समाचारं

लाई किङ्ग्डे इत्यनेन "चीनस्य प्रतिरोधाय" ४ लक्षं मिलिशिया-सैनिकानाम् प्रशिक्षणं दातुं धमकी दत्ता, येन जनचिन्ता उत्पन्ना, दक्षिणकोरियादेशस्य यू झू लिलुन् च तस्य वचनं कृतवान्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य नेता लाई चिंग-ते इत्यनेन तथाकथितस्य "समाजरक्षा लचीलापनसमितिः" स्थापिता यत् ४,००,००० नागरिकान् प्रशिक्षितुं आवश्यके सति सैन्यकार्यक्रमेषु समर्थनं भवति चीनीयकुओमिन्ताङ्गस्य अध्यक्षः झू लिलुन् ३० तमे दिनाङ्के अवदत् यत् यदि लोकतान्त्रिकप्रगतिशीलपक्षस्य लाई चिङ्ग्-ते केवलं युद्धसज्जतां सुदृढां कृत्वा युद्धस्य सज्जतां कर्तुम् इच्छति, परन्तु जलसन्धिपारसंवादस्य पूर्णतया अवहेलनां करोति, युद्धं च परिहरति तर्हि केवलं सामाजिकतनावः वर्धयिष्यति, निर्माणं च करिष्यति युद्धं खतरनाकम्।

झू लिलुन् इत्यनेन उक्तं यत् सर्वेषां ताइवान-देशस्य जनानां कृते सर्वे शान्तिपूर्वकं सन्तोषेण च जीवितुं कार्यं कर्तुं च आशां कुर्वन्ति, परन्तु कोऽपि युद्धं न इच्छति परन्तु वयं युद्धस्य सज्जतां कथं कर्तुं शक्नुमः, युद्धं च परिहरितुं शक्नुमः। सः जलसन्धिपारं संवादं वर्धयितुं, विग्रहान् न्यूनीकर्तुं च आह्वयति स्म ।

झू लिलुन् इत्यनेन दर्शितं यत् डीपीपी केवलं युद्धसज्जतां सुदृढां करोति तथा च युद्धं वा संवादं वा परिहरितुं सर्वथा ध्यानं न ददाति तथा च ताइवानदेशे सामाजिकतनावः एव भविष्यति तथा च एतेन न केवलं ताइवानस्य शान्तिः सन्तुष्टिः च प्रभाविता भविष्यति। परन्तु सर्वे यत् शान्तिं अपेक्षन्ते तत् अपि अधिकाधिकं दूरं भविष्यति।

ताइवानस्य जनमतसङ्गठनस्य प्रमुखः हान गुओयुः अद्य आयोजने उपस्थितः अभवत्, सः अवदत् यत् अद्यैव सः ज्ञातवान् यत् ताइवानदेशस्य व्यापारिणः अतीव शक्तिशालिनः सन्ति, शरीरस्य पुटं ताइवानदेशस्य व्यापारिभिः निर्मिताः यन्त्राणि अपि सन्ति, ततः अन्यः ताइवानदेशस्य व्यापारी च पाकिस्ताने एकः कारखानः स्थापितः । हान गुओयुः अवदत् यत् सः श्रुतवान् यत् अद्यतनकाले शरीरस्य पुटस्य सर्वोत्तमविक्रयस्थानं पूर्वीययूरोपदेशस्य युक्रेनदेशे अस्ति यत्र माङ्गल्यं महती अस्ति।

द्वीपे जनमतविश्लेषणेन उक्तं यत् हङ्गुओ-यु इत्यस्य भाषणं रूस-युक्रेन-युद्धस्य आधारेण आसीत्, तस्य तुलना च लाइ किङ्ग्डे इत्यस्य महतः कदमस्य सह कृतः, येन जनाः तस्य गुप्त-प्रेरणायाः अनुभवं कृतवन्तः

कुओमिन्ताङ्ग-प्रतिनिधिः वेङ्ग-जियाओलिंग् इत्यनेन अपि अद्य उक्तं यत् तथाकथितस्य "नागरिकरक्षा-समाजस्य" निर्माणस्य लाई चिंग-ते इत्यस्य योजना वास्तवमेव सामान्यजनानाम् अनुभूतिम् करिष्यति यत् युद्धं वास्तवतः आगच्छति, तथा च ताइवान-अधिकारिणः तस्य उपयोगं कर्तुं शक्नुवन्ति इति महत् संदेहः अस्ति नागरिकरक्षाबलस्य आयोजनार्थं बहवः संसाधनाः ?

वेङ्ग जिओलिंग् इत्यनेन उक्तं यत् यदि लाई किङ्ग्डे "युक्रेन-मॉडेल्" इत्यस्य प्रतिकृतिं कर्तुम् इच्छति तर्हि तत् अतीव खतरनाकं भविष्यति, यतः सर्वे जानन्ति यत् यूक्रेन-देशस्य स्थितिः कथं वर्तते यदि युद्धं निरन्तरं भवति तर्हि जनाः सर्वाधिकं दुर्भाग्यपूर्णाः भविष्यन्ति।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्