समाचारं

२४ घण्टानां अन्तः पीएलए-अधिकारिणः द्वे शुभसमाचारस्य घोषणां कृतवन्तः दक्षिणचीनसागरे ताइवानजलसन्धिषु च मुद्देषु एकत्रैव सम्बोधनं करणीयम्।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झुहाई वायुप्रदर्शने पत्रकारसम्मेलने चीनीयवायुसेनायाः उपसेनापतिः यू किङ्ग्जियाङ्ग् इत्यनेन उक्तं यत् वायुसेनाद्वारा अन्तिमेषु वर्षेषु विकसितानां नूतनानां युद्धविमानानाम् एकैकस्य पश्चात् अन्यस्य अनावरणं भविष्यति। ये "रहस्यपूर्णाः आदर्शाः" येषां विषये सर्वेषां जिज्ञासा अभवत्, ते नेत्रप्रकाशकाः भवितुम् अर्हन्ति । विशेषज्ञाः सूचितवन्तः यत् fc31 मध्यमाकारस्य चोरीयुद्धविमानं, नूतनैः इञ्जिनैः, चोरी-ड्रोन्-इत्यनेन च सुसज्जितं y-20 अस्य वायुप्रदर्शनस्य नायकाः भवितुम् अर्हन्ति इति अपेक्षा अस्ति

(चीन-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-पत्रकारसम्मेलनं १५ तमे)

वायुसेनायाः मुख्यविषयाणां अतिरिक्तं चीन-वायु-अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-निगमः अपि झुहाई-वायु-प्रदर्शने प्रायः २०० उच्च-प्रौद्योगिकी-उपार्जनानि अपि आनयत् अत्यन्तं महत्त्वपूर्णेषु चाङ्ग'ए-६ अन्वेषणं, लाङ्ग मार्च-८ए प्रक्षेपणवाहनं च अस्ति । एताः परियोजनाः न केवलं चीनस्य अन्तरिक्ष-अन्वेषणस्य सफलतां प्रतिनिधियन्ति, अपितु भविष्ये अन्तरिक्ष-विकासे चीनस्य महत्त्वपूर्ण-स्थानस्य सूचकाः अपि सन्ति ।

रक्षाक्षेत्रे "इन्द्रधनुष-७" इत्यनेन प्रतिनिधित्वं कृतं "इन्द्रधनुषः" श्रृङ्खला तथा च एफएच-९७ए इत्यनेन प्रतिनिधित्वं कृतं यूएवी तथा वायुतः भूमौ शस्त्राणि च "फेनोम" इति श्रृङ्खला व्यवस्थितरूपेण प्रदर्शिता भविष्यति एते उपकरणानि पुनः चीनस्य दृढं राष्ट्ररक्षाबलं सिद्धं करिष्यन्ति।

यस्मिन् दिने उपर्युक्ता वार्ता सार्वजनिका अभवत् तस्मिन् दिने अन्यत् अपि अतीव उल्लेखनीयम् आसीत् अर्थात् जनमुक्तिसेना प्रशान्तसागरस्य प्रासंगिकेषु उच्चसमुद्रेषु अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं सफलतया प्रक्षेप्य अभिप्रेतं लक्ष्यं सम्यक् प्रहारितवती