"पुराणस्य नूतनस्य व्यापारः" नूतनगतिशक्तेः आदानप्रदानार्थं: "विदेशं गच्छन्तः" प्रयुक्ताः काराः उष्णाः भवन्ति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचारः : १.२०२४ तमस्य वर्षस्य सितम्बरमासात् आरभ्य वाहनानां कृते "पुराण-नव" नीतिः निरन्तरं उन्नतिं कुर्वती अस्ति, येन सेकेण्ड-हैण्ड्-कार-विपण्ये व्यवहारः प्रचलति । चीन-आटोमोबाइल-विक्रेता-सङ्घस्य नवीनतम-आँकडानां द्वारेण ज्ञायते यत् सितम्बर-मासे सेकेण्ड-हैण्ड्-कार-बाजारस्य औसत-दैनिक-लेनदेन-मात्रा ६३,५००-वाहनानि यावत् वर्धिता, अगस्त-मासस्य समान-कालस्य अपेक्षया ७% वृद्धिः, यत्र विदेशीय-निवेशकानां बहुविक्रयः अभवत् .
२०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं गुआङ्गडोङ्ग-नगरे सेकेण्ड्-हैण्ड्-कारानाम् लेनदेनस्य परिमाणं १८.८ लक्षं आसीत्, यत् द्वौ मासौ यावत् क्रमशः नूतनकारानाम् खुदराविक्रयात् अतिक्रान्तम् तेषु सेकेण्डहैण्ड् कारानाम् निर्यातस्य परिमाणं मूल्यं च महतीं वृद्धिः अभवत् । ग्वाङ्गझौ-नगरस्य बृहत्तमे सेकेण्ड्-हैण्ड्-कार-व्यापार-विपण्ये विदेशीयव्यापारिणः प्रायः प्रतिदिनं क्रयणार्थम् अत्र आगच्छन्ति । ते चीनीयकारानाम्, विशेषतः नूतनानां ऊर्जायानानां विषये अतीव रुचिं लभन्ते ।
२०२४ तमस्य वर्षस्य मार्चमासे देशेन सेकेण्ड्-हैण्ड्-कारानाम् निर्यात-योग्यतां पूर्णतया उदारीकृता, गुआङ्गडोङ्ग-नगरस्य सेकेण्ड्-हैण्ड्-कार-निर्यासेन च द्रुतविकासस्य आरम्भः अभवत्, वर्षस्य आरम्भे २१ निर्यातकम्पनीभ्यः वर्तमानकाले १५० तः अधिकाः सन्ति
गुआङ्गडोङ्ग-वाहन-विक्रेता-सङ्घस्य अध्यक्षः यान् फेइ इत्यनेन उक्तं यत् थाईलैण्ड्-देशे समानगुणवत्तायाः सेकेण्ड्-हैण्ड्-कारानाम् मूल्यं घरेलु-कारानाम् अपेक्षया दुगुणाधिकम् अस्ति, निर्यात-काले सेकेण्ड्-हैण्ड्-कारानाम् अतीव प्रतिस्पर्धा च भवति
स्रोतः सीसीटीवी डॉट कॉम
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।