समाचारं

ताइवानजलसन्धिस्थे ३ बनाम १ इति क्रमेण जनमुक्तिसेना सुन्दरं विजयं प्राप्तवती, सीधा १० गोतां कृतवती, बाह्यविमानं च परिवृत्तं कृत्वा पलायितवती

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जापानस्य "रेने" विध्वंसकं, आस्ट्रेलियादेशस्य "सिड्नी" विध्वंसकं, न्यूजीलैण्डस्य "आओटेरोआ" आपूर्तिजहाजं च ताइवानजलसन्धिमार्गेण गतं, यत् चीनदेशात् महत् ध्यानं आकर्षितवान् ताइवान-जलसन्धितः त्रयः युद्धपोताः गतवन्तः एव जनमुक्तिसेना निष्क्रियतां न प्राप्नुवन्, ते सम्पूर्णे प्रक्रियायां तान् निकटतया अनुसृत्य सर्वाणि परिस्थितयः नियन्त्रणे आसन्

(न्यूजीलैण्डस्य आपूर्तिजहाजः "aotearoa")

विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अपि अस्मिन् विषये एकं वक्तव्यं प्रकाशितवान् यत् चीनदेशः ताइवानजलसन्धितः पारं गच्छन्तीनां विदेशीययुद्धपोतानां व्यवहारं सर्वदा कानूनविनियमानाम् अनुसारं निबद्धवान्, तत्सहकालं च यत्किमपि कार्याणि खतरान् जनयितुं शक्नुवन्ति तस्य विरुद्धं अत्यन्तं सजगः अस्ति इति बोधयति चीनस्य सार्वभौमत्वं सुरक्षा च।

उल्लेखनीयं यत् यदा न्यूजीलैण्ड्-देशस्य युद्धपोतः ताइवान-जलसन्धिं पारितवान् तदा तस्य sh-2g "super seasprite" इति हेलिकॉप्टरस्य चीनस्य wz-10 इत्यनेन सह समुद्रे "स्पर्धा" आसीत् उड्डयनदत्तांशस्य अभिलेखानुसारं न्यूजीलैण्ड्-देशस्य हेलिकॉप्टरः ईशानदिशि दक्षिणपश्चिमपर्यन्तं ताइवान-जलसन्धिं प्रति उड्डीयत, ततः चीनदेशस्य सैन्य-हेलिकॉप्टरः तस्य प्रति व्याप्तः, पक्षद्वयेन वायुना "त्वं अनुसृत्य अहं पलायते" इति उत्तमं प्रदर्शनं कृतवन्तौ अन्ते sh-2g हेलिकॉप्टरः परिवर्त्य पुनः आगतः ।