समाचारं

अक्टोबर्-मासे इजरायल्-देशः इरान्-देशे आक्रमणं कर्तुं शक्नोति इति नेतन्याहू-देशः प्रत्यक्षतया इराक-देशस्य जनान् लेबनान-देशस्य स्थल-आक्रमणस्य सज्जतां कर्तुं आह्वयति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासे इजरायल्-देशः इरान्-देशे आक्रमणं कर्तुं शक्नोति इति नेतन्याहू-देशः प्रत्यक्षतया इराक-देशस्य जनान् लेबनान-देशस्य स्थल-आक्रमणस्य सज्जतां कर्तुं आह्वयति ।

शाओ ज़ुफेङ्ग

कालस्य लेखे "अक्टोबर्-मासे इजरायल्-देशः प्रत्यक्षतया इरान्-देशे आक्रमणं करिष्यति इति अतीव सम्भाव्यते, विशेषतः यदि हैरिस्-महोदयस्य निर्वाचन-स्थितौ सुधारः भवति" इति अहं कथितवान् यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कस्य घटनाभिः इजरायल-अधिकारस्य कृते अवसरस्य ग्रहणं कथं कठिनं जातम् | .अहम् अस्य अवसरस्य सदुपयोगं कर्तुं सर्वं प्रयत्नेन कर्तव्यं सर्वं करिष्यामि।

विशेषतः तस्य अर्थः अस्ति यत् गाजा-राज्यं स्वीकृत्य हमास-सङ्घस्य संहारः, लेबनान-देशे हिजबुल-सङ्घस्य उपरि आक्रमणं कृत्वा न्यूनातिन्यूनं महतीं दुर्बलीकरणं च-एते द्वे इरान्-देशस्य अतिरिक्तं इजरायल-देशस्य कृते सर्वाधिकं प्रत्यक्षं बृहत्तमं च खतराणि सन्ति, पश्चिमतटे नियन्त्रणं सुदृढं कर्तुं, सीरिया-सम्बद्धानां खतराणां निराकरणं च .

एतस्य विषये गतवर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्के चर्चा अभवत्, पश्चात् इजरायल्-देशस्य विकासस्य विषये, तदनन्तरं वस्तुनां विकासस्य विषये च चर्चां कर्तुं बहवः लेखाः योजिताः, व्यतिरिक्तं यत् तया प्रत्यक्षतया इरान्-देशे बृहत्प्रमाणेन आक्रमणं न कृतम्, अन्यत् सर्वं तत्कालीन-भविष्यवाणीनां व्याख्यानां च अनुरूपं पूर्णतया कृतम् अस्ति, यत् पूर्णतया,विस्तरेण अन्वेषणार्थं क्लिक् कर्तुं वा प्रतिलिपिं कर्तुं वा शक्नुवन्ति:

किं कोऽपि न मन्यते यत् इजरायल्-देशः जानीतेव वस्तुनि स्खलनं कृत्वा ततः विद्रोहं करोति ।(2023-10-9)

किन्तु इवव्यक्तिगतरूपेण रूस-युक्रेन-युद्धस्य पूर्वानुमानं कृतवान्, युद्धात् पूर्वं च रूसी-शस्त्र-प्रौद्योगिकी सर्वथा पृष्ठतः पतिता इति अनुमानं कृत्वा बहूनां लेखाः लिखितवान्(युद्धस्य आरम्भानन्तरं बहु लिखितवान्), बहुसंख्यकजनाः...आम्, मन्यन्ते यत् p मुक्तः भवति।

अधिकांशः विश्वः...भवन्तः कश्चन वयस्कः इव सन्ति यः कष्टेन पुस्तकं पठितवान् अस्ति तथा च भवन्तः msg इत्यनेन निर्मितं किञ्चित् कुक्कुटसूपं पठितुं आदेशं दातुं च मञ्चे ठोकरं खादन्ति it., अश्रुपातं च कृतवान्...