2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के बीजिंगसमये ३३ वर्षीयः फ्रांसदेशस्य तारा ग्रिज्मैन् फ्रांसदेशस्य राष्ट्रियदलात् निवृत्तेः घोषणां कृत्वा १० वर्षीयस्य राष्ट्रियदलस्य करियरस्य समाप्तिम् अकरोत्
ग्रिज्मैन् अवदत् - "स्मृतिभिः पूर्णहृदयेन अहं मम जीवनस्य एतत् अध्यायं समाप्तं करोमि। अस्य अद्भुतस्य फ्रेंचसाहसिकस्य कृते धन्यवादः, विदां च।"
ग्रिज्मैन् ३३ वर्षीयः अस्ति, सः अग्रे, द्वितीयः अग्रे, आक्रमणकारी च मध्यक्षेत्रस्य भूमिकां निर्वहति । २०१४ तमस्य वर्षस्य मार्चमासे राष्ट्रियदलस्य कृते प्रथमवारं दृश्यमानात् आरभ्य सः कुलम् १३७ वारं क्रीडितः, ४४ गोलानि कृतवान्, ३८ सहायताः च दत्तवान्
ग्रिज्मैन् २०१८ तमस्य वर्षस्य विश्वकप-विजेतृत्वं फ्रान्स्-देशस्य साहाय्यं कृतवान् सः २०१६ तमस्य वर्षस्य यूरोपीय-कप-स्वर्ण-बूट्-विजेता अपि आसीत् सः २०१४, २०१८, २०२२ च विश्वकपयोः, २०१६, २०२१, २०२४ च यूरोपीयकपयोः च फ्रांसदेशस्य दलस्य प्रतिनिधित्वं कृतवान् ।
अनेके प्रशंसकाः स्वस्य अनिच्छां प्रकटितवन्तः यत्, "मम अनुभूयते यत् आकाशः पतति" इति ।
"राष्ट्रीयदलस्य गे गे इत्यस्मै, सर्वाधिकं सुन्दरं पुरुषं विदां कुरुत।"
"मम प्रथमः प्रेम्णः फुटबॉलः अस्ति, भवतः भविष्यं सुखदं कामयामि!"
यजमानः हान किआओशेङ्गः प्रशंसकान् "स्मरणं कृतवान्" यत् ग्रिज्मैन् फ्रांसदेशस्य राष्ट्रियदलात् निवृत्तेः घोषणां कृतवान् तथा च सः स्वस्य करियरे "स्वस्य बूट् लम्बयिष्यामि" इति न घोषितवान्
[स्रोतः: जिउपाई न्यूजः सम्बन्धितपक्षस्य व्यापकसामाजिकलेखाः, लाइव प्रसारणपट्टिका]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल-सङ्केतः : १.[email protected]