2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोमवासरे एकः शेयरः विस्फोटितवान्। शङ्घाई-स्टॉक-सूचकाङ्कः लघुः कूर्दितवान्, तस्मिन् दिने उच्चतरं च उद्घाटितवान्, सर्वं मार्गं वर्धमानः, दिनभरि ८% अधिकं वर्धमानः, ३१०० अंकस्य, ३२०० अंकस्य, ३३०० अंकस्य च त्रीणि पूर्णाङ्कचिह्नानि निरन्तरं भङ्गयन्
दिनस्य समाप्तिपर्यन्तं शङ्घाई समग्रसूचकाङ्के ३,३३६ अंकाः, शेन्झेन् घटकसूचकाङ्के १०,५२९ अंकाः, १०.६७% वृद्धिः, १५.३६% वृद्धिः इति ज्ञापितम्;
मात्रां अभिलेखयन्तु
"बुल मार्केट ध्वजवाहकः" बोर्डस्य पारं दैनिकसीमाम् आहति
अद्य ए-शेयरस्य मात्रायां वृद्धिः अभवत्, व्यापारस्य मात्रायां तीव्रवृद्धिः अभवत् । व्यापारस्य समाप्तिपर्यन्तं शङ्घाई-शेन्झेन्-शेयर-बजारेषु ए-शेयरस्य कुल-कारोबारः २.५९३ अरब-युआन् (rmb, अधः समानः) आसीत्, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः ज्ञातव्यं यत् तस्मिन् दिने मार्केट् उद्घाटनस्य ३५ निमेषेभ्यः न्यूनेन समये ए-शेयरस्य व्यापारस्य मात्रा १ खरब युआन् अतिक्रान्तवती, येन इतिहासे द्रुततमस्य "खरब" इत्यस्य नूतनः अभिलेखः स्थापितः ए-शेयरस्य १ खरब युआन् अतिक्रमणं कृत्वा एषः चतुर्थः व्यापारदिवसः अस्ति ।
क्षेत्राणां दृष्ट्या सर्वेषां क्षेत्राणां उदयः अभवत्, यत्र सॉफ्टवेयरविकासः, अर्धचालकाः, बैटरी च लाभस्य अग्रणीः अभवन् । तेषु केभ्यः निवेशकैः "वृषभविपण्यध्वजवाहकः" इति गण्यते इति दलालीक्षेत्रं तस्मिन् दिने पूर्वमेव स्वस्य दैनिकसीमाम् अकुर्वत् सीमा ।
विपण्यां धावन्तः धनराशिः
"post-00s" सक्रियरूपेण विपण्यां प्रविशन्ति
यथा यथा ए-शेयराः निरन्तरं सुदृढाः भवन्ति तथा तथा निवेशकानां उत्साहः महतीं उत्तेजितः इति संकेताः सन्ति, तथा च महती धनराशिः विपण्यां प्रविष्टा अस्ति
चीनस्य औद्योगिकव्यापारिकबैङ्कस्य आँकडानुसारं निवेशकबैङ्क-प्रतिभूतिहस्तांतरणनिधिषु परिवर्तनस्य शुद्धमूल्यं २७ सितम्बर् दिनाङ्के ७.०४ यावत् वर्धितम्, यत् पूर्वचतुर्णां व्यापारदिनानां ०.६६, २.१५, १.४, ४.४ च इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति .साप्ताहिकसरासरी ३.१३ आसीत्, २०२१ तमे वर्षे अभिलेखात्मकः उच्चतमः सार्धत्रिवर्षेषु नूतनः उच्चतमः ।
आईसीबीसी-बैङ्क-प्रतिभूति-हस्तांतरण-शुद्ध-मूल्य-सूचकाङ्कः तत्सम्बद्धव्यापारदिने आईसीबीसी-खातेभ्यः प्रतिभूति-बाजारं प्रति बैंक-प्रतिभूति-हस्तांतरणस्य शुद्धराशिः आईसीबीसी-तः प्रतिभूति-बाजारे स्थानान्तरितस्य शुद्ध-निधिस्य दैनिक-सरासरी-राशिः च इति परिभाषितः अस्ति accounts in 2017. इदं सहजतया व्यापारदिने सर्वान् icbc लेनदेनं प्रतिबिम्बयति निवेशकैः प्रतिभूतिबाजारे स्थानान्तरितस्य धनस्य शुद्धराशिः।
संरचनात्मकदत्तांशस्य दृष्ट्या व्यक्तिगतनिवेशकानां सहभागिता विशेषतया प्रमुखा भवति । आँकडानि दर्शयन्ति यत् 23 सितम्बरतः 27 सितम्बरपर्यन्तं icbc इत्यस्य व्यक्तिगतनिवेशकबैङ्क-प्रतिभूति-शुद्ध-स्थानांतरण-सूचकाङ्कस्य सकारात्मकं मूल्यं 27 सितम्बर-दिनाङ्के अपि 5.2 यावत् अभवत्, यत् icbc-संस्थागत-निवेशकस्य बैंक-प्रतिभूति-शुद्ध-स्थानांतरण-सूचकाङ्कः 2.83 गुणा अस्ति , अस्मिन् वर्धमानविपण्ये भागं ग्रहीतुं व्यक्तिगतनिवेशकानां उत्साहं प्रकाशयन्।
ज्ञातव्यं यत् एतेषु बहवः वृद्धिनिधिः नूतननिवेशकानां कृते आगच्छन्ति । मीडिया-समाचारस्य अनुसारं बहवः प्रतिभूति-संस्थाः खाता-उद्घाटन-अनुप्रयोगेषु उदयं दृष्टवन्तः ।
गुओयुआन सिक्योरिटीजः 24 सितम्बरतः 27 सितम्बरपर्यन्तं 3,000 तः अधिकान् नवीनग्राहकान् उद्घाटितवान्, पूर्वदैनिकसरासरीतः दुगुणाधिकः एकस्मिन् दिने उद्घाटनानि शाखायाः स्थापनायाः अनन्तरं ऐतिहासिकं शिखरं प्राप्नुवन्ति, परन्तु पूर्वमासस्य औसतस्य तुलने दैनिकलेखानां उद्घाटनस्य संख्यायां प्रायः १० गुणा वृद्धिः अभवत्
दलालीव्यापारविभागस्य प्रभारी व्यक्तिस्य मते विगतसप्ताहे नूतनानि खातानि उद्घाटितवन्तः निवेशकाः "००-उत्तरस्य" "९०-उत्तरस्य" च ७०% अधिकं भागं गृहीतवन्तः केचन दलालीः चालू भवितुं व्यवस्थां कृतवन्तः खाता उद्घाटनस्य उल्लासस्य स्वागतार्थं राष्ट्रियदिवसस्य समये कर्तव्यम्।
चीनस्य शेयर-बजारे विदेशीय-पूञ्जी-प्रवाहः त्वरितः भवति
अधुना जेपी मॉर्गन चेस्, गोल्डमैन् सैच्स्, यूबीएस इत्यादयः विदेशीयाः निवेशबैङ्काः सर्वे चीनीयसम्पत्त्याः विषये मुखं वदन्ति, दृढतया आशावादीः च सन्ति । एकत्र गृहीत्वा विदेशीयनिवेशसंस्थानां मतं यत् हाले नीतेः "संयोजनस्य" आर्थिकमूलभूतानाम् अपि च शेयरबजारस्य उपरि महत्त्वपूर्णः प्रवर्धनप्रभावः अस्ति बहुविधसकारात्मककारकाणां प्रभावेण अधुना चीनीयशेयरबाजारे निवेशस्य उत्तमः समयः अस्ति, ते च शेयरबजारस्य पुनरुत्थानस्य विषये आशावादीः सन्ति।
ब्रिटिश-हेज फण्ड् यूरिज़न् एसएलजे कैपिटलस्य मुख्यकार्यकारी "डॉलर स्माइल थ्योरी" इत्यस्य सुप्रसिद्धः प्रस्तावकः च स्टीफन् जेन् अस्मिन् शिबिरे सम्मिलितः नवीनतमः टाइकूनः अस्ति तस्य मते चीनदेशस्य स्टॉक्स् निरन्तरं वर्धन्ते, युआन् मूल्यं च वर्धयिष्यति, यत् अद्यतनप्रोत्साहननीतिभिः चालितम् अस्ति।
जेन् नवीनतमप्रतिवेदने अवदत् यत् - "निवेशकानां सर्वेषु चीनीय-समूहेषु न्यूनं भारं वर्तते, चीनीय-समूहानां गम्भीररूपेण न्यूनमूल्याङ्कनं भवति, तथा च तीक्ष्ण-पुनरुत्थानं सर्वथा सम्भवति" इति सः गतमासे अवदत् यत् यथा यथा अमेरिका-देशः व्याज-दरेषु कटौतीं करोति तथा तथा चीनीय-कम्पनयः सेलिंग्-करणं कर्तुं शक्नुवन्ति अमेरिकी-डॉलर-मूल्यकं सम्पत्तिषु $१ खरबं डॉलरं, एतत् कदमः युआन्-मूल्यं १०% वर्धयितुं शक्नोति ।
वृषभभावस्य अतिरिक्तं विदेशीयपुञ्जी अपि सक्रियरूपेण एवम् कुर्वती अस्ति । गुओसेन् सिक्योरिटीज इत्यनेन अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् सेप्टेम्बरमासस्य अन्ते विदेशीयपुञ्जेन चीनीयशेयरबजारे स्वस्य प्रवाहः त्वरितः अभवत्। २०२४ तमे वर्षे चीनदेशस्य इक्विटीनिधिनां शुद्धप्रवाहः सम्पूर्णे २०२१ तमे वर्षे अतिक्रान्तः अस्ति । अमेरिकी-शेयर-बाजारे दीर्घकालीन-चीन-ईटीएफ-उत्पादानाम् उदाहरणं गृह्यताम्, 27 सितम्बर-पर्यन्तं अधिकांश-उत्पादानाम् साप्ताहिक-कारोबारः पूर्वसप्ताहस्य तुलने 6-7 गुणान् वर्धितः।
तदतिरिक्तं उत्तरदिशि गच्छन्तीनां निधिनां लेनदेनमात्रायां महती वृद्धिः अभवत्, लेनदेनस्य अनुपातः वर्धितः, शुद्धप्रवाहस्य परिमाणं च विस्तारितुं शक्नोति अगस्तमासस्य आरम्भात् २० सितम्बरपर्यन्तं उत्तरदिशि गच्छन्तीनां निधिनां औसतदैनिकव्यवहारमात्रा २३ सितम्बरतः २६ सितम्बरपर्यन्तं प्रायः ९५ अरब युआन् आसीत्, उत्तरदिशि गच्छन्तीनां निधिनां औसतदैनिकव्यवहारमात्रा १८० अरब युआन् अतिक्रान्तवती ए-शेयरस्य प्रदर्शनं विचार्य उत्तरदिशि गच्छन्ती पूंजीकारोबारस्य विस्तारः उत्तरदिशि गच्छन्ती पूंजीप्रवाहेन अधिकं प्रभावितः भवितुम् अर्हति
अस्मिन् वर्षे आरम्भे फरवरी-मासस्य ६ दिनाङ्कात् ८ फरवरीपर्यन्तं शेयर-बजारे तीव्र-उत्थानस्य पृष्ठभूमितः उत्तरदिशि गच्छन्तीनां निधिनां औसतदैनिककारोबारः अपि द्रुतगत्या प्रायः १८० अरब युआन् यावत् विस्तारितः, यत्र सञ्चितशुद्धप्रवाहः प्रायः १५ अरबः अभवत् युआन् । शेयरबजारसमर्थनस्य एषः दौरः अधिकबलवत् अस्ति, नीतयः अधिकत्रिविमात्मकाः व्यापकाः च सन्ति, स्टॉकसूचकाङ्काः च द्रुततरं वर्धन्ते इति विचार्य उत्तरदिशि गच्छन्तीनां निधिनां शुद्धप्रवाहः वर्षस्य आरम्भापेक्षया अधिकः भवितुम् अर्हति
अवकाशस्य अनन्तरं ए-शेयराः अद्यापि वर्धयितुं शक्नुवन्ति वा?
राष्ट्रदिवसस्य अवकाशस्य समीपगमनेन अवकाशस्य अनन्तरं ए-शेयराः कुत्र गमिष्यन्ति इति अनेकेषां निवेशकानां चिन्ताविषयः अभवत् ।
निजीसम्पत्तिसंस्थानां सुझावः मनोवृत्तयः च निश्चितं सन्दर्भं दातुं शक्नुवन्ति । निजी-इक्विटी-क्रमाङ्कन-जालस्य सर्वेक्षण-परिणामाः दर्शयन्ति यत् ६९.२३% निजी-इक्विटी-निवेशकाः राष्ट्रिय-दिवसस्य अनन्तरं विपण्य-स्थितेः विषये आशावादीः सन्ति, तेषां मतं यत् अनुकूल-नीतिभिः चालितः, विपण्यस्य निम्न-स्तरस्य स्थिरतायाः, क्रमेण पुनः उत्थानस्य च अधिका सम्भावना वर्तते 23.08% निजी इक्विटी निवेशकाः तटस्थाः सन्ति , मन्यन्ते यत् यद्यपि मार्केट् इत्यस्य अधोगतिजोखिमाः सीमिताः सन्ति तथापि 7.69% निजी इक्विटी निवेशकाः सावधानाः सन्ति, यतः तेषां विश्वासः अस्ति यत् मार्केट् भावनां चिन्वितुं प्रक्रियां गृह्णन्ति उपरि, अवकाशस्य अनन्तरं च विपण्यं समायोजितुं शक्नोति।
हुआजिन सिक्योरिटीजस्य विश्लेषकः डेङ्ग लिजुन् इत्यनेन उक्तं यत् ऐतिहासिक-अनुभवात् न्याय्यं चेत् ए-शेयर-मूल्यानां वृद्धिः राष्ट्रियदिवसस्य अनन्तरं अधिका भवति, यत् मुख्यतया नीतयः बाह्यघटनाश्च, घरेलु-विदेशीय-आर्थिक-आँकडाः, अमेरिकी-डॉलर-सूचकाङ्केन च प्रभाविताः सन्ति , इत्यादि। सम्प्रति बाह्यघटनानि नीतयः च सकारात्मकाः भवितुम् अर्हन्ति, जोखिमाः च सीमिताः सन्ति । अवकाशदिनेषु विदेशेषु आर्थिकदत्तांशः दुर्बलः भवितुम् अर्हति, परन्तु घरेलु अवकाशस्य उपभोगदत्तांशः निरन्तरं वर्धमानः भवितुम् अर्हति, अमेरिकी-डॉलर-सूचकाङ्कः अवकाशदिनेषु दुर्बलप्रवृत्तिं स्थापयितुं शक्नोति, वैश्विक-पूञ्जी-बाजार-जोखिम-अभिलाषः च वर्धते इति अपेक्षा अस्ति
हुआलोङ्ग सिक्योरिटीजस्य विश्लेषकः झू जिन्जिन् इत्यस्य मतं यत् अक्टोबर् मासे ए-शेयर्स् सकारात्मकाः भविष्यन्ति। मुख्यकारणानि सन्ति: प्रथमं, पूंजीबाजारनीतीनां गहनप्रवर्तनं केन्द्रीयसमित्याः राजनीतिकब्यूरोसमागमे पूंजीबाजारं वर्धयितुं, मध्यमदीर्घकालीननिधिं विपण्यां सशक्ततया मार्गदर्शनं कर्तुं, विलयस्य अधिग्रहणस्य च समर्थनस्य, पुनर्गठनस्य च प्रयत्नाः प्रस्ताविताः सूचीकृतकम्पनयः, सार्वजनिकनिधिसुधारस्य प्रचारं च कुर्वन्ति । प्रासंगिकनीतयः विपण्यतरलतां क्रियाकलापं च वर्धयितुं अनुकूलाः सन्ति, तथा च विपण्यसूक्ष्मतरलतायां सुधारः अपेक्षितः अस्ति ।
द्वितीयं, मध्यमदीर्घकालीनरूपेण आरएमबी-विनिमयदरस्य मूलतः स्थिरतायाः कृते ठोसः आधारः अस्ति , तथा च इक्विटी मार्केट् अधिकं ध्यानं प्राप्स्यति इति अपेक्षा अस्ति।
तृतीयम्, चीनस्य अर्थव्यवस्था स्थिरतां प्राप्स्यति इति अपेक्षा अस्ति, अवकाशदिवसस्य उपभोगं उत्तेजितुं अधिकानि नीतयः उपायाः च सन्ति, उपभोक्तृदत्तांशैः उत्तमप्रतिक्रिया भवितुम् अर्हति, तथा च अचलसम्पत्नीतिभिः उपभोगं निवेशस्य च माङ्गं अधिकं मुक्तं भविष्यति, यत् अस्मिन् मासे अधिकं सुधारं जनयिष्यति इति अपेक्षा अस्ति घरेलुमागधां वर्धयन्ति तथा च विपण्यस्य मौलिकाः अपेक्षाः वर्धयन्ति। चतुर्थं, अल्पकालीनरूपेण विपण्यस्य तीव्रवृद्धेः अनन्तरं मूल्याङ्कनं अद्यापि युक्तं भवति, तथा च मध्यमदीर्घकालीनविनियोगस्य अवसरानां कालखण्डे अस्ति
(स्रोतः गुओशी एक्स्प्रेस्)