2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सेप्टेम्बर् दिनाङ्के ए-शेयर्स् इत्यत्र अद्यैव महाकाव्यः उल्लासः अभवत् । यथा यथा स्टॉकमूल्यं तीव्ररूपेण वर्धते स्म तथा तथा भागधारकैः स्वस्य धारणानि न्यूनीकर्तुं घोषणाः अपि क्रमेण वर्धन्ते स्म ।
अद्य सायंकाले सूचीकृतैः कम्पनीभिः एतादृशाः घोषणाः प्रकटिताः यत् भागधारकाः स्वस्य धारणानां न्यूनीकरणस्य योजनां कृतवन्तः।
आँकडानुसारं प्रेससमयपर्यन्तं २४ कम्पनयः अद्य विपण्यस्य बन्दीकरणानन्तरं स्वस्य धारणानां न्यूनीकरणस्य योजनां घोषितवन्तः। तेषु पञ्चानां कम्पनीनां भागधारकाः चीन ज़िडियन, पावा, सैवु टेक्नोलॉजी, कोफ्को साइंस एण्ड इण्डस्ट्री, *एसटी काओ च कम्पनीयाः भागस्य ३% अधिकं न न्यूनीकर्तुं योजनां कुर्वन्ति शेयरमूल्यानां दृष्ट्या अद्य *एसटी काओ इत्यस्य शेयरमूल्ये न्यूनतायाः अतिरिक्तं चाइना ज़िडियन, पावा, सैवु टेक्नोलॉजी, तथा च कोफ्को साइंस एण्ड इंडस्ट्री इत्यादीनां शेयरमूल्यानि अद्य ७.१३% अधिकं वर्धितानि , तथा saiwu technology 9.25% वृद्धिः अभवत् , cofco science and industry तथा pawa इत्येतयोः शेयरयोः अद्य 10% अधिकं वृद्धिः अभवत् ।
तदतिरिक्तं, तिआण्डी डिजिटलस्य भागधारकौ पान पुडुन्, ली ज़ुओया च कम्पनीयाः ३.४८३% अधिकं न भवति इति कुल-धारकं न्यूनीकर्तुं योजनां कुर्वन्ति; कुलशेयरपूञ्जी लूङ्गसन झोङ्गके शेयरधारकाः कम्पनीयाः कुलशेयरपूञ्ज्याः २.००% अधिकं न न्यूनीकर्तुं योजनां कुर्वन्ति तेषां कम्पनीयाः भागस्य १% अधिकं न भवति ।
सक्रियरूपेण स्वस्य धारणानां न्यूनीकरणस्य अतिरिक्तं, एकस्याः कम्पनीयाः प्रमुखः भागधारकः अपि अस्ति यः स्टॉकप्रतिज्ञायाः चूकस्य कारणेन स्वस्य धारणानां निष्क्रियरूपेण न्यूनीकरणस्य योजनां करोति टॉमकैट् इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः प्रमुखः भागधारकः वाङ्ग जियानः अस्य निष्क्रियशेयरहोल्डिङ्ग-कमीकरण-योजनायाः प्रकटीकरणस्य तिथ्याः त्रयः मासाः अन्तः केन्द्रीकृत-बोली-द्वारा वा ब्लॉक-व्यापारस्य माध्यमेन स्वस्य धारणासु २८,०००,००० तः अधिकं न न्यूनीकर्तुं योजनां करोति कम्पनीयाः कुलशेयरपूञ्जी। अस्य प्रस्तावितस्य न्यूनीकरणस्य कारणं स्टॉकप्रतिज्ञायाः डिफॉल्ट् अस्ति, तथा च प्रतिज्ञाधारकः गौणबाजारकमीकरणपद्धत्या वाङ्ग जियान् इत्यनेन धारितानां कम्पनीनां केषाञ्चन भागानां निपटनं कर्तुं योजनां करोति स्टॉकमूल्यानुसारं अद्य टॉम कैट् १८.७७% वर्धितः, विगतपञ्चव्यापारदिनेषु च शेयरमूल्यं ३७.८२% वर्धितम् अस्ति ।
उपर्युक्तानां कम्पनीनां विपरीतम् ये स्वस्य स्टॉकमूल्यानां उच्छ्रितस्य अनन्तरं उच्चमूल्येषु स्वस्य धारणानां न्यूनीकरणस्य भाग्यं प्रतीक्षन्ते स्म, केषाञ्चन कम्पनीनां भागधारकाः पूर्वं न्यूनमूल्येषु स्वस्य स्टॉकं "विक्रयितवन्तः" आसन्
अद्य योङ्गहुई सुपरमार्केट् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्कतः ३० सितम्बर्-मासपर्यन्तं भागधारकः बीजिंग जिंगडोङ्ग सेन्चुरी ट्रेडिंग् कम्पनी लिमिटेड् (जेडी वर्ल्ड ट्रेड्) इत्यनेन स्वस्य पूंजी-आवश्यकतानां कारणात् ब्लॉक-लेनदेनद्वारा कम्पनीयाः १०२,७७९,००० भागानां धारणा न्यूनीकृता कम्पनीयाः कुलशेयरपुञ्जस्य १.१३% भागं भवति । न्यूनीकरणस्य मूल्यपरिधिः २.०४-२.१७ युआन्/शेयरः अस्ति, न्यूनीकरणस्य कुलराशिः २१४ मिलियन युआन् अस्ति । उल्लेखनीयं यत्, योन्घुई सुपरमार्केटस्य शेयरमूल्यात् न्याय्यं चेत्, शेयरधारकाणां कृते स्वस्य धारणानि न्यूनीकर्तुं मूल्यपरिधिः तस्मिन् एव काले गौणविपण्यमूल्यस्य सापेक्षतया अत्यल्पस्थाने अस्ति
संयोगवशं मूलबाजारस्य स्थितिः आगमनात् पूर्वमेव १९ सितम्बर् दिनाङ्के सायं ओरिएंटल फॉर्च्यून् इत्यनेन एकां घोषणां जारीकृतं यत् उपमहाप्रबन्धकस्य चेङ्ग लेइ इत्यस्मात् "शेयर-कमीकरण-योजनायाः कार्यान्वयनस्य समाप्तेः सूचनापत्रं" प्राप्तम् इति . १९ सितम्बर् दिनाङ्के चेङ्ग लेइ इत्यनेन प्रतिशेयरं १०.८ युआन् इत्यस्य औसतमूल्येन कम्पनीयाः १२ लक्षं भागं न्यूनीकृतम् ।
ततः परं ओरिएंटल फॉर्च्यूनस्य शेयरमूल्यं सप्तव्यापारदिनेषु ८८% अधिकं वर्धितम् अद्यतनस्य समापनपर्यन्तं शेयरमूल्यं २०.३० युआन् प्रतिशेयरं यावत् बन्दं जातम्, यत् तस्य होल्डिंग्-कमीकरणस्य औसतमूल्यात् प्रायः दुगुणम् अस्ति