समाचारं

अवकाशस्य प्रथमदिने बीजिंग-तिब्बत-जिंग्चेङ्ग्, बीजिंग-हाङ्गकाङ्ग-मकाओ इत्यादिषु द्रुतमार्गेषु बीजिंग-नगरात् बहिः गच्छन्तेषु यातायातस्य महती दबावः भवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने जनाः गहनतया गच्छन्ति स्म, अनेकेषु द्रुतमार्गेषु, नगरस्य केषुचित् दृश्यस्थानेषु च कारानाम् दीर्घाः पङ्क्तयः आसन्, प्रातः १० वादनात् आरभ्य केषुचित् मार्गखण्डेषु भीडः स्पष्टः आसीत् प्रातः ११ वादनपर्यन्तं बीजिंग-नगरस्य यातायातसूचकाङ्कः ६.१ यावत् अभवत्, यत् मध्यमं जामस्तरम् अस्ति । यात्रासुरक्षां सुनिश्चित्य बीजिंग-यातायात-नियन्त्रण-विभागेन शीघ्रमेव उच्चस्तरीय-उपस्थिति-योजना आरब्धा, सर्वे यातायात-पुलिस-अधिकारिणः स्वपदेषु एव तिष्ठन्ति स्म, अवकाशदिवसस्य यातायातस्य सुनिश्चित्यै सर्वं कृतवन्तः, प्रथमा अनुरक्षण-कम्पनी राजमार्ग-सफाई-गस्त्य-कार्यं च सुदृढां कृतवती with problems in a timely manner to ensure मार्गाः स्वच्छाः, सुरक्षिताः, सुस्पष्टाः च सन्ति।

अद्य प्रातः ११ वादनपर्यन्तं बीजिंग-नगरस्य यातायातसूचकाङ्कः ६.१ यावत् अभवत्, यत् मध्यमं जामस्तरम् अस्ति । बीजिंग परिवहन आयोगस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्

बीजिंग-यातायातनियन्त्रणविभागस्य अनुसारम् अद्य प्रातः ८:३० वादनात् आरभ्य बीजिंग-तिब्बत-द्रुत-मार्गस्य, जिंगली-द्रुत-मार्गस्य, जिंगचेङ्ग-द्रुतमार्गस्य च केषुचित् खण्डेषु क्षियाङ्गशान-नगरस्य, ग्रीष्मकालीन-महलस्य च परितः यात्रिकाणां वाहनानां च प्रवाहः मन्दं भवति महती वृद्धिः अभवत्। प्रातः १०:३० वादने यातायातनियन्त्रणविभागेन घोषितं यत् उत्तरपञ्चमस्य रिंगमार्गस्य पूर्वतः पश्चिमपर्यन्तं क्षियाङ्गशान् निर्गमनमार्गः बन्दः अस्ति सम्प्रति क्षियाङ्गशानपर्वतमार्गे यातायातस्य महती वृद्धिः अभवत् बाईपास मिन्झुआङ्ग रोड तथा क्षियाङ्गशान् दक्षिण रोड।

प्रातः १० वा to xuzhuangqiao मन्दम् अस्ति। केचन मार्गखण्डाः पृष्ठभागस्य टकरावः, विलयः इत्यादिभिः लघुदुर्घटनाभिः प्रभाविताः अभवन्, यस्य परिणामेण पृष्ठतः वाहनानां पङ्क्तयः अभवन्

प्रथमविकाससमूहस्य यातायातसूचना अपि दर्शयति यत् सम्प्रति बीजिंगनगरस्य विभिन्नेषु द्रुतमार्गेषु बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गः, बीजिंग-तिब्बत-द्रुतमार्गः, बीजिंग-चेङ्गडु-द्रुतमार्गः, षष्ठः रिंग-मार्गः च सर्वाधिकं केन्द्रदबावस्य अधीनाः सन्ति . तदतिरिक्तं लाङ्गफाङ्गतः कैयुपर्यन्तं बीजिंग-शङ्घाई-द्रुतमार्गे यातायातस्य दबावः अपि तुल्यकालिकरूपेण केन्द्रितः अस्ति ।

अनुरक्षणविभागस्य परिचालनवाहनानि मार्गे यातायातस्य शिखरप्रवाहस्य अनुसारं यांत्रिकसफाईकार्यक्रमं कुर्वन्ति येन मार्गे वाहनस्य जामस्य कारणेन पतन्तः वस्तूनि निवारयन्ति। प्रथमे अनुरक्षणकम्पन्योः सौजन्येन चित्रम्

प्रथमा अनुरक्षणकम्पनी प्रमुखस्थानेषु स्थले कर्तव्यं सुदृढां कृतवती, आपत्कालीनसमर्थनक्षमतासु सुधारं कृतवती, मार्गस्य सफाईं गस्तीं च वर्धितवती, तथा च मार्गाः स्वच्छाः, व्यवस्थिताः, सुरक्षिताः, सुस्पष्टाः च इति सुनिश्चित्य समस्यानां समये एव निवारणं कृतवती अस्ति। उत्सवेषु यातायातस्य प्रवाहः सुनिश्चित्य, व्यस्तसमये मार्गेषु गस्तं कुर्वन्तु, यातायातप्रवाहानुसारं परिचालनविधिं समायोजयन्तु च उत्सवे मार्गसुरक्षां सुदृढं कुर्वन्तु, मार्गनिरीक्षणं सुदृढं कुर्वन्तु, अवशिष्टवस्तूनाम् वाससमयं लघु कुर्वन्तु। आपत्कालीन-उद्घाटन-एक्स्प्रेस्-वे-नोड्-मध्ये आपत्कालीन-उद्घाटन-क्षमतासु सुधारं कर्तुं आपत्कालीन-उद्धार-वाहनानि, कर्मचारिणः च बीजिंग-चेङ्गडु-मुख्य-स्थानके अपि कार्ये स्थापिताः भवन्ति, येन आपत्कालीन-सेवा-समर्थन-क्षमताम् सुदृढं भवति

अनुरक्षणकम्पनी आपत्कालीन-उद्धार-क्षमतासु सुधारं कर्तुं मार्ग-नोड्-स्थानेषु आपत्कालीन-उद्धार-वाहनानां, कर्मचारिणां च परिनियोजनं, नियन्त्रणं च करिष्यति । प्रथमे अनुरक्षणकम्पन्योः सौजन्येन चित्रम्

राष्ट्रीयदिवसस्य अवकाशस्य विशेषतां गृहीत्वा, येषु असंख्यानि यातायातस्य उष्णस्थानानि, तुल्यकालिकरूपेण विकीर्णाः शिखरसमयाः, राजमार्गेषु उच्चयातायातस्य दबावः च सन्ति, यातायातनियन्त्रणविभागेन शिखरयात्राघण्टानां विश्लेषणं कृत्वा निर्धारितं, यातायातस्य अनुरक्षणं सुदृढं कर्तुं अतिरिक्तपुलिसदलानि प्रेषितानि तथा च डायवर्सन, तथा च सर्वे अश्वसेनायातायातपुलिसः मार्गे एव आसन्, राजमार्गस्य पुरतः च सज्जाः आसन्, अस्माभिः यत्नपूर्वकं कार्यं कर्तव्यं यत् उष्णस्थानक्षेत्रेषु परितः मार्गेषु यातायातस्य कार्याणि सुनिश्चित्य निष्कासनदुर्घटना, भग्नवाहनानि इत्यादीनां आपत्कालानां शीघ्रं आविष्कारः करणीयः। गार्डन् एक्स्पो तथा चाइना ओपन ओपन इत्यादिषु बृहत्-स्तरीय-कार्यक्रमेषु यातायात-नियन्त्रण-विभागः प्रारम्भिक-चरणस्य डायवर्सन-योजनानि कार्यान्वितं करिष्यति तथा च यातायात-प्रवाहस्य परिवर्तनस्य अनुसारं समये एव प्रबन्धन-उपायान् समायोजयिष्यति | चरमसमये यदा वाहनानि एकाग्रतां प्राप्नुवन्ति तदा दूरनियन्त्रणं समये एव क्रियते।

स्रोतः:ज्ञातव्यं समाचारम्

प्रतिवेदन/प्रतिक्रिया