समाचारं

विपण्यस्य स्थितिः अतिशीघ्रं आगता, निधिप्रबन्धकस्य दूरभाषः "कॉल-गुञ्जितः" आसीत् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता हांग जिओताङ्ग "वन्यः अश्वः इव वन्यः धावति" इति आर्थिकपर्यवेक्षकजालेन अद्यतनस्य शेयरबजारस्य स्थितिः वर्णिता यदा ३० सितम्बर् दिनाङ्के व्यापारस्य समाप्तेः समये बीजिंगनगरस्य सार्वजनिकइक्विटीसंस्थायाः इक्विटीनिधिप्रबन्धकस्य हू हाओ (छद्मनाम) इत्यस्य साक्षात्कारं कृतवान् .

ननु २४ सेप्टेम्बर्-मासात् आरभ्य अर्थव्यवस्थां पूंजी-विपण्यं च वर्धयितुं बहवः नीतयः आगमनेन ए-शेयर-विपण्यं द्रुतगत्या विपर्यस्तं जातम्, द्रुतगत्या च गतः राष्ट्रियदिवसात् पूर्वं अन्तिमे व्यापारदिने मार्केट्-मध्ये इतिहास-निर्माण-कार्निवलः आसीत् : शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,३०० अंकं पुनः प्राप्तवान्, तथा च जीईएम-सूचकाङ्कः, विज्ञान-प्रौद्योगिकी-नवाचारः ५०, बीजिंग-प्रतिभूति-५० च इतिहासे सर्वाधिकं लाभं प्राप्तवन्तः समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ८.०६% वर्धमानः ३३३६.५० अंकैः समाप्तः अभवत्; शङ्घाई, शेन्झेन्, उत्तर-शेयर-बजारस्य कारोबारः २.६० खरब-युआन्-अधिकः अभवत्, यत्र ५,३०० तः अधिकाः स्टॉक्-रूप्यकाणां वृद्धिः अभवत्, तथा च ३,००० तः अधिकाः स्टॉक्स् ९% अधिकेन वर्धिताः, न्यू स्टॉक् चाङ्गलियन टेक्नोलॉजी इत्यस्य सूचीकरणस्य प्रथमदिने १,७००% उच्छ्रितः

उद्योगे वार्ता अस्ति यत् एकः निश्चितः कोषप्रबन्धकः मूलतः मुख्यकार्यालयाय (कोषस्य एजेन्सी) क्षमायाचनपत्रं लिखितवान् यतः तस्य स्टॉकस्य स्थितिः अतीव उच्चा आसीत् परन्तु द्रुतगत्या विपण्यवृद्धेः एकस्य चक्रस्य अनन्तरं प्रतिवेदनं अनुभवसाझेदारीसत्रे परिवर्तितम् ।

यदा आर्थिकपर्यवेक्षकजालेन अनेकेभ्यः कोषप्रबन्धकेभ्यः पुष्टिः याचिता तदा ते सर्वे हसन्तः अवदन् यत् ते अस्य विषयस्य प्रामाणिकतां न जानन्ति, परन्तु सर्वेषां मानसिकता परिवर्तते।

अद्य प्रातःकाले कम्पनीयाः आन्तरिकसमागमे हू हाओ इत्यनेन उक्तं यत् मार्केट् अत्यन्तं तीव्ररूपेण वर्धितम् अस्ति तथा च विपण्यदृष्टिकोणस्य न्यायः कठिनः अस्ति नीतिप्रगतेः विपण्यपरिवर्तनस्य च निरीक्षणं निरन्तरं कर्तुं आवश्यकम्।

न केवलं हू हाओ, प्रायः सर्वेषां कल्पनाम् अतिक्रम्य विपण्यस्य एतत् द्रुतविपर्ययः अनेकेषां वरिष्ठानां विपण्यप्रतिभागिनां स्तब्धतां जनयति स्म ।

अद्य मध्याह्नभोजनविरामसमये एकस्याः विशालस्य सार्वजनिकसम्पत्तिसंस्थायाः निवेशसंशोधकः मित्रमण्डले स्थापितवान् यत्, "कदापि तर्कसंगतता एव अविवेकीताम् सम्यक् करोति, अपितु तर्कहीनतायाः विपरीतम्। एतस्य उपयोगेन मूल्येषु द्रुतगत्या वर्धनेन चकाचौंधं न भवेत् इति चेतावनीम् अयच्छन्तु ।

हू हाओ इत्यनेन अपि उक्तं यत् एषा विपण्यस्थितेः तरङ्गः अतिवेगेन आगता, तस्य दलस्य अपेक्षां पूर्णतया अतिक्रान्तवती च । एतेन पुनः सिद्धं भवति यत् निवेशविपण्यं यथा कल्पितं तथा तर्कसंगतं नास्ति।

अद्य यदा ए-शेयर-विपण्यं प्रफुल्लितं भवति, विपण्यं च रक्तं भवति तदा हू हाओ-महोदयस्य नेता सत्रस्य समये आगत्य तं पृष्टवान् यत् अद्य किमर्थम् एतावत् उन्नतम्, कियत्कालं यावत् च स्थातुं शक्नोति? हु हाओ अवदत् यत् सः उत्तरं दातुं न जानाति। तदतिरिक्तं हू हाओ इत्यस्य दूरभाषाः केभ्यः ग्राहकैः, मित्रैः, परिवारस्य सदस्यैः अपि "विस्फोटिताः" अभवन् । सः अस्थायीरूपेण घण्टानां पश्चात् आन्तरिकसमीक्षां, प्रतिवेदनलेखनं, संस्थागतमार्गप्रदर्शनं च योजितवान् ।

हू हाओ इत्यनेन उक्तं यत् अवकाशदिनात् पूर्वं अन्तिमः व्यापारदिवसः एतावत् व्यस्तः नाटकीयः च भविष्यति इति सः न अपेक्षितवान् ।

अद्य हू हाओ इत्यनेन स्वस्य प्रबन्धितनिधिषु किमपि कार्यं न कृतम् । मध्याह्नभोजनविरामसमये सहकारिणः यथासाधारणं भोजनालयं प्रति त्वरितम् न गच्छन्ति स्म अपितु ते समूहेषु समागत्य विपण्यप्रदर्शनस्य शोकं कुर्वन्ति स्म, अथवा दिवा स्वस्य मोबाईलफोनं समर्पितवन्तः इति कारणेन तेषां कृते त्यक्ताः आह्वानाः पुनः आह्वयन्ति स्म

हू हाओ इत्यनेन प्रकटितं यत् तस्य अधिकांशं पदं मूलसम्पत्तौ वित्तीयक्षेत्रेषु च केन्द्रितम् अस्ति । सामान्यवृद्धिविपण्यस्य अन्तर्गतं सः प्रबन्धयति उत्पादानाम् शुद्धमूल्यं अद्य ८% अधिकं वर्धयितव्यम् ।

परन्तु हू हाओ शोचति स्म यत् अन्तिमेषु वर्षेषु विपण्यस्य द्रुतगतिना उदयः पतनं च जनानां कृते अतीव परीक्षणं करोति कदाचित् यदा पतति तदा केचन जनाः निधिप्रबन्धकस्य स्तरस्य विषये शङ्कयन्ति, निधिप्रबन्धकः अपि स्वयमेव शङ्कते यत् शेयर-बजारः उत्थितः अस्ति, सः अपि स्वयमेव शङ्कयिष्यति, अस्य कारणात् परिवर्तनं कस्यचित् अपेक्षायाः अन्तः नासीत् ।

किञ्चित्कालं यावत् आर्थिकपर्यवेक्षकेन सह गपशपं कृत्वा हू हाओ इत्यनेन उक्तं यत् अद्यापि बहवः सूचनाउत्तराणि, मार्गप्रदर्शनानि च तस्य प्रतीक्षां कुर्वन्ति अतः सः दूरभाषं लम्बितवान्

निवेशसंशोधनविभागस्य अतिरिक्तं विक्रयविभागः अपि एतावत् व्यस्तः अस्ति यत् पादयोः अधः उष्णतां अनुभवति । etf (traded open-end index fund) लेआउट् इत्यनेन सह विक्रयकर्मचारिणः दैनिकसीमायाः सह स्वस्य xxetf इत्यस्य विषये सूचनां प्रेषयितुं व्यस्ताः सन्ति ये सक्रिय इक्विटी उत्पादेषु केन्द्रीकृताः सन्ति ते सक्रियरूपेण विविधसंस्थागतग्राहकानाम् आवश्यकानि मार्केट् एट्रिब्यूशन्स् तथा आउटलुक्स् प्रेषयन्ति and channels, and thanks to "कठिनतमसमये वयं अस्माकं उत्पादानाम् विन्यासे दृढाः अभवम, अधुना च अन्ततः कालस्य गुलाबस्य प्रतीक्षां कृतवन्तः..." इत्यादि।

परन्तु मुद्रायाः अन्यः पक्षः सार्वजनिकवित्तपोषिताः संस्थाः सन्ति ये मुख्यतया नियत-आय-उत्पादानाम् उपरि केन्द्रीभवन्ति । यतो हि ऋणाधाराः नवीनसौदानां आरम्भानन्तरं समायोजनस्य सामनां कुर्वन्ति, स्थिर-आय-निवेश-संशोधकाः विक्रेतारश्च ग्राहकानाम् आश्वासनं दातुं सक्रियरूपेण च संवादं कर्तुं प्रयतन्ते यत् ते तान् मोचयितुं शक्नुवन्ति वा...

इदमेव यत् एतादृशे दुर्लभे "द्रुतवृषभ"-विपण्यस्थितौ सार्वजनिकप्रस्ताव-अभ्यासकारिणः अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने अतिरिक्तसमये कार्यं कर्तुं व्यस्ताः भवन्ति