समाचारं

बीजिंग सामान्यविश्वविद्यालयस्य प्रयोगात्मकमध्यविद्यालयशिक्षासमूहक्रीडायाः त्रयः ओलम्पिकविजेतारः आश्चर्यजनकरूपेण उपस्थिताः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के बीजिंग-सामान्यविश्वविद्यालयेन सह सम्बद्धस्य प्रयोगात्मकमध्यविद्यालयस्य शिक्षासमूहस्य प्रथमा समूहक्रीडासमागमः क्षियानोङ्गटान्-क्रीडाङ्गणे अभवत् ।
चीनदेशस्य पुरुषशूटरः पेरिस-ओलम्पिकक्रीडायां पुरुषाणां ५० मीटर्-वायु-राइफल-शूटिंग्-विजेता च लियू युकुन्, चीन-देशस्य महिला-लय-जिम्नास्टिक-क्रीडायाः वाङ्ग-लान्जिङ्ग्-इत्येतत्, पेरिस्-ओलम्पिक-लय-जिम्नास्टिक-दलस्य सर्वतोमुख-विजेता च, चीन-देशस्य झू ज़ुयिङ्ग्-इत्येतत् trampoline एथलीटः टोक्यो ओलम्पिकविजेता च, तथैव प्रासंगिकाः उत्तरदायीजनाः विद्यालयनेतारः च अस्मिन् असाधारणे क्रीडाशैक्षिककार्यक्रमे भागं गृह्णन्ति।
त्रयः ओलम्पिकविजेतारः घटनास्थले प्रयोगात्मकछात्राणां कृते एकं ध्वनिमयं शक्तिशालीं च क्रीडापरिकल्पनं जारीकृतवन्तः: ते आशान्ति यत् छात्राः क्रीडाक्षेत्रे सूर्यप्रकाशे च गमिष्यन्ति, स्वशरीरं सुदृढं करिष्यन्ति, शारीरिकव्यायामद्वारा स्वयमेव भङ्गयिष्यन्ति, द्रुततराः च भविष्यन्ति, उच्चतरं, बलिष्ठतरं, अधिकं एकीकृतं च क्रीडास्पर्धासु अस्माभिः आत्मविश्वासः, बलिष्ठः च भवितुमर्हति, स्वेच्छाम् आक्रोशितव्या, मातृभूमिं प्रेम्णा, दृढतया युद्धं कर्तव्यं, कदापि न त्यक्तव्यम्। अद्य वयं क्रीडायाः नामधेयेन प्रतिज्ञां कुर्मः, उच्चाभिलाषान् स्थापयामः, प्रयत्नशीलाः भवेम, युवावस्थायां स्वप्नानां निर्माणं कुर्मः, मया सह देशं सुदृढं कुर्मः!
बीजिंग सामान्यविश्वविद्यालयस्य प्रयोगात्मकमध्यविद्यालयस्य प्राचार्यः ली जिओहुई इत्यनेन उद्घाटनभाषणं कृतम् यत् प्रयोगात्मकमध्यविद्यालयशिक्षासमूहस्य विकासाय दशवर्षं यावत् समयः अभवत् यत्र १४ सदस्यविद्यालयाः सन्ति तथा च ६ प्रशासनिकक्षेत्राणि विस्तृतानि सन्ति। प्रत्येकं पदं सर्वेषां शिक्षकाणां छात्राणां च स्वेदं प्रयत्नञ्च मूर्तरूपं ददाति, प्रत्येकं उपलब्धिः एकतायाः सहकार्यस्य च प्रकाशेन प्रकाशते। सः समूहक्रीडासभायाः "विरासतां, एकीकरणं, नवीनता च" इति विषयस्य महत्त्वं व्याख्यातुं अपि केन्द्रितः आसीत् भविष्यं प्रति ।
व्यवस्थानुसारं बीजिंग-सामान्यविश्वविद्यालयस्य प्रयोगात्मकमध्यविद्यालयशिक्षासमूहस्य प्रथमा क्रीडासमागमः सप्तसु प्रमुखेषु आयोजनेषु विभक्तः अस्ति : ट्रैक एण्ड् फील्ड्, फुटबॉल, बास्केटबॉल, वॉलीबॉल, बैडमिण्टन, टेबलटेनिस् च ट्रैक एण्ड फील्ड् स्पर्धायाः प्रारम्भिकपरिक्रमणानन्तरं प्रत्येकस्य समूहविद्यालयस्य अन्तिमपक्षः क्षियानोङ्गटन्-क्रीडाङ्गणे भविष्यति। फुटबॉल, बास्केटबॉल, वॉलीबॉल, बैडमिण्टन, टेबल टेनिस इत्यादीनां पञ्च आयोजनानि क्रमशः मुख्यविद्यालये समूहविद्यालये च क्रमाङ्कनं निर्धारयिष्यन्ति, फुटबॉलस्य अन्तिमपक्षः क्षियानोङ्गटन्-क्रीडाङ्गणे भविष्यति; प्रतियोगिताकार्यक्रमेषु विभिन्नविद्यालयानाम् क्रीडकानां सहभागितायाः अतिरिक्तं क्रीडासमागमे सर्वेषां छात्राणां कृते क्रीडाकार्निवलः अपि आयोजितः, यत्र छात्राः क्रीडां कृत्वा हृदयस्य सन्तुष्टिं मुक्तवन्तः।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
प्रतिवेदन/प्रतिक्रिया