समाचारं

"वीडियो" राष्ट्रियदिवसस्य उत्सवः : टारमाक् इत्यत्र हुआइआन् प्राथमिकविद्यालयस्य शिक्षकाः छात्राः च विशालेन राष्ट्रियध्वजेन सह छायाचित्रं गृहीतवन्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:05
याङ्गजी इवनिंग न्यूज इत्यनेन ३० सितम्बर् दिनाङ्के वृत्तान्तः (सम्वादकः हौ युयोङ्गः, संवाददाता झू डिङ्गझाओ) राष्ट्रियदिवसस्य अवसरे हुआइआन् जनप्राथमिकविद्यालयस्य जिजियालोउ परिसरे छात्रान् देशभक्तिविषये शिक्षितुं नैतिकशिक्षायाः विविधाः क्रियाकलापाः कृताः।
प्रत्येकं वर्गः राष्ट्रियध्वजस्य अवगमनाय, प्रतिमानस्य अर्थं ज्ञातुं, विभिन्नेषु अवसरेषु राष्ट्रियध्वजस्य सम्यक् उपयोगः कथं करणीयः इति स्पष्टीकर्तुं च राष्ट्रियध्वजकानूनस्य विषये प्रचारं शिक्षणकार्यक्रमं च अकरोत् राष्ट्रध्वजं न च दैनन्दिनजीवने प्रयुक्तानि लघुराष्ट्रध्वजानि न क्षिप्तुं। विद्यालयः छात्रान् देशभक्तिगीतानि गायितुं शिक्षितुं समूहेषु वर्गेषु च प्रसारयितुं च आह्वानं कृतवान् यत् ते सुन्दरे रागेण देशस्य प्रति स्वस्य गहनप्रेमस्य अनुभवं कुर्वन्तु। चित्रकलाप्रेमी छात्राः स्वमनसि नूतनस्य समृद्धस्य च चीनस्य चित्रं आकर्षितुं शक्नुवन्ति ये छात्राः नृत्यं कर्तुं शक्नुवन्ति ते एकत्र नूतनानां नृत्यानां नृत्यनिर्देशनं कर्तुं शक्नुवन्ति, नृत्यस्य आन्दोलनैः च स्वदेशभक्तिं स्वहृदयेषु प्रकटयितुं शक्नुवन्ति।
२८ सितम्बर् दिनाङ्के विद्यालयेन केषाञ्चन शिक्षकाणां, छात्राणां, अभिभावकानां च आयोजनं कृत्वा बोचिशान-उद्यानं, वित्तीयकेन्द्रस्य छतौ स्थितं हेलीपैड् च गत्वा राष्ट्रियध्वजेन सह फोटोग्राफं गृहीत्वा देशभक्तिगीतानि गायित्वा संस्थापकस्य ७५ वर्षस्य उष्णतापूर्वकं उत्सवः कृतः चीनस्य जनगणराज्यम् ।
"अद्य मम कृते प्रथमवारं हुआइआन् वित्तीयकेन्द्रस्य छतम् अस्ति। अहं हेलीपैड् इत्यत्र विशालेन राष्ट्रध्वजेन सह फोटो गृहीतवान्। अहं देशभक्तिगीतानि अपि गायितवान्, सहपाठिभिः शिक्षकैः च सह नवनिर्मितं हस्तनृत्यं नृत्यं च कृतवान् .अहं यथार्थतया प्रसन्नः अस्मि यतोहि वयं अहम् एवं प्रकारेण मातृभूमिं प्रति मम प्रेम्णः अभिव्यक्तिं कर्तुं शक्नुमः तथा च आशासे यत् मातृभूमिः अधिका समृद्धा सुदृढा च भविष्यति" इति 64 कक्षायाः वाङ्ग लिउजियाओ उत्साहेन अवदत्।
“विद्यालयेषु न केवलं पाठनीयम्, अपितु जनान् शिक्षितुं च अर्हति, तथा च राष्ट्रियदिवसः जनान् शिक्षितुं महत्त्वपूर्णः समयः अस्ति, अस्माकं विद्यालयः प्रतिवर्षं विविधान् महत्त्वपूर्णान् उत्सवान् निकटतया संयोजयित्वा विविधरूपेण नैतिकशिक्षणक्रियाकलापं कृत्वा छात्राणां मातृभूमिप्रेमस्य मार्गदर्शनं करिष्यति , कृतज्ञतां ज्ञातुं जानन्ति, निरन्तरं च वर्धन्ते ," इति विद्यालयस्य प्राचार्यः फेङ्ग् जिंग्हुआ अवदत्।
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया