2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलसैन्येन अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले एकं वक्तव्यं प्रकाशितं यत्,दक्षिणे लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-भू-कार्यक्रमः" आरब्धः अस्ति ।
अमेरिकीराष्ट्रपतिः बाइडेन् ३० सितम्बर् दिनाङ्के अवदत् यत् इजरायल् लेबनानदेशे भूसैन्यकार्यक्रमं त्यक्त्वा युद्धविरामं कार्यान्वितव्यम् इति।
बाइडेन् तस्मिन् दिने व्हाइट हाउस् इत्यत्र हेलेन-तूफानेन उत्पन्नस्य आपदायाः विषये मीडिया-समूहेभ्यः अवगतवान्, ततः मध्यपूर्वस्य स्थितिविषये संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा उपर्युक्तं वक्तव्यं दत्तवान् बाइडेन् इत्यनेन उक्तं यत् सः इजरायलस्य योजनायाः विषये अवगतः अस्ति यत् सः लेबनानदेशे शीघ्रमेव,"अहं इच्छामि यत् ते निवर्तयन्तु, इदानीं युद्धविरामः भवेत्।"
अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः तस्मिन् एव दिने नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् अमेरिकादेशेन इजरायलेन सह लेबनानदेशस्य विरुद्धं उत्तरस्य सम्भाव्यस्य स्थलसैन्यकार्याणां विषये संवादः कृतः।इजरायल्-देशः अमेरिका-देशं सूचितवान् यत् भूमौ-कार्यक्रमाः लेबनान-इजरायल-सीमायां लेबनान-हिज्बुल-अन्तर्गत-संरचनायाः आक्रमणं यावत् सीमिताः भविष्यन्ति ।
इजरायलस्य प्रधानमन्त्री नेतन्याहू ३० सितम्बर् दिनाङ्के त्रिनिमेषात्मकं आङ्ग्लभाषायाः भिडियो प्रकाशितवान् यत् एतत् ईरानीजनानाम् समक्षं तस्य "प्रत्यक्षभाषणम्" इति। सः भिडियोमध्ये अवदत् यत्,"मध्यपूर्वे एतादृशं स्थानं नास्ति यत् इजरायल्-देशः स्पर्शं कर्तुं न शक्नोति।" सः ईरानी-सर्वकारेण "स्वजनस्य व्ययेन मध्यपूर्वं युद्धे निमज्जयति" इति आरोपं कृतवान्, "ईरानीजनाः पदे पदे अगाधस्य समीपं आनयति" इति
नेतन्याहू इत्यनेन उक्तं यत् यदा इरान् "अन्ततः स्वतन्त्रः" भविष्यति तदा इरान् इजरायल् च शान्तिं प्राप्नुयुः, अयं क्षणः "जनाः यत् चिन्तयन्ति तस्मात् बहु शीघ्रं" आगमिष्यति इति ।
नेतन्याहू इत्यस्य तथाकथितस्य "ईरानीजनानाम् समक्षं प्रत्यक्षभाषणस्य" प्रतिक्रिया इराणसर्वकारेण अद्यापि न दत्ता ।