ए-शेयरस्य तीव्रवृद्ध्या भवता कियत् धनं प्राप्तम् ?
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेप्टेम्बरमासस्य अन्तिमे व्यापारदिने ए-शेयर्स् उन्मादे आसीत् । केचन निवेशकाः शोचन्ति स्म यत् "अद्य अहं पुनः इतिहासस्य साक्षी अभवम्!"
इतिहासस्य द्रुततमं खरब-डॉलर-अभिलेखं ताजगीं करोति
३० सितम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेर् स्टॉक् सूचकाङ्काः उत्साहवर्धकाः लाभाः अभवन् ।
तस्मिन् दिने ए-शेयर-विपण्यस्य उद्घाटनस्य केवलं ३५ निमेषेभ्यः अनन्तरं शङ्घाई-शेन्झेन्-शेर्-बाजारयोः कारोबारः १ खरब-युआन्-अधिकः अभवत्, येन इतिहासे द्रुततम-खरब-युआन्-इत्यस्य नूतनः अभिलेखः स्थापितः
अपराह्णे जीईएम सूचकाङ्कः प्रबलं कदमम् अयच्छत्, एकदा नगरद्वये ५,३०० तः अधिकाः स्टॉक्स् वर्धिताः, २३०० तः अधिकाः स्टॉक्स् १०% अधिकं वर्धिताः, ४०० स्टॉक्स् च स्वस्य दैनिकसीमाम् अतिक्रान्तवन्तः उद्योगक्षेत्राणि सर्वत्र प्रफुल्लितानि सन्ति। द्वयोः नगरयोः लेनदेनस्य मात्रा २.५९ खरब युआन् अतिक्रान्तवती, येन २०१५ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के इतिहासे सर्वाधिकं लेनदेनस्य मात्रायाः नूतनः अभिलेखः स्थापितः ।
अन्तर्दिवसव्यापारः सक्रियः आसीत्, अनेके स्टॉक् ईटीएफ-संस्थाः अपराह्णे एकदिवसीयव्यापारस्य अभिलेखान् स्थापितवन्तः । "बिग् मैक" हुआताई-पिनेरिज् शङ्घाई ३०० ईटीएफ इत्यस्य लेनदेनस्य मात्रा २१.५ अरब युआन् अतिक्रान्तवती, येन एकदिवसीयव्यवहारस्य अभिलेखः भङ्गः अभवत् । तदतिरिक्तं चीनविज्ञानं प्रौद्योगिकी नवीनता 50 ईटीएफ, ई निधि जीईएम ईटीएफ, दक्षिणी सीएसआई 1000 ईटीएफ तथा दक्षिणी सीएसआई 500 ईटीएफ इत्येतयोः लेनदेनस्य मात्रा क्रमशः 12.4 अरब युआन, 11.5 अरब युआन, 11.3 अरब युआन, 10 अरब युआन् च अभवत्
समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ८.०६%, शेन्झेन्-घटकसूचकाङ्के १०.६७%, चिनेक्स्ट्-सूचकाङ्के च १५.३६% वृद्धिः अभवत् । शाङ्घाई, शेन्झेन्, उत्तरनगरयोः कारोबारः २६११.५ अरब युआन् आसीत् । बृहत् वित्तं, बृहत् उपभोगः, हुवावे औद्योगिकशृङ्खला इत्यादयः क्षेत्राः विशेषतया दृढतया प्रदर्शनं कृतवन्तः, सर्वे दलाली-स्टॉकाः स्वस्य दैनिक-सॉफ्टवेयर-विकासस्य, अर्धचालकाः, उप-नवीन-स्टॉकस्य च सक्रियताम् अवाप्तवन्तः
अधुना एव ए-शेयर-बाजारः उच्छ्रितः अस्ति, केवलं कतिपयेषु व्यापारदिनेषु 2,700 बिन्दुभ्यः अधः 3,300 बिन्दुभ्यः उपरि अभवत् ३१.८९% उद्यमशीलता बोर्डसूचकाङ्के ४१.६८% वृद्धिः अभवत् । विपण्यविश्लेषकाः मन्यन्ते यत् एतत् विपण्यं दुर्लभं विपण्यं यत् लाभस्य अपेक्षायाः ऊर्ध्वगामिनि पुनरीक्षणं, जोखिमरहितव्याजदराणां पतनं, जोखिमस्य भूखस्य वर्धनं च अतः एतत् सरलं अतिविक्रयणं न भवति, अपितु विपर्ययः
वर्तमान विपण्यस्य ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति
बहुसंस्थानां विचाराणाम् आधारेण, विभिन्ननीतयः अद्यतनकाले स्वबलं प्रयोजयन्ति, येन मध्यतः दीर्घकालीनमूलभूतानाम् कृते विपण्यस्य अपेक्षासु प्रभावीरूपेण सुधारः अभवत्, ए-शेयर-बाजारे च सकारात्मक-विनियोग-विण्डोः आरब्धः अद्यतनविपण्यस्य तीव्रवृद्धेः अनन्तरं नीतिसंकेताः अद्यापि उद्भवस्य प्रक्रियायां सन्ति, वर्तमानविपण्यवृद्धिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति ए-शेयर-सूचीकृतकम्पनीनां अर्जनं विभक्तिबिन्दुं प्राप्स्यति इति अपेक्षा अस्ति । एकतः अचलसम्पत्त्याः पुनर्प्राप्तिः निवासिनः शुद्धसम्पत्त्याः पुनर्स्थापनं प्रवर्धयिष्यति, तस्मात् उपभोगं प्रवर्धयिष्यति, सूचीकृतकम्पनीनां लाभं च वर्धयिष्यति, अपरतः वृद्धिशीलवित्तनीतयः घरेलुमागधाः समर्थयिष्यन्ति बाजारजोखिमस्य भूखः महत्त्वपूर्णपुनरुत्थानस्य आरम्भं करिष्यति, ए-शेयराः च ऊर्ध्वगामिपरिधिस्य नूतनपरिक्रमे प्रविशन्ति।
एवरब्राइट सिक्योरिटीज इत्यनेन सूचितं यत् वर्तमानपूञ्जीबाजारनीतयः अद्यापि भागधारकप्रतिफलं प्रति केन्द्रीभवन्ति तथा च मध्यमदीर्घकालीननिधिनां विपण्यां सक्रियप्रवेशं प्रवर्धयन्ति, यत् ऋणसदृशानां सम्पत्तिनां विपण्यप्रदर्शनाय लाभप्रदं भवितुम् अर्हति ये स्थिरप्रतिफलं दातुं शक्नुवन्ति। भविष्ये नीतीनां क्रमिककार्यन्वयनं विपण्यव्यवहारस्य महत्त्वपूर्णा मुख्यरेखा भवितुमर्हति यत् नीतीनां कार्यान्वयनात् लाभं प्राप्नुयात् इति अपेक्षाकृतं पैन-रियल एस्टेट् तथा आधारभूतसंरचनासम्बद्धेषु सम्पत्तिषु ध्यानं दातुं अनुशंसितम्।
(मद्यम्, अचलसम्पत्, निर्माणसामग्री)। तदतिरिक्तं, बाजारजोखिमस्य भूखस्य पुनः उत्थानः विकासक्षेत्रस्य मूल्याङ्कनस्य मरम्मतं कर्तुं साहाय्यं करिष्यति, तथा च टीएमटीक्षेत्रे केषुचित् स्टॉकेषु अधः-ऊर्ध्व-अवकाशाः भवितुम् अर्हन्ति
उद्योगस्य प्रदर्शनस्य दृष्ट्या ३० सितम्बर् दिनाङ्के समाप्तिपर्यन्तं ३० अगस्ततः ३० सितम्बर् पर्यन्तं (शेनवान् स्तरः १) यावत् सर्वाधिकं वृद्धिः अभवत् तेषु उद्योगेषु अचलसम्पत्, गैर-बैङ्कवित्तं, सङ्गणकक्षेत्रं च आसीत् तदतिरिक्तं सितम्बरमासे विषयसंकल्पनाः निरन्तरं प्रदर्शनं कृतवन्तः, यत्र राज्यस्वामित्वयुक्ताः उद्यमसुधारः, हुवावे होङ्गमेङ्गः, निजीजालसञ्चारः, वित्तीयप्रौद्योगिकी इत्यादीनि अवधारणाक्षेत्राणि सर्वेषु महती वृद्धिः अभवत्
बाजारविश्लेषणं दर्शयति यत् विगतदशवर्षेषु (2014 तः 2023 पर्यन्तं) तदा सूचकाङ्कः तदा वर्धते इति उच्चसंभावना अस्ति यदा विपण्यं प्रमुखनीतिप्रोत्साहनं प्राप्नोति शङ्घाई समग्रसूचकाङ्कः १८ सितम्बरदिनाङ्के हाले न्यूनतमं स्तरं प्राप्तवान् . अक्टोबर् मासस्य प्रतीक्षया पूर्वकालस्य क्रमिकसमायोजनं तथा च अद्यतननीतीनां उत्तेजनं च विपण्यां अनुभवितम्, ए-शेयरस्य ऊर्ध्वगामिनी पुनर्प्राप्तिप्रवृत्तिः च आरब्धा अस्ति २००५ तः २०२३ पर्यन्तं आँकडानुसारं अक्टोबर् मासे मूल्यवृद्धेः उच्चसंभावनायुक्ताः दिशाः प्रतिभूतिकम्पनयः, बङ्काः, बीमा, संचारसेवाः, वाहननिर्माणं, धातुउत्पादाः, गृहोपकरणाः इत्यादयः सन्ति अपेक्षितं यत् तदनन्तरं विपण्यपुनरुत्थानं निरन्तरं भविष्यति, तथा च विपण्यप्रवृत्तीनां स्थिरीकरणाय सूचीकृतकम्पनीनां मौलिकविषयेषु अपेक्षितपरिवर्तनेषु ध्यानं आवश्यकम् अस्ति वर्तमान पूंजीबाजारनीतिलाभांशस्य अन्तर्गतं प्रणाल्याः निरन्तरसुधारेन सह मिलित्वा नीतिवृद्धिः पूंजीबाजारं निरन्तरं सक्रियं कर्तुं साहाय्यं करिष्यति तथा च पुनः निवेशकानां विश्वासं वर्धयिष्यति।