समाचारं

पञ्चतारकः रक्तध्वजः आकाशे फडफडति, शाङ्घाई-जनसुरक्षापुलिसस्य हेलिकॉप्टरः च राष्ट्रियध्वजेन सह उड्डीयते ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले गर्जन्तः हेलिकॉप्टर्-यानानि उज्ज्वलपञ्चतारक-रक्तध्वजान् उत्थाप्य हुआङ्गपु-नद्याः उपरि उड्डीयन्ते स्म । चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि आयोजयितुं शङ्घाई-जनसुरक्षाब्यूरो-पुलिस-विमानदलस्य त्रीणि पुलिस-हेलिकॉप्टर्-वाहनानि पञ्चतारक-लालध्वजं उड्डीय गठनरूपेण उड्डीयन्ते स्म
कैप्शन: शङ्घाई जनसुरक्षाब्यूरो इत्यस्य पुलिसविमानदलस्य त्रयः पुलिसहेलिकॉप्टराः पञ्चतारकं लालध्वजं उड्डीयमानाः गठनरूपेण उड्डीयन्ते स्म
चालकस्य ec155 पुलिसहेलिकॉप्टरस्य अधः ६.२४×४.१६ मीटर् व्यासस्य पञ्चतारा रक्तध्वजः लम्बमानः आसीत्, यः वायुना फडफडति स्म । तस्य पृष्ठतः वामभागे दक्षिणभागे च ईसी-१३५ पुलिस-हेलिकॉप्टरद्वयं अनुरक्षणं कुर्वन् आसीत्, सम्पूर्णः बेडा च "पिन्" इत्यस्य आकारे आसीत् । प्रातः १० वादने बण्ड्-घण्टागोपुरस्य उपरि समये एव बेडाः उड्डीयन्ते स्म, येन बहवः नागरिकाः पर्यटकाः च तरङ्गं कर्तुं आकर्षितवन्तः ।
२००९ तमे वर्षे राष्ट्रियदिने पुलिसहेलिकॉप्टरैः ध्वजान् उड्डयनं आरब्धम् । ततः परं प्रत्येकं राष्ट्रियदिने, चीनीयजनपुलिसदिने अन्येषु च उत्सवेषु मौसमस्य स्थितिः अनुमन्यते चेत् ध्वजान् उड्डीयमानस्य विशेषरूपेण हुआङ्गपुनद्याः उपरि पुलिसहेलिकॉप्टराणि दृश्यन्ते। २०२१ तमे वर्षे प्रथमः चीनीयजनपुलिसदिवसः, दलस्य स्थापनायाः शतवर्षाणि, राष्ट्रियदिवसः च, पुलिसहेलिकॉप्टरैः त्रिवारं ध्वजगस्त्यः उड्डीय शाङ्घाई-नगरस्य उपरि अद्वितीयः सुन्दरः च दृश्यः अभवत्
पुलिसहेलिकॉप्टरस्य अधः लम्बितः राष्ट्रध्वजः अनुकूलितः भवति, उड्डयनकाले ध्वजस्य अखण्डतां सुनिश्चित्य सीमानि, किनारे च विशेषतया सुदृढाः भवन्ति हेलिकॉप्टरस्य अधः लम्बितानां प्रतिभारानाम् अपि सटीकगणना, निरन्तरं परीक्षणं च भवति । वर्तमानस्य कुलप्रतिभारः १८० किलोग्रामः अस्ति, यत्र ६० किलोग्रामस्य ढाललोहगोलकद्वयं, ६० किलोग्रामस्य लोहशृङ्खला च अस्ति, एतत् संयोजनं, नियतविमानवेगेन सह मिलित्वा, वायुतले प्रदर्शितस्य अत्यन्तं सम्यक् मुद्रायाः कृते राष्ट्रध्वजं हेलिकॉप्टरस्य प्रत्यक्षतया अधः स्थापयितुं शक्नोति . अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । संवाददाता ज़ी मिन तथा विशेष संवाददाता ली हुई
प्रतिवेदन/प्रतिक्रिया