समाचारं

प्रथमत्रित्रिमासे १६ कम्पनयः स्वस्य प्रदर्शनं वर्धयिष्यन्ति इति अपेक्षां कृतवन्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमत्रित्रिमासिकानां कृते २३ कम्पनीभिः कार्यप्रदर्शनस्य पूर्वानुमानं घोषितम्, १६ कम्पनयः च स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानं वर्धितवन्तः, येषु ६९.५७% भागः अस्ति

प्रतिभूतिसमयः • डाटाबाओ-आँकडानि दर्शयन्ति यत् ३० सितम्बरपर्यन्तं २३ कम्पनीभिः प्रथमत्रित्रिमासिकानां कार्यप्रदर्शनस्य पूर्वानुमानस्य घोषणा कृता अस्ति। कार्यप्रदर्शनस्य पूर्वानुमानस्य प्रकाराः दर्शयन्ति यत् १६ कम्पनीभिः वृद्धेः पूर्वानुमानं कृतम् अस्ति तथा च १ कम्पनी लाभस्य पूर्वानुमानं कृतवती अस्ति, तथा च सुसमाचारं प्रतिवेदयन्तः कम्पनीनां कुलम् अनुपातः ७३.९१% अस्ति

उत्तमप्रदर्शनपूर्वसूचनायुक्तेषु कम्पनीषु मध्यमापेक्षितशुद्धलाभवृद्धेः आधारेण ३ कम्पनयः सन्ति येषां शुद्धलाभवृद्धिः १००% तः अधिका अस्ति विशेषतया व्यक्तिगत-स्टॉकं दृष्ट्वा एयर चाइना ओशन शिपिङ्ग् इत्यस्य शुद्धलाभवृद्धिः सर्वाधिका भविष्यति इति अपेक्षा अस्ति । कम्पनी प्रथमत्रिषु त्रैमासिकेषु १००७.८३% मध्यमशुद्धलाभवृद्धिं प्राप्तुं अपेक्षते;

उद्योगानां दृष्ट्या येषां स्टॉकानां प्रदर्शनं प्रथमत्रिषु त्रैमासिकेषु दुगुणं भविष्यति इति अपेक्षा अस्ति, ते मुख्यतया परिवहन, सङ्गणक, मूलभूतरसायनादिषु उद्योगेषु केन्द्रीकृताः सन्ति, यत्र ते यस्मिन् क्षेत्रे सन्ति, तस्य दृष्ट्या एकः स्टॉकः अस्ति येषां स्टॉकानां प्रदर्शनं दुगुणं भविष्यति, तेषु मुख्यबोर्डे २ सन्ति, १.

प्रतिभूतिसमयः • डाटाबाओ-आँकडाः दर्शयन्ति यत् जुलाईमासात् आरभ्य स्वस्य प्रदर्शनं दुगुणं कर्तुं अपेक्षिताः स्टॉक्स् औसतेन 12.14% वर्धिताः, येन शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कात् अधिकं प्रदर्शनं कृतम् व्यक्तिगत-स्टॉकस्य दृष्ट्या न्यू बेइयाङ्ग-नगरे जुलाई-मासात् परं सर्वाधिकं वृद्धिः अभवत्, यत्र जुलाई-मासात् आरभ्य रेनलैण्ड्-बायोटेक्नोलॉजी-एयर-चाइना-ओशन-शिपिङ्ग्-इत्येतयोः सञ्चितवृद्धिः क्रमशः ११.८४%, ७.१२% च अभवत् (दत्तांशनिधिः) २.

प्रथमत्रित्रिमासे प्रदर्शने उल्लासः भविष्यति इति अपेक्षितानां स्टॉकानां सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

प्रतिवेदन/प्रतिक्रिया