2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् qi qian] तुर्कीदेशस्य अनाडोलु न्यूज एजेन्सी तथा रायटर्स् इत्येतयोः समाचारानुसारं ३० सितम्बर् दिनाङ्के स्थानीयसमये तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् इत्यनेन उक्तं यत् यदि सुरक्षापरिषद् इजरायलसैन्यस्य गाजा-लेबनान-देशयोः आक्रमणानि निवारयितुं न शक्नोति तर्हि संयुक्तराष्ट्रसङ्घः द इजरायलविरुद्धं बलस्य प्रयोगस्य अनुशंसा कृत्वा १९५० तमे वर्षे स्वीकृतस्य संकल्पस्य अनुरूपं महासभायाः तत्क्षणमेव आपत्कालीनसत्रं आहूतव्यम्।
तस्मिन् दिने तुर्कीराजधानी-अङ्कारा-नगरे आयोजितायाः मन्त्रिमण्डलस्य सभायाः अनन्तरं एर्दोगान् अवदत् यत् "अद्य लेबनानदेशः प्यालेस्टाइन-देशेन सह मानवतायाः, शान्तिस्य, अन्तरधर्म-सह-अस्तित्वस्य संस्कृतियाः च सह स्थातुं चयनं करोति । परन्तु अल्पसंख्याकाः कट्टरपंथी ज़ायोनिस्ट्-जनाः "वयं कदापि सहमताः न भविष्यामः एतत् क्रूरता बर्बरता च” इति ।
"यदि सुरक्षापरिषद् आवश्यकं इच्छाशक्तिं दर्शयितुं न शक्नोति तर्हि संयुक्तराष्ट्रसङ्घस्य महासभायाः शीघ्रमेव १९५० तमे वर्षे स्वीकृतस्य संकल्पस्य अनुसारं 'राज्येभ्यः बलस्य प्रयोगस्य अनुशंसा' कर्तुं स्वशक्तिः प्रयोक्तव्या समिति।
एर्दोगान् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य ३७७ इत्यस्य उल्लेखं कुर्वन् आसीत्, यः "शान्तिार्थं एकीकरणम्" इति संकल्पः इति अपि ज्ञायते, यस्य उद्देश्यं अस्ति यत् असहमतिकारणात् संयुक्तराष्ट्रसङ्घः "अन्तर्राष्ट्रीयशान्तिसुरक्षायाः निर्वाहार्थं स्वस्य प्राथमिकदायित्वं निर्वहति" इति स्थितिः समाधानं कर्तुं शक्नोति सुरक्षापरिषदः सदस्येषु ।
संकल्पे निर्धारितं यत् यस्मिन् सन्दर्भे सुरक्षापरिषदः सम्झौतां कर्तुं न शक्नोति तर्हि संयुक्तराष्ट्रसङ्घस्य महासभा महासचिवस्य माध्यमेन आपत्कालीनसमागमं आहूय सदस्यराज्येभ्यः अन्तर्राष्ट्रीयशान्तिं निर्वाहयितुम् बलसहितं सामूहिककार्याणि कर्तुं अनुशंसयिष्यति। परन्तु संयुक्तराष्ट्रसङ्घस्य महासभायाः अनुशंसाः कानूनानुसारं बाध्यकारिणः न सन्ति।