chuxiong mouding county experimental primary school राष्ट्रदिवसस्य विषयशिक्षणक्रियाकलापानाम् आरम्भं करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"पञ्चतारक-लालध्वजः" इति एकप्रकारस्य गौरवः, "चीन-लालः" इति एकप्रकारस्य मार्मिकभावना, "i love you china" इति एकप्रकारस्य स्नेहः च अस्ति
३० सितम्बर् दिनाङ्के मौडिंग् काउण्टी, चुक्सिओङ्ग यी स्वायत्तप्रान्तस्य प्रयोगात्मकप्राथमिकविद्यालयेन चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि "मातृभूमिं प्रति कृतज्ञतां प्राप्य स्तोत्रं गायितुं" इति विषयेण विषयगतं शैक्षिकक्रियाकलापं प्रारब्धम्
भव्यराष्ट्रगीतस्य मध्यभागे सर्वे शिक्षकाः छात्राः च ध्वजारोहणसमारोहे भागं गृहीत्वा "मम मातृभूमिः अहं च" इति मिलित्वा मातृभूमिं प्रति स्वप्रेमं शुभकामनाश्च प्रकटितवन्तः। विद्यालयस्य क्रीडाङ्गणे द्वितीयश्रेणीयाः छात्राः "१९४९-२०२४" इति संख्याप्रतिमानं निर्मातुं सूर्यपुष्पाणि धारयन्ति स्म, प्रथमश्रेणीयाः छात्राः "७५" संख्याप्रतिमानं निर्मातुं पुष्पाणि धारयन्ति स्म, तृतीयचतुर्थपञ्चमषष्ठश्रेणी च छात्राः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि उष्णतया आयोजयितुं मातृभूमिं समृद्धिं, शान्तिं, समृद्धिं च कामयितुं "मातृभूमिं जीवतु" " इति प्रतिमानं निर्मातुं गुलदस्ताः आयोजितवन्तः। विषयशिक्षणस्य समये विद्यालयस्य शिक्षकाः छात्राः च चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणां उतार-चढावानां गौरवपूर्णानां उपलब्धीनां समीक्षां कृत्वा देशभक्ति-उत्साहं प्रेरितवन्तः, देशभक्तिभावनाः संवर्धितवन्तः, प्रगतेः कृते बलं च आकर्षितवन्तः
युन्नान दैनिक-युन समाचार संवाददाता: झांग बिन् फोटोग्राफी रिपोर्ट
सम्पादकः ली ज़िंग्वेन्
समीक्षकः : xie xiangrui