2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ तमे दिनाङ्के wechat सार्वजनिकलेखस्य "china coast guard" इत्यस्य अनुसारं चीनदेशस्य रूसीदेशस्य च तट रक्षकबेडाः अद्यैव उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु संयुक्तव्यायामान् गस्तं च कृतवन्तः उत्तरप्रशान्तसागरे चीनस्य हाले कृतानां क्रियाकलापानाम् सम्मुखे अमेरिकीमाध्यमेन "अमेरिकादेशस्य द्वारे चीनदेशेन स्वस्य उपस्थितिः वर्धिता" इति दावितं, अमेरिकीतटरक्षकदलेन अपि उक्तं यत् "स्वस्य उपस्थितेः प्रतिकारार्थं स्वस्य उपस्थितिः उपयुज्यते" इति ." ग्लोबल टाइम्स् इति पत्रिकायाः साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् पाश्चात्यमाध्यमाः "चीन-धमकी-सिद्धान्तस्य" अतिशयोक्तिं कर्तुं चीनीयतट-रक्षकस्य सामान्यगस्त्य-कानून-प्रवर्तन-क्रियाकलापं विकृतं व्याख्याय च कृतवन्तः
"चीन तट रक्षक" वार्ता दर्शयति यत् बेडा कानूनानुसारं परिचालनपोतानां निरीक्षणं करोति तथा च उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु मत्स्यनिर्माणस्य क्रमं सक्रियरूपेण निर्वाहयति। अस्मिन् काले गठनेन संयुक्तानुसन्धान-उद्धारः, संयुक्तक्षतिनियन्त्रण-उद्धारः, अवैध-पोतानां संयुक्त-अन्वेषणम् इत्यादीनि अभ्यासाः अपि कृताः, येन उभयपक्षस्य कुशलसमन्वयक्षमता प्रदर्शिता आधिकारिकवार्ता दर्शयति यत् चीन-रूस-तट-रक्षक-बेडाः चीन-तट-रक्षक-जहाजाः मेइशान्, ज़िउशान् च सन्ति तथा च रूसी-तट-रक्षक-गस्त्य-जहाजाः "पेट्रोपाप्लोव्स्क्-कम्चात्स्की" तथा "कम्चात्का" इति प्रथमवारं चीनीय-रूसी-तट-रक्षक-दलानि सन्ति उत्तरप्रशान्तसागरे संयुक्तरूपेण गस्तं कृतवन्तः।
उत्तरप्रशान्तसागरे चीनस्य कार्याणि अमेरिकीमाध्यमेभ्यः निकटतया ध्यानं प्राप्तवन्तः । अमेरिकी "न्यूजवीक्" इति पत्रिका २७ दिनाङ्के अवदत् यत् "चीनदेशेन अमेरिकादेशस्य द्वारे स्वस्य उपस्थितिः वर्धिता" इति उत्तरप्रशान्तसागरस्य समुद्राः, यत् संयुक्तराज्यसंस्थायाः अलास्का-तटेन सह सम्बद्धम् अस्ति । "न्यूजवीक्" इत्यनेन उक्तं यत् ग्लोबल फिशरीज वॉच् जालपुटेन प्रदत्तानां आँकडानां आधारेण तथा च २०२२ तः उत्तरप्रशान्तसागरे चीनीयतटरक्षकजहाजानां गस्तीनां निरीक्षणेन ज्ञातं यत् "चीनीतटरक्षकजहाजाः अधिकांशकालं पश्चिमोत्तरप्रशान्तजलस्य गस्तं कुर्वन्ति गतवर्षे चीनदेशः the coast guard इति जहाजः अलेउटियनद्वीपस्य दक्षिणपश्चिमदिशि जलस्य समीपं गतः” इति । अमेरिकीतटरक्षकदलेन न्यूजवीक् इत्यस्मै उक्तं यत् चीनदेशस्य तटरक्षकजहाजाः नियमितरूपेण आर्कटिकक्षेत्रे, बेरिङ्गसागरे अन्येषु क्षेत्रेषु च गस्तं कुर्वन्ति, "यदा सामरिकप्रतियोगिनः अमेरिकीजलक्षेत्रे परितः च कार्यं कुर्वन्ति तदा तटरक्षकदलः अपि तथैव प्रतिक्रियां दास्यति" इति
न्यूजवीक् इत्यनेन चीनीयमाध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् उत्तरप्रशान्तसागरे उच्चसागरेषु मत्स्यसंसाधनसंरक्षणप्रबन्धनविषये सम्मेलनस्य २०१५ तमे वर्षे प्रभावः जातः तदा आरभ्य चीनदेशः तटरक्षकजहाजान् परिनियोजयति। सम्मेलनं क्षेत्रे राष्ट्रियक्षेत्रात् परेषु क्षेत्रेषु प्रवर्तते तथा च मत्स्यसंसाधनानाम् दीर्घकालीनसंरक्षणं स्थायिप्रयोगं च सुनिश्चितं कर्तुं उद्दिश्यते।
"चीन-तट-रक्षक-जहाजाः गस्तं निरन्तरं कुर्वन्ति। तस्मिन् एव काले बीजिंग-देशेन उत्तर-प्रशान्त-सागरे स्वस्य उपस्थितिः सुदृढा कृता, अलास्का-देशस्य अलेउटियन-द्वीपानां, बेरिङ्ग-सागरस्य च समीपे युद्धपोताः, बम-प्रहारकाः च नियोजिताः, कदाचित् रूस-देशेन सह संयुक्तगस्त्यः च कृतवन्तः .
२७ दिनाङ्के रायटर्-पत्रिकायाः अमेरिकी-तट-रक्षक-प्रशान्त-क्षेत्रस्य सेनापतिः टायसन-इत्यस्य उद्धृत्य उक्तं यत्, "अमेरिका-तट-रक्षकः अलास्का-देशस्य, उत्तर-प्रशान्त-सागरस्य च परितः चीनीय-रूसी-नौसेनानां वर्धितानां क्रियाकलापानाम् उपरि ध्यानं ददाति" इति अस्तित्वस्य प्रयोगः अस्तित्वस्य प्रतिकारार्थं भवति गार्डः अमेरिकीसैन्येन कनाडादेशेन च सह सूचनानां आदानप्रदानं करोति तथा च "रूसः चीनेन वा सह एतावता सम्पर्काः व्यावसायिकाः एव अभवन्" इति ।
"न्यूजवीक" इत्यनेन विशेषज्ञविश्लेषणस्य उद्धृत्य उक्तं यत् चीनतटरक्षकदलेन उत्तरे, मध्ये, पश्चिमे च प्रशान्तमहासागरे बहुषु मत्स्यपालनक्षेत्रेषु कार्याणि पञ्जीकृतानि सन्ति, "यत् अन्येषु देशेषु चिन्ताम् उत्पन्नं कर्तुं शक्नोति" यतोहि चीनस्य विदेशीयमत्स्यपालनपोतेषु आरुह्य अधिकारः अस्ति उच्चसमुद्राः ।
बीजिंगविदेशाध्ययनविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालये अन्तर्राष्ट्रीयविषयविशेषज्ञः ज़ुओ हुआ २९ तमे दिनाङ्के ग्लोबलटाइम्स्-पत्रिकायाः संवाददातृणा सह साक्षात्कारे अवदत् यत् अमेरिकीमाध्यमेन स्पष्टतया अपि अवलोकितं यत् गस्ती-कानूनप्रवर्तन-क्रियाकलापाः उच्चसमुद्रेषु चीनतटरक्षकाः कानूनीरूपेण अन्तर्राष्ट्रीयकानूनस्य अनुरूपाः सन्ति तथा च व्यवहारे बहुपक्षीयतन्त्रस्य परिधिमध्ये संचालिताः सन्ति, कानूनप्रवर्तनकार्यक्रमाः अन्तर्राष्ट्रीयमान्यतानां नियमानाञ्च अनुपालनं कुर्वन्ति एषा क्रियाकलापः बहुवर्षेभ्यः क्रियते संयुक्तराज्यसंस्थायाः सह पर्याप्तसहकार्यम्। अमेरिकीमाध्यमेन उक्तं यत् २०१६ तमे वर्षे चीनीयतटरक्षकदलः अमेरिकीतटरक्षकदलः च संयुक्तरूपेण उत्तरप्रशान्तसागरे अवैधमत्स्यपालनक्रियाकलापानाम् निवारणाय जहाजान् नियोजितवन्तौ
"तथापि पाश्चात्यमाध्यमाः अद्यापि चीनतटरक्षकस्य सामान्यनागरिकगस्त्यस्य कानूनप्रवर्तनस्य च क्रियाकलापानाम् विकृत्य व्याख्यां कर्तुं प्रयत्नार्थं 'छिद्रकाणां' उपयोगं जानी-बुझकर कुर्वन्ति, जनमतदर्शकान् च चीनदेशं अमेरिकादेशस्य सैन्यधमकीया सह सम्बद्धं कर्तुं प्रेरयन्ति। " ज़ुओ हुआ इत्यस्य मतं यत् तथाकथितं "चिन्ता" त्रुटिः एव सुरक्षा "सहानुभूतिः" अमेरिकादेशस्य अनुभवस्य आधारेण भवति। वस्तुतः चीनतटरक्षकः बहुपक्षीयतन्त्रेषु अन्यैः देशैः सह संयुक्तगस्त्यः कानूनप्रवर्तनं च करोति, यत् अन्तर्राष्ट्रीयसार्वजनिकक्षेत्रेषु सुरक्षाप्रदानस्य प्रमुखशक्तित्वेन चीनस्य अन्तर्राष्ट्रीयदायित्वनिर्वहणस्य प्रकटीकरणम् अस्ति संयुक्तगस्त्यः वास्तवतः सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति संयुक्तकानूनप्रवर्तनस्य समन्वितकार्याणां च क्षमता।