत् मार्गं प्रज्वलितवान्, महत्कारणानि निर्मितवान्, महतीः उपलब्धयः प्राप्तवान्, सहस्रवर्षीय-इतिहासस्य भव्यतमं महाकाव्यं च लिखितवान् चीनीराष्ट्रस्य । अस्माकं देशः आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणस्य नूतनयात्राम् आरब्धवान्, चीनराष्ट्रस्य महती कायाकल्पेन अपूर्वाः उज्ज्वलाः सम्भावनाः प्रदर्शिताः |.
361° समूहस्य कार्यकारीनिदेशकः अध्यक्षः च डिंग वुहाओअस्तिजनस्य महान् सभागृहम्स्थले एव
चीनस्य प्रमुखः क्रीडासामग्रीब्राण्ड् इति नाम्ना ३६१° समूहस्य कार्यकारीनिदेशकः अध्यक्षः च डिङ्ग वुहाओ राष्ट्रदिवसस्य स्वागतसमारोहे भागं ग्रहीतुं आमन्त्रितः, यत्र सः प्रायः २००० हाङ्गकाङ्ग, मकाओ, ताइवान, विदेशेषु चीनदेशीयैः, जीवनस्य सर्वेषां वर्गानां प्रतिनिधिभिः सह एकत्रितः अभवत् राष्ट्रदिवसम् आयोजयितुं।
361° समूहस्य कार्यकारीनिदेशकः अध्यक्षः च डिंग वुहाओसीपीपीसीसी राष्ट्रियसमित्याः राष्ट्रियदिवसस्य स्वागते
डिङ्ग वुहाओ इत्यनेन उक्तं यत् अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति इति सः अतीव गौरवान्वितः अभवत् चीनीराष्ट्रस्य । चीनदेशे एकः प्रमुखः क्रीडाब्राण्ड् इति नाम्ना ३६१° व्यावसायिकक्रीडायाः मार्गं दृढतया अनुसरति, ब्राण्ड् प्रथमं स्थापयति तथा च प्रौद्योगिकीम् आधाररूपेण स्थापयति, क्रीडाप्रति जनस्य प्रेम्णः प्रेरणाम् अयच्छति, चीनीयजनानाम् क्रीडास्तरस्य सुधारं प्रवर्धयति, चीनस्य विकासे च योगदानं ददाति क्रीडा उद्योग।
प्रतिवेदन/प्रतिक्रिया