समाचारं

अविता-विक्रयः निरन्तरं वर्धते, स्मार्ट-विलासिता-फैशनः विपण्यस्य अग्रणीः अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अविटा टेक्नोलॉजी इत्यनेन अगस्तमासस्य विक्रयदत्तांशस्य घोषणा कृता, यत्र कुलम् ३,७१२ यूनिट्-वितरणं कृतम्, यत् वर्षे वर्षे ८८% वृद्धिः अभवत् । २०२३ तमस्य वर्षस्य सितम्बरमासे म्यूनिख-नगरे विश्वप्रीमियर-प्रदर्शनात् आरभ्य अविटा १२ इत्यस्य उत्कृष्ट-डिजाइन-प्रौद्योगिक्या च वैश्विक-अवधानं आकृष्टम् अस्ति । अधुना यूरोपदेशं प्रत्यागतवती अविटा १२ उत्कृष्टपरिणामान् प्राप्तवान्, 300,000-400,000 युआन् विक्रयणं कृत्वा घरेलुमध्यमस्य विशालस्य च शुद्धविद्युत्विलासितासेडानविपण्यखण्डस्य अग्रस्थाने दृढतया स्थानं प्राप्तवान्, तथा च 100,000-400,000 युआन् विक्रयणं कृत्वा घटनास्तरीयं उत्पादं जातम् चीनस्य नवीन ऊर्जा सेडान् मार्केट्।
"भविष्यस्य स्मार्ट लग्जरी एसयूवी" इत्यस्य प्रतिनिधित्वेन अविता ११ इत्यनेन बहु ध्यानं आकृष्टम् अस्ति । स्मार्ट-प्रौद्योगिक्याः सौन्दर्यशास्त्रस्य प्रवृत्तेः अग्रणीः अस्य सुपरकार-शरीर-आकारः प्रथमदृष्ट्या नेत्रयोः आकर्षकः अस्ति, अपि च २०२४ तमे वर्षे जर्मन-रेड-डॉट्-डिजाइन-पुरस्कारस्य उत्पाद-निर्माण-पुरस्कारं अपि प्राप्तवान् स्मार्ट ड्राइविंग् इत्यस्य दृष्ट्या avita 11 इत्यस्य लाभः huawei इत्यस्य hi full-stack smart car solution इत्यस्य भवति सम्पूर्णा श्रृङ्खला उद्योगस्य अद्वितीयाः त्रीणि lidars, 34 smart driveng sensors इत्यनेन सह मानकरूपेण आगच्छति, तथा च huawei qiankun ads 3.0 इत्यनेन सुसज्जितम् अस्ति, यत् उद्योगस्य सर्वाधिकं शक्तिशालीं प्रदाति स्मार्ट ड्राइविंग अनुभव। तदतिरिक्तं avita 11 800v पूर्ण-स्टैक् उच्च-वोल्टेज-ओवरचार्जिंग-मञ्चेन अपि सुसज्जितम् अस्ति, यत् उपयोक्तुः चालन-अनुभवं अधिकं वर्धयति
आगामिषु वर्षत्रयेषु अवितायाः कृते नूतनं प्रथमक्रमाङ्कस्य विलासिताब्राण्डस्य निर्माणार्थं महत्त्वपूर्णः कालः भविष्यति, तथा च नूतनानां उत्पादानाम् गहनविमोचनकालः अपि भविष्यति अविटा ०७ इत्यस्य प्रक्षेपणानन्तरं अविटा ११, १२ च चतुर्थे त्रैमासिके विस्तारित-परिधि-संस्करणं अपि प्रक्षेपयिष्यति, येन उपयोक्तृभ्यः समृद्धतर-शक्ति-विकल्पाः प्राप्यन्ते तस्मिन् एव काले अविटा अपि प्रथमः ब्राण्ड् अभवत् यः huawei qiankun ads3.0 इत्येतत् उपयोक्तृभ्यः धक्कायति, स्मार्ट-ड्राइविंग् इत्यस्य अग्रणी-अनुभवं निरन्तरं ताजगीं ददाति, येन उपयोक्तारः तस्य उपयोगं बहुधा मनसि शान्तिपूर्वकं च कर्तुं शक्नुवन्ति
huawei qiankun ads3.0 वर्तमानकाले उद्योगस्य प्रमुखा स्मार्टड्राइविंग् प्रौद्योगिकी अस्ति अस्य नवीनं अन्ततः अन्तः प्रणाली आर्किटेक्चरं अधः उपरि "आत्मना" युक्तानि वाहनानि सशक्तं करोति । इदं न केवलं उपयोक्तृभ्यः आरम्भिकपार्किङ्गस्थानात् गन्तव्यपार्किङ्गस्थानपर्यन्तं पूर्णपरिदृश्यबुद्धिमान् वाहनचालनअनुभवं प्रदाति, अपितु सक्रियसुरक्षायां वाहनचालनसहायतापरिदृश्येषु च नूतनानि कार्याणि अपि आनयति यथा, मानववाहनविधाने, प्रणाली निर्धारयितुं शक्नोति यत् चालनमार्गे बाधाभिः सह टकरावस्य जोखिमः अस्ति वा, तथा च पार्किङ्गपरिदृश्येषु शीघ्रमेव अलार्मं कर्तुं वा सक्रियरूपेण ब्रेकिंग् कार्यान्वितुं वा शक्नोति, उपयोक्तृभ्यः केवलं पार्किङ्गस्थानसङ्ख्यां प्रविष्टुं आवश्यकं भवति, तथा च प्रणाली एकं मार्गं जनयितुं शक्नोति तथा च उपयोक्तृभ्यः वाहनस्य समीपस्थं मार्गदर्शनं कर्तुं शक्नोति, अपि च दूरस्थवाहनस्य गतिं दूरस्थं आह्वानं च इत्यादीनां कार्याणां समर्थनं कर्तुं शक्नोति।
अवितायाः विक्रयस्य उदयः तस्याः प्रौद्योगिकी-नवीनतायाः, सटीक-विपण्य-स्थापनस्य च अपरिहार्यः परिणामः अस्ति । स्मार्टयात्रायुगस्य निरन्तरविकासेन सह अविता प्रौद्योगिकी प्रौद्योगिकीनवाचारे रणनीतिकविन्यासे च स्वस्य अग्रणीस्थानं निरन्तरं निर्वाहयिष्यति, उपयोक्तृणां आवश्यकतां पूरयन्तः अधिकानि नवीनपदार्थानि सेवाश्च प्रक्षेपणं निरन्तरं करिष्यति, ब्राण्डप्रभावं मार्केटप्रतिस्पर्धां च अधिकं वर्धयिष्यति।
प्रतिवेदन/प्रतिक्रिया