समाचारं

यूरोपदेशः रूसदेशेन सह संघर्षं कुर्वन् अस्ति : अमेरिका-ब्रिटेनदेशयोः "आत्महत्यासाहसिकं" वर्तते।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रूसदेशेन सह युद्धस्य आरम्भस्य पश्चिमस्य प्रयासः आत्महत्यायाः कार्यम् अस्ति" इति रूसस्य "कोम्सोमोल्स्काया प्रव्दा" इति पत्रिकायां २८ तमे दिनाङ्के स्थानीयसमये रूसीविदेशमन्त्री लावरोवः संयुक्तराष्ट्रसङ्घस्य महासभायाः सत्रे उक्तवान् the united states and britain are letting europe and रूसेन सह संघर्षः "आत्महत्यासाहसिकः" अस्ति तथा च रूस इव परमाणुशक्त्या विजयपर्यन्तं युद्धं कर्तुं प्रयत्नस्य कोऽपि अर्थः नास्ति।

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २८ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य न्यूयॉर्कनगरे रूसदेशस्य विदेशमन्त्री लावरोवः ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे उक्तवान्

"कोम्सोमोल्स्काया प्रव्दा" इत्यनेन २९ तमे दिनाङ्के निवेदितं यत् लावरोवः अवदत् यत् "पश्चिमस्य घोषितं लक्ष्यं रूसस्य सामरिकरूपेण पराजयः प्रायः १९४५ तमे वर्षे मेमासे ब्रिटेन-अमेरिका-देशयोः योजनायाः सदृशम् अस्ति । द्वितीयविश्वयुद्धस्य समाप्तेः पूर्वं पूर्वमेव योजना निर्मितवती आसीत् सोवियतसङ्घस्य विनाशार्थं एतत् अविश्वसनीयं कदमम् अस्ति अद्यत्वे केचन रणनीतिज्ञाः रूसदेशं पराजयितुं कीवस्य उपयोगं कर्तुं आशां कुर्वन्ति।" रूसस्य सुरक्षां कृत्वा एशिया-प्रशांतक्षेत्रस्य सुरक्षावास्तुकलायां क्षतिं कुर्वन्ति। लावरोवः अवदत् यत् रूसः पश्चिमैः सह संवादं न त्यक्ष्यति। सः यूरेशियादेशे समानस्य अविभाज्यस्य च सुरक्षावास्तुकलास्थापनस्य प्रस्तावम् अयच्छत् ।

रूसस्य "दृष्टिकोणः" २९ तमे दिनाङ्के ज्ञापितवान् यत् संयुक्तराष्ट्रसङ्घस्य महासभायां वदन् लावरोवः पत्रकारसम्मेलने अपि अवदत् यत् रूसः कस्यापि उपक्रमस्य स्वागतं करोति यत् संकटस्य मूलकारणानि समाप्तुं युक्रेन-प्रकरणस्य समाधानं कर्तुं शक्नोति। यदि ट्रम्पः कीव-नगरं युक्रेनदेशे रूसीभाषिणां विरुद्धं भेदभावं कुर्वन्तः कानूनानि निरसयितुं प्रेरयितुं सफलः भवति तर्हि तत् समीचीनदिशि एकं सोपानं भविष्यति। लाव्रोवः अपि बोधितवान् यत् युक्रेनदेशस्य क्षेत्रं प्रत्येकं रूसदेशेन सह सम्झौतां न कृत्वा संकुचति। यदि युक्रेनदेशः अपि तथैव मार्गे एव तिष्ठति तर्हि तस्य सफलता न भविष्यति।

रूसी "इज्वेस्टिया" इत्यनेन उक्तं यत् रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन २९ तमे दिनाङ्के उक्तं यत् संयुक्तराष्ट्रसङ्घस्य महासभायां लाव्रोवस्य भाषणस्य अनन्तरं विदेशीयकूटनीतिज्ञाः तस्य हस्तं पातुं पङ्क्तिं कृतवन्तः। सा एकं फोटो अपि स्थापितवती यत्र केचन विदेशीयाः प्रतिनिधिः उत्साहेन लावरोवं परितः दृश्यन्ते। आयरिश-देशस्य वरिष्ठः पत्रकारः बोवेस् सामाजिकमाध्यममञ्चे लिखितवान्