2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतीयसेनायाः सेवानिवृत्ताः सेनापतयः, चीन-भारतयुद्धस्य दुःखदं परिणामं दृष्टवन्तः वा? चीन-भारत-सम्बन्धानां सुगमीकरणाय मोदी-सर्वकारस्य उपायानां सह अहं दृढतया सहमतः अस्मि, येन १.४ अर्ब-भारतीयान् स्मारयति यत् शान्तिः एव सर्वोत्तमः विकल्पः इति |
भारतीयसेनायाः सेवानिवृत्तः जनरल् : चीन-भारतसम्बन्धेषु सहजतां प्राप्तुं उपायैः सह दृढतया सहमतः
चीनदेशस्य विषये स्वस्य दृष्टिकोणस्य दृष्ट्या कदाचित् आक्रामकः भारतः किञ्चित्पर्यन्तं "मृदुः" भवितुं आरब्धः इव दृश्यते।
सर्वप्रथमं वयं एकस्य प्रमुखस्य व्यक्तिस्य सेवानिवृत्तस्य लेफ्टिनेंट जनरल् पानाग् इत्यस्य उल्लेखं कर्तुम् इच्छामः। तस्य ४० वर्षाणाम् अधिकः सेवानुभवः अस्ति, भारतीयसेनायाः उत्तरकमाण्डस्य, केन्द्रीयकमाण्डस्य च सेनापतित्वेन कार्यं कृतवान् तस्य विचाराः महत्त्वपूर्णाः सन्ति । पनाग इत्यनेन भारतीयमाध्यमेषु स्पष्टतया उक्तं यत् चीनदेशेन सह सम्बन्धं सुलभं कर्तुं, तृतीयकार्यकालस्य कालखण्डे शान्तिं प्राप्तुं च मोदी इत्यस्य विकल्पः निश्चितरूपेण बुद्धिमान् कदमः आसीत्।
(भारतीय सेना सेवानिवृत्त लेफ्टिनेंट जनरल पानाग)
चीन-भारत-सीमा-प्रकरणं बहुकालात् प्रचलति, परन्तु द्वयोः देशयोः सैन्यबलस्य महत् अन्तरम् अस्ति । भारतस्य कृते एकदा सैन्यसङ्घर्षः प्रवृत्तः चेत् तस्य विनाशकारी परिणामः भवितुम् अर्हति ।
पानाग इत्यादीनां "शान्तिपक्षधरानाम्" दृष्ट्या चीन-भारतसम्बन्धानां सामान्यीकरणेन भारताय पर्याप्तं आर्थिकं लाभं भविष्यति । आँकडानुसारं चीन-भारतयोः व्यापारस्य परिमाणं एकदा १०० अरब अमेरिकी-डॉलर् यावत् आसीत् यद्यपि सम्प्रति तस्य न्यूनता अभवत् तथापि सम्भावना अद्यापि महती अस्ति । यदि भारतं चीन-भारतसीमाविषये उपद्रवस्य आग्रहं करोति तर्हि चीनेन सह व्यापारस्य अवसराः अवश्यमेव नष्टाः भविष्यन्ति, यत् भारतस्य अर्थव्यवस्थायाः कृते, यस्याः विकासस्य कालः अस्ति, तस्य कृते विविधाः कठिनाः समस्याः उत्पद्यन्ते।