समाचारं

त्रयाणां असफलसूचीनां अनन्तरं किं flashback technology अस्मिन् समये स्वस्य ipo स्वप्नं साकारं कर्तुं शक्नोति?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ मासानां अनन्तरं flashback technology इत्यनेन पुनः हाङ्गकाङ्ग-नगरस्य स्टॉक-आईपीओ-इत्यत्र प्रभावः कृतः ।

घरेलुसेकेण्ड्-हैण्ड्-मोबाइल-फोन-पुनःप्रयोग-विपण्ये यद्यपि उद्योगे "तृतीयः" खिलाडी अस्ति तथापि फ्लैशबैक्-प्रौद्योगिक्याः विपण्यभागः अधिकः नास्ति, केवलं १.४% एव वानवु सिन्शेङ्ग (ऐहुइशौ) तथा झुआन्झुआन् प्रथमे द्वितीयस्थाने च क्रमशः ९.१%, ८.४% च मार्केट्-शेयरं प्राप्तवन्तौ ।

उद्योगस्य अन्तः अन्तरालस्य अतिरिक्तं qi finance इत्यनेन अवलोकितं यत् flashback technology इत्येतत् 2021 तः अद्यापि हानिस्य अवस्थायां वर्तते, राजस्ववृद्धिः मन्दतां प्राप्नोति, सकललाभमार्जिनं च निरन्तरं न्यूनं भवति तस्मिन् एव काले त्रिवारं सार्वजनिकरूपेण गन्तुं असफलं flashback technology इदानीं अन्यं द्यूतकार्यं स्कन्धे धारयति अतः ipo इत्यस्य तात्कालिकता स्वयमेव स्पष्टा अस्ति।

सार्धत्रिषु वर्षेषु २८ कोटिभ्यः अधिकं हानिः भवति, सकललाभः वर्षे वर्षे न्यूनः भवति

अस्मिन् वर्षे फरवरी-मासस्य २६ दिनाङ्के फ्लैशबैक् टेक्नोलॉजी इत्यनेन प्रथमवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये वक्तव्यं प्रदत्तम्, यत्र zero2ipo capital इति अनन्य-प्रायोजकः अभवत् । यतः षड्मासाभ्यन्तरे सुनवायीम् उत्तीर्णं न जातम्, अतः अगस्तमासस्य २६ दिनाङ्के तस्य प्रॉस्पेक्टस् अमान्यः अभवत् ।

१७ सितम्बर् दिनाङ्के फ्लैशबैक् टेक्नोलॉजी इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज इत्यत्र द्वितीयं प्रतिवेदनं प्रदत्तं, २०२४ तमस्य वर्षस्य प्रथमार्धस्य नवीनतमं परिणामं च प्रकटितम् ।

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं फ्लैशबैक् प्रौद्योगिक्याः राजस्वं क्रमशः ७५० मिलियन युआन् (अचिह्नितं, सर्वं आरएमबी), ९१९ मिलियन युआन् तथा १.१५८ अरब युआन् इत्येव प्राप्तम्; मिलियन युआन्, यस्य औसतवार्षिकं चक्रवृद्धिदरः प्रायः २६% भवति ।

२०२४ तमे वर्षे प्रथमार्धे फ्लैशबैक् प्रौद्योगिक्याः ५७७ मिलियन युआन् राजस्वं, वर्षे वर्षे ११% वृद्धिः, तदनुरूपं ४०.१२६ मिलियन युआन् शुद्धहानिः च अभवत् अन्येषु शब्देषु, यद्यपि कम्पनीयाः राजस्वं वर्धमानं वर्तते तथापि तस्याः वर्षे वर्षे वृद्धि-दरः न्यूनः भवति, सार्धत्रिषु वर्षेषु कम्पनीयाः शुद्धहानिः २८ कोटि-युआन्-अधिका अभवत्