समाचारं

पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालयेन २०२४ तमे वर्षे विश्वडिजाइनराजधानीसम्मेलनं "भविष्यस्य डिजाइनं: बुद्धिमान् डिजाइनं स्थायिनिर्माणं चालयति" इति मञ्चः आयोजितः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालयेन आयोजितः "भविष्यस्य डिजाइनिंग्: बुद्धिमान् डिजाइनः स्थायित्वनवाचारं चालयति" इति मञ्चः सफलतया आयोजितः। इदं मञ्चं "सीमारहितं डिजाइनं, नवीनगुणवत्तावृद्धिः" इति विषयेण २०२४ तमे वर्षे शङ्घाईविश्वनिर्माणनगरसम्मेलनस्य उपमञ्चेषु अन्यतमम् अस्ति ।
कैप्शन: "भविष्यस्य डिजाइनिंग्: बुद्धिमान् डिजाइनः स्थायित्वस्य नवीनतां चालयति" इति मञ्चः अद्यैव साक्षात्कारिभिः प्रदत्तः फोटो (अधः समानः) अभवत् ।
शङ्घाई नगरपालिका आर्थिकसूचनाआयोगस्य उपनिदेशकः झाङ्ग होङ्गताओ इत्यनेन स्वभाषणे उक्तं यत् कृत्रिमबुद्धिबृहत्प्रतिमानैः प्रतिनिधित्वं कृतस्य डिजिटलप्रौद्योगिक्याः वर्तमानस्य सशक्तविकासेन डिजाइन-उद्योगस्य रचनात्मकदक्षतायां गुणवत्तायां च महती उन्नतिः अभवत्, अनुप्रयोगक्षेत्रेषु च विस्तारः अभवत् तथा डिजाइन उद्योगस्य विपण्यस्थानं . कृत्रिमबुद्धिः डिजाइन-उद्योगस्य स्थायि-विकासस्य प्रवर्धनार्थं नूतनं इञ्जिनं जातम् अस्ति । अन्तिमेषु वर्षेषु शङ्घाई-नगरे अन्तर्राष्ट्रीयविज्ञान-प्रौद्योगिकी-नवीनीकरण-केन्द्रस्य निर्माणं प्रवर्धयितुं, "डिजाइन-नगरं" निर्मातुं, कृत्रिम-बुद्धि-उद्योगे नवीनतां त्वरयितुं, संयुक्त-निर्माण-विकासस्य त्वरिततायै, उल्लेखनीय-परिणामान् च प्राप्तवान् तदनन्तरं अस्माभिः "ai+ design" इत्यस्य अग्रे-दृष्टि-भविष्यत्-विन्दून्-ग्रहणे, अवसरान् गृहीतुं, संयुक्तरूपेण "ai+ design" इत्यस्य नूतनं भविष्यं उद्घाटयितुं च ध्यानं दातव्यम्
मुख्यभाषणसत्रे शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य विशिष्टप्रोफेसरः, नवीनता-डिजाइन-संस्थायाः डीनः च प्रोफेसरः हू जी इत्यनेन "कृत्रिमबुद्धि-सञ्चालित-डिजाइन-नवाचारः नवीन-उत्पादकतां सशक्तं करोति" इति शीर्षकेण मुख्यभाषणं दत्तवान् हू जी प्रथमं कृत्रिमबुद्धियुगस्य आगमनस्य पृष्ठभूमिं विश्लेषितवान्, औद्योगिकीकरणात् बुद्धियुगपर्यन्तं विकासप्रक्रियायाः, अभिनवनिर्माणस्य तदनुरूपविकासप्रक्रियायाः च समीक्षां कृतवान् सः सूचितवान् यत् बुद्धिमान्युगस्य सन्दर्भे कृत्रिमबुद्धेः अभिनवनिर्माणस्य च एकीकरणं "अनुसन्धान + सृष्टिः" अथवा "शिक्षण + नवीनता" इति द्वौ चरणौ गतः हू जी इत्यनेन विकासस्य विभिन्नेषु चरणेषु कृत्रिमबुद्धेः गहनं एकीकरणस्य विविधरूपं नवीनं डिजाइनं च साझां कृतम्, तथैव एआइजीसी, सोरा इत्यादीनां नवीनप्रौद्योगिकीनां औद्योगिकप्रयोगप्रकरणाः अपि साझाः कृताः सः नूतनानां उत्पादकशक्तीनां सशक्तिकरणाय प्रौद्योगिकीनवाचारस्य मार्गाणां व्यावहारिकपद्धतीनां च विश्लेषणं कृतवान्, तथा च बहूनां व्यावहारिकप्रकरणानाम् आँकडानां च माध्यमेन आर्थिकविकासस्य प्रवर्धने, औद्योगिकप्रतिस्पर्धायाः वर्धने, सामाजिकजीवनस्य सुधारणे च प्रौद्योगिकीनवाचारस्य विशालभूमिकायाः ​​विषये विस्तारं कृतवान्
पूर्वचीनविज्ञानप्रौद्योगिक्याः विश्वविद्यालयस्य कला, डिजाइनं मीडिया च विद्यालयात् प्रोफेसरः झाङ्ग जी "मूलस्य, स्रोतस्य, प्रवाहस्य च कटौती, फुजियान्-ताइवानयोः पारम्परिकबस्तयः स्थानिकप्रकाराः विशेषताश्च इति विषये शोधः" इति विषयं गृहीतवान्, तथा च फूजियन-ताइवान-देशयोः "उत्पत्तिः, स्रोतः, प्रवाहः च" इति त्रयाणां पक्षानां विषये चर्चां कृतवान् ताइवानदेशे पारम्परिकवस्तीनां प्रकाराः लक्षणानि च । "युआन" आप्रवासस्य तरङ्गं निर्दिशति, यत्र फूजियन-ताइवान-देशयोः आप्रवासिनः इतिहासः, आप्रवासस्य सन्दर्भे प्राचीनमार्गाः, प्राचीन-आप्रवासनमार्गेषु बस्तयः च सन्ति फुजियान्-ताइवान-देशयोः बस्तयः स्थानिकविकासः । "युआन" फूजियन-ताइवान-देशयोः पञ्च-भाग्य-संस्कृतयः निर्दिशति यदा बस्ती-स्थानस्य नक्शाङ्कनं भवति तदा पञ्च-बस्ती-प्रकारः इति दृश्यते: भौगोलिक-प्रकारः, रक्त-प्रकारः, सांस्कृतिक-प्रकारः, व्यापार-प्रकारः, कानूनी-प्रकारः च ताइवानजलसन्धिस्य उभयतः पारम्परिकवस्तीनां मध्ये सम्पर्कः ताइवानदेशस्य पारम्परिकवस्तीनां स्थानिकलक्षणं निर्माति । "प्रवाह" इति पारम्परिकवस्तूनाम् स्थानिकलक्षणं निर्दिशति । "उत्पत्तिः, स्रोतः, प्रवाहः च" इति चर्चायाः माध्यमेन अन्तरिक्षस्य मूल्यस्य च व्याख्यायाः व्याख्यायाश्च व्यवस्था निर्मीयते ।
xinmin evening news संवाददाता झांग जियोंगकियांग
प्रतिवेदन/प्रतिक्रिया