2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
होङ्गकी ब्राण्ड् इत्यनेन अन्तिमेषु वर्षेषु महती प्रगतिः अभवत् ।
२०२३ तमे वर्षे होङ्गकी इत्यनेन all in new energy strategy इति रणनीतिः विमोचिता, व्यापकं परिवर्तनं च आरब्धम्, hongqi hs7 phev इति परिणामानां प्रथमः समूहः अस्ति ।
नवीन ऊर्जास्रोतेषु संक्रमणं कृत्वा किं hongqi hs7 phev इत्यनेन hongqi ब्राण्ड् इत्यस्य विलासितास्तरः निर्वाहितः?
01. प्रादुर्भावस्य कानि लक्षणानि सन्ति ?
hongqi hs7 phev इत्यस्य व्हीलबेस् २९२०mm अस्ति तथा च वाहनस्य लम्बता प्रायः ५m अस्ति ।
स्वरूपं ईंधनसंस्करणात् बहु भिन्नं नास्ति अग्रे विशालः ग्रिलः प्रबलं आभां आनयति, तथा च मध्ये लम्बवत् रक्तः logo वास्तवतः परिष्करणस्पर्शः अस्ति
शरीरस्य पार्श्वे प्रयुक्तेन द्विगुणकटिरेखायाः डिजाइनेन बृहत्प्रमाणस्य कारणेन भवितुं शक्यते इति कठोरता निवारयति, शरीरस्य आसनं लघुतरं करोति च पृष्ठभागस्य डिजाइनः अग्रे प्रतिध्वनयति, पारम्परिकविलासिताकारानाम् सौन्दर्येन च परिपूर्णः अस्ति ।
चीनदेशे होङ्गकी इति विलासिता-ब्राण्ड्-इत्येतत् बहुकालात् विदेशीय-अतिथि-स्वागत-वाहनरूपेण च उपयुज्यते ।
अतः hongqi hs7 phev इत्यस्य स्वकीयः प्रभामण्डलः, राष्ट्रियप्रमाणीकरणस्य, शालीनतायाः च भावः अस्ति ।
गृहे उपयोगाय वा व्यावसायिकस्वागताय वा उपयुज्यते वा, hongqi hs7 phev समानस्तरस्य bba मॉडल् इत्यस्मात् अधिकं संयमितं स्टाइलिशं च अस्ति ।
किमपि अवसरं भवतु, भवन्तः यानस्य स्वामी रसयुक्तः, स्नेहयुक्तः व्यक्तिः इति अनुभवितुं शक्नुवन्ति ।
02. आन्तरिकः अन्तरिक्षस्य च अनुभवः कथं भवति ?
hongqi hs7 phev इत्यस्य आन्तरिकविन्यासः अतीव विशिष्टः अस्ति सम्पूर्णः इन्स्ट्रुमेंट् पैनलः सममितरूपेण वितरितः अस्ति, येन तस्य पक्षाः प्रसारितस्य रॉक् इत्यस्य भावः प्राप्यते ।
एकदा भवन्तः याने उपविश्य तत्क्षणमेव वास्तविकचर्मस्य विशालेन क्षेत्रेण परितः भविष्यन्ति ।
केबिनस्य परिष्कृतं परिष्कृतं च विलासिता अस्ति । विभिन्नसामग्रीणां संलयनं सम्यक् भवति, येन कारस्वामिनः दृश्यस्पर्शसुखं भवति ।
केचन भौतिकबटनाः कारमध्ये धारिताः भवन्ति, यथा एकबटन-प्रारम्भः, गियर-हन्डलः इत्यादयः, ये गैस-ट्रक-उपयोक्तृणां उपयोग-अभ्यासैः सह अधिकं मेलनं करिष्यन्ति
अग्रे पङ्क्तौ द्वयात्मकं 40w वायरलेस् फास्ट् चार्जिंग् अस्ति, यत् तत्कालस्य प्रवृत्तेः अनुरूपं भवति ।
नूतनं कारं ६-सीटर-७-सीटर इति द्वौ आसनविन्यासौ प्रदाति, ये विशेषतया बहुजनैः सह परिवारेषु उपयुक्ताः सन्ति ।
द्वितीयपङ्क्तिः विशेषतया विशाला, तलः च प्रायः सम्पूर्णतया समतलः भवति, येन शिरः, पादौ च आरामदायकाः भवन्ति ।
qichang संस्करणं द्वितीयपङ्क्तौ आसनतापनमपि प्रदाति यत् वायुप्रवाहः मालिशः च नास्ति, परन्तु सम्पूर्णे श्रृङ्खले dynaudio audio मानकम् अस्ति ।
तृतीया आसनपङ्क्तिः संकीर्णा नास्ति, अल्पदूरेषु उपयोक्तुं शक्यते । अपि च यदा तृतीयपङ्क्तिपीठाः अधः कृत्वा भवन्ति तदा ते कूपेन सह समतलं मञ्चं निर्मातुं शक्नुवन्ति, यस्य आयतनं १८४७ लीटरपर्यन्तं भवति । दीर्घदूरपर्यन्तं स्वयमेव वाहनचालनार्थं वा बहिः उपयोगाय वा आवश्यकाः तंबूः, आपूर्तिः, बालक्रीडासामग्री इत्यादयः सुलभतया स्थापयितुं शक्यन्ते ।
कारमध्ये २७ भण्डारणस्थानानि सन्ति, द्वितीयपङ्क्तौ वातानुकूलननियन्त्रणपटलस्य अधः एकः दराजः अपि अस्ति hongqi hs7 phev इत्यस्य व्यावहारिकता खलु अतीव उत्तमम् अस्ति ।
03. पावरट्रेनस्य कार्यक्षमता कथं भवति ?
वयं जानीमः यत् चीनीयबाजारे v8 तथा v12 इत्यनेन सुसज्जितः एकमात्रः ब्राण्डः hongqi इति अस्ति।
पावरट्रेन p1+p3+p4 विन्यासं स्वीकुर्वति तथा च 2.0t उच्च-शक्ति-संकर-विशेष-इञ्जिनस्य उपयोगं करोति ताप-दक्षता 44.42% यावत् अस्ति तथा च उच्च-दक्षता क्षेत्रं ≥70% यावत् अस्ति २०२३ तमे वर्षे "चीनहृदयस्य" दशमाडलाः ।
hdu35 द्वय-मोटर-संकर-विशेष-संचरणेन सह युग्मितं अधिकतमं मोटर-वेगं 20,000r/min यावत् भवति ।
१०० किलोमीटर् तः १०० किलोमीटर् यावत् त्वरिततां प्राप्तुं केवलं ६.८ सेकेण्ड् समयः भवति, ईंधनस्य उपभोगः च ६.३२l/१००कि.मी.
अत्र एकः प्रश्नः अस्ति यत्, hongqi 2.0t इञ्जिनस्य उपयोगं किमर्थं करोति? hongqi hs7 phev इत्यस्य उत्पादपरिभाषायाः आधारेण सर्वमौसमस्य अविभेदितस्य च उच्चप्रदर्शनशक्ति-अनुभवः विलासिता-ब्राण्डस्य केन्द्रबिन्दुः अस्ति
यथा, यदि उपयोक्तुः आपत्कालः अस्ति, दीर्घदूरं धावितुं आवश्यकं भवति तर्हि तस्य बैटरीस्तरस्य चिन्ता न भवति यद्यपि सः निरन्तरं आरोहणखण्डानां सम्मुखीभवति तथापि 2.0t इञ्जिनं कदापि पर्याप्तं विद्युत् उत्पादनं दातुं शक्नोति, प्रत्यक्षतया वा वाहनम् चालयति।
मध्यमस्य बृहत्स्य च suv कृते यदि अद्यापि पूर्णं भवति तर्हि 1.5t विस्तारितायाः परिधिस्य अथवा संकरस्य शक्तिः अभावः भवितुम् अर्हति, तथा च फीड् ईंधनस्य उपभोगः अधिकः भविष्यति ।
hongqi hs7 phev कदापि कुत्रापि सहस्राणि मीलदूरे आधिकारिकदस्तावेजान् वितरितुं चरममागधां पूरयितुं शक्नोति एतत् एव बलं यत् विलासिनीकारस्य भवितुमर्हति।
04. बुद्धिः कः स्तरः ?
hongqi hs7 phev इत्यस्य स्मार्ट-काकपिट्-मध्ये 12.6-इञ्च्-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, 12.3-इञ्च्-एल.सी.
वाहनव्यवस्थायाः तर्कनिर्माणम् अतीव व्यावहारिकं भवति, अधिकांशं उच्च-आवृत्ति-सञ्चालनं अधिकतमं केवलं २ चरणेषु कार्यान्वितुं शक्यते ।
ध्वनिनियन्त्रणं उद्योगस्य अग्रणीं iflytek प्रौद्योगिकीम् अङ्गीकुर्वति, तथा च खिडकयः, सनरूफः, आसनतापनं, hud, परिवेशप्रकाशाः, टायरदाबनिरीक्षणम् इत्यादयः १३ प्रमुखवर्गाः कार्याणि स्वरद्वारा प्रत्यक्षतया समायोजितुं शक्यन्ते
ज्ञातव्यं यत् एचयूडी इत्यस्य प्रक्षेपणदूरता ७.५ मीटर् अस्ति तथा च प्रक्षेपणक्षेत्रं ७० इञ्च् अस्ति । अतः उपयोक्तृभ्यः केवलं वाहनचालने एव ध्यानं दातव्यं, अन्येषां कार्याणां चिन्ता न करणीयम् ।
बुद्धिमान् वाहनचालनस्य दृष्ट्या hongqi hs7 phev l2-स्तरीयसहायतायुक्तं वाहनचालनस्य सह मानकरूपेण आगच्छति, यत्र अनुकूली क्रूज, लेन कीपिंग, स्वचालित आपत्कालीन ब्रेकिंग्, विलय सहायता, लेन प्रस्थान चेतावनी इत्यादीनि कार्याणि सन्ति
उच्चगतिस्थितौ चालकस्य क्लान्ततायाः तीव्रताम् प्रभावीरूपेण न्यूनीकर्तुं शक्नोति । विशेषतः, ध्वजकालरसंस्करणस्य पूर्णगति-अनुकूल-क्रूज-कार्यं स्वयमेव अग्रे वाहनस्य स्थितिनानुसारं त्वरणं, मन्दं, ब्रेकं च कर्तुं शक्नोति
अनेकजनाः वाहनानि च सन्ति इति नगरीयक्षेत्रेषु सहायतायाः विलयनेन, लेनप्रस्थानस्य चेतावनी च चालकानां कृते दृष्टिअन्धस्थानानां खतराणां पूर्वचेतावनी दातुं शक्यते
hongqi hs7 phev आकारेण विशालः अस्ति, एतानि कार्याणि च चालकस्य प्रभावीरूपेण सहायतां कर्तुं शक्नुवन्ति तथा च वाहनचालनं भारं न भवितुं शक्नुवन्ति ।
05. सुरक्षा आश्वासनप्रदः वा ?
सुरक्षा सर्वाधिकं विलासिता अस्ति एषः नारा, अपितु एकः मानकः यस्य अभ्यासः होङ्गकी सर्वदा अकरोत् । hongqi hs7 phev c-ncap पञ्चतारा तथा c-iasi g-स्तरस्य सुरक्षामानकानां पूर्तिं करोति शरीरस्य उच्चशक्तियुक्तस्य इस्पातस्य 74% तथा उष्ण-निर्मितस्य इस्पातस्य भागः 19% भवति ।
यदा टकरावः भवति तदा 9h4m इत्यस्य कंकालसंरचनायाः आघातस्य संचरणार्थं अधिकाः मार्गाः भवन्ति, येन यात्रीकक्षात् टकरावशक्तिः परिहृता भवति, वाहनस्य जनानां रक्षणं च उत्तमरीत्या भवति
नूतन ऊर्जास्रोतानां कृते बैटरीसुरक्षा सर्वोच्चप्राथमिकता अस्ति, तथा च hongqi hs7 phev सक्रियसटीकस्प्रे प्रौद्योगिक्याः अग्रणीः अभवत् । यदि बैटरी टकरावकारणात् तापपलायनं अनुभवति चेदपि शीघ्रं स्वयमेव निष्प्रभं भवितुम् अर्हति, बैटरीक्षतिकारणात् अग्निः न जनयिष्यति
सक्रियसुरक्षाविन्यासः अपि अतीव सम्पूर्णः अस्ति ।
अधिकतया प्रयुक्तस्य एईबी सक्रिय-आपातकालीन-ब्रेकिंग-प्रणाल्याः कार्य-परिधिः ८-९० कि.मी./घण्टा भवति, यत् केवलं दैनिक-आवागमनाय प्रयुक्तं गति-परिधिं कवरं करोति
चौराहेषु एईबी-कार्यं प्रभावीरूपेण भूत-अन्वेषकं वा आकस्मिक-द्विचक्रीय-विद्युत्-वाहनानि वा परिहर्तुं शक्नोति, तथा च लघु-खरचना-निवारणे विशेषतया प्रभावी भवति
वर्तमान कारक्रयणमूल्यं २५९,८०० युआन् तः आरभ्यते, तथा च भवान् "सुपर हाइब्रिड् स्पेशल ७" कल्याणकारीक्रियाकलापयोः अपि भागं ग्रहीतुं शक्नोति, यत्र २०,००० युआन् पर्यन्तं प्रतिस्थापनसहायता, आजीवनं निःशुल्कवारण्टी (त्रिविद्युत्प्रणाली सहितम्), निःशुल्कसेवा च सन्ति ४ वर्षेषु/१००,००० किलोमीटर् यावत् अनुरक्षणं अन्यं च छूटसूचनाः अत्यन्तं व्यय-प्रभाविणः सन्ति ।
निगमन
सत्यानां विलासिताब्राण्ड्-समूहानां कृते ऊर्जायाः रूपं न महत्त्वपूर्णं, विन्यासः अपि न ।
रोल्स्-रॉयस्-संस्थायाः अन्येभ्यः व्याख्यातुं आवश्यकता नास्ति यत् कस्य कारस्य आन्तरिकदहन-इञ्जिनस्य उपयोगः भवति तथा च केषु कारेषु विद्युत्-मोटरस्य उपयोगः भवति यत् महत्त्वपूर्णं तत् ब्राण्ड्-द्वारा आनयितस्य उत्पादस्य उच्चस्तरस्य, मान्यतायाः च।
hongqi hs7 phev इत्येतत् नूतनेन पावरट्रेन इत्यनेन सुसज्जितम् अस्ति यत् ईंधनस्य उपभोगं न्यूनीकरोति तथा च सशक्तशक्तिं सुनिश्चितं करोति।
व्यापकशक्तिः ईंधनवाहनानां अपेक्षया अधिका अस्ति, अतः अपि महत्त्वपूर्णं यत्, हाङ्गकी-ब्राण्ड्-विशेषताः पूर्णतया संरक्षिताः सन्ति, भवेत् तत् व्यापाराय वा गृहे वा, अद्यापि आभा-पूर्णं होङ्गकी अस्ति