समाचारं

नवीन ऊर्जावाहनकम्पनयः सितम्बरमासे विक्रयणस्य घोषणां कृतवन्तः: आदर्शः ५३,७०९ यूनिट् नूतनं उच्चतमं स्तरं प्राप्तवान्, लीपमून इत्यनेन ३३,७६७ यूनिट् वितरितम्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने विभिन्नाः नवीन-ऊर्जा-वाहन-कम्पनयः क्रमशः सितम्बर-मासस्य विक्रय-आँकडान् प्रकाशितवन्तः ।लीप कार३३,७६७ यूनिट् वितरिताः। प्रत्येकस्य कारकम्पन्योः विशिष्टाः वितरणमात्राः निम्नलिखितरूपेण सन्ति ।

आदर्श कार: सितम्बरमासे ५३,७०९ वाहनानां वितरणं कृतम्, येन मासिकवितरणमात्रायाः अभिलेखः उच्चतमः अभवत्

ली ऑटो इत्यनेन आधिकारिकतया घोषितं यत् सः २०२४ तमस्य वर्षस्य सितम्बरमासे ५३,७०९ वाहनानां वितरणं करिष्यति, येन एकमासस्य वितरणमात्रायाः अभिलेखः उच्चतमः अभवत् । २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्के ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य वितरणस्य आँकडानां घोषणा कृता । २०२४ तमस्य वर्षस्य सितम्बरमासे ली ऑटो इत्यनेन ५३,७०९ नवीनकाराः वितरिताः, येन वर्षे वर्षे ४८.९% वृद्धिः अभवत् । २०२४ तमे वर्षे तृतीयत्रिमासे ली ऑटो इत्यनेन १५२,८३१ वाहनानि वितरितानि, येन वर्षे वर्षे ४५.४% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन २०२४ तमे वर्षे कुलम् ३४१,८१२ वाहनानि वितरितानि, तस्य ऐतिहासिकसञ्चितवितरणस्य मात्रा ९७५,१७६ वाहनानि सन्ति ।

लीपमोटर : सितम्बरमासे ३३,७६७ यूनिट् वितरिताः, वर्षे वर्षे ११३.७% वृद्धिः ।

लीपमोटर इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने घोषितं यत् सितम्बरमासे ३३,७६७ यूनिट्-वितरणं कृतम्, प्रथमत्रित्रिमासे कुलम् १७२,८६१ यूनिट्-वितरणं कृतम्, यत् वर्षे वर्षे ९४.६% वृद्धिः अभवत्

अतीव क्रिप्टोनियनकाराः : सितम्बरमासे २१,३३३ यूनिट् वितरिताः

अक्टोबर्-मासस्य प्रथमे दिने जिक्रिप्टन्-संस्थायाः नवीनतमवितरणस्य परिमाणस्य घोषणा अभवत् : २०२४ तमस्य वर्षस्य सितम्बरमासे २१,३३३ यूनिट्-वितरणं कृतम्, वर्षे वर्षे ७७% वृद्धिः, मासे मासे १८% वृद्धिः च अभवत् अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् १४२,८७३ यूनिट्-वितरणं कृतम्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् । सितम्बरमासस्य अन्ते जी क्रिप्टन् इत्यनेन कुलम् प्रायः ३४०,००० यूनिट्-वितरणं कृतम्, येन नूतनाः वितरण-अभिलेखाः निरन्तरं स्थापिताः ।