समाचारं

५५ वर्षीयः फेय वोङ्गः स्वच्छकर्ता इव दृश्यते इति कारणेन ताडितः? नेटिजनः - "रेड बीन्" इति गीतस्य अतिरिक्तं सा अन्यत् किं गायितवती ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना मेकअपं विना राज्ञी फे वोङ्ग इत्यस्याः अनेकाः छायाचित्राः अन्तर्जालमाध्यमेषु शीघ्रमेव प्रसारिताः, येन नेटिजनानाम् मध्ये व्यापकं ध्यानं, उष्णचर्चा च उत्पन्ना

तस्मिन् फोटो मध्ये फेय वोङ्ग् आकस्मिकं टी-शर्टं धारयति, तस्याः लघुकेशाः किञ्चित् प्राकृतिकाः सन्ति, सा च सर्वथा नग्नमुखाः सन्ति, यत् मञ्चे प्रकाशमानप्रतिमातः बहु भिन्नम् अस्ति

एते छायाचित्राः शीघ्रमेव जनमतस्य केन्द्रबिन्दुः अभवन् ।

परन्तु यः कोऽपि फेय वोङ्गं किञ्चित् जानाति सः ज्ञास्यति यत् फेय वोङ्ग् इत्यस्य अनेकानि उत्तमाः कार्याणि सन्ति, केवलं "रेड बीन्" इत्यस्मात् दूरम् अधिकानि।

सत्यरूपस्य अधः दुर्बोधता, सम्मानः च

१९९८ तमे वर्षे "रेड् बीन्" इति गीतेन देशे सर्वत्र लोकप्रियतां प्राप्तवती राज्ञी फेये वोङ्ग् इदानीं ५५ वर्षीयः अस्ति ।

यद्यपि कालः तस्याः मुखस्य लेशान् त्यक्तवान् तथापि तस्याः अद्वितीयः स्वभावः, अनियंत्रितः आत्मा च अद्यापि कठिनतया उपेक्षितुं शक्यते ।

परन्तु मेकअपं विना कतिपयानि छायाचित्राणि तां जनमतस्य अग्रस्थाने स्थापयन्ति स्म ।

फोटोमध्ये फेय वोङ्ग् इत्यस्य भव्यः मेकअपः उत्तमः केशविन्यासः वा नास्ति, केवलं सरलाः लघुकेशाः किञ्चित् क्षीणं मुखं च अस्ति ।

एषा चित्रा केचन नेटिजन्स् निराशाः अभवन्, केचन अपि सा स्वच्छकर्त्री इव दृश्यते इति निष्कपटतया अपि सूचितवन्तः ।

एतादृशाः टिप्पण्याः निःसंदेहं फेय वोङ्गस्य व्यक्तिगतप्रतिबिम्बस्य एकपक्षीयव्याख्या एव।

फेय वोङ्गस्य सौन्दर्यं कदापि तस्याः रूपेण न निहितं भवति, अपितु तस्याः अद्वितीयस्वभावे, अन्तः बहिः निर्गच्छन्त्याः अशिष्टात्मना च निहितं भवति ।

सा स्वकीयेन प्रकारेण व्याख्यायते यत् सच्चा "दिवा" किम् अस्ति - न तु स्वस्य भव्यरूपेण, न च जनमतस्य प्रचारेन, अपितु सङ्गीतस्य प्रति प्रेम्णा, दृढतायाः च, जीवनस्य बोधेन, अवगमनेन च, अद्वितीयेन करिश्मा च।

फेय वोङ्ग इत्यस्याः नग्नमुखाः छायाचित्राः केचन जनान् आश्चर्यचकिताः भवेयुः, परन्तु ते तस्याः वास्तविकजीवनस्य भागाः सन्ति ।

तथा च तस्याः कृतीः केवलं "रेड बीन्" इत्यस्मात् दूरम् अधिकानि सन्ति।

फेय वोङ्गस्य सङ्गीतं कार्यं करोति

यदा फेय वोङ्ग् इत्यस्य विषयः आगच्छति तदा बहवः जनाः तत्क्षणमेव "रेड बीन्" इति शास्त्रीयगीतं चिन्तयिष्यन्ति ।

तथापि फेय वोङ्ग् इत्यस्याः सङ्गीतजगत् तस्मात् दूरं गच्छति स्वकीयेन प्रकारेण सा सत्या सङ्गीतप्रतिभा, व्यक्तिगतं आकर्षणं च किम् इति व्याख्यायते ।

"that year in a hurry" इति "that year in a hurry" इति चलच्चित्रस्य कृते faye wong इत्यनेन गायितम् अस्ति ।

अस्मिन् गीते फेय वोङ्गस्य स्वरः विशेषतया भावविह्वलः अस्ति, यथा सः कालस्य बाधाः प्रविश्य जनानां हृदयस्य मृदुतमभागं प्रहारयितुं शक्नोति।

"human world" इति गीतं faye wong इत्यस्य अन्यत् कृतिः अस्ति ।

अस्मिन् गीते फेय वोङ्गः जीवनस्य आनन्दं दुःखं च कथयति, तस्याः गायने अप्रत्याशितपरिवर्तनं च कथयन्ती बुद्धिमान् पुरुषः इति परिणता इव दृश्यते।

अस्मिन् गीते तस्याः स्वरः विशेषतया आकाशीयः स्वतन्त्रः च अस्ति, येन जनाः परलोकस्य क्षेत्रस्य अनुभूतिम् कुर्वन्ति ।

"एज यू विश" इति "माय फादर्स् एण्ड् मी" इति चलच्चित्रस्य कृते फेय वोङ्ग् इत्यनेन गायितं विषयगीतं स्वस्य आत्मानुभूतियुक्तेन रागेण, निश्छलगीतैः च प्रेम्णः स्वप्नानां च स्नेहपूर्णं स्वीकारं व्यक्तं करोति

अस्मिन् गीते फेय वोङ्गस्य स्वरः विशेषतया उष्णः, शक्तिशाली च अस्ति, यथा जनानां हृदयेषु आशायाः अग्निम् प्रज्वलितुं शक्नोति, तेषां वीरतया अग्रे गन्तुं च नेतुं शक्नोति।

तदतिरिक्तं फेय वोङ्ग् इत्यस्य "आरक्षितम्", "आई डू", "ब्रेज् एण्ड् ड्रिज्ल्", "लाइक् द विण्ड्", "सीइंग् द स्मोक् अगेन्", "वंडर्फुल् वेस्ट् एण्ड् ईस्ट्", "रिवर आफ् लाइफ्" (सह... फेय वोङ्ग्, ना यिंगस्य युगलगीतं), "मेट् इन १९९८" (फेय वोङ्ग् तथा ना यिंग् इत्येतयोः युगलगीतयोः सह), "माय मदरलैण्ड् एण्ड् मी" इत्यादीनि बहवः शास्त्रीयगीतानि ।

अद्वितीयशैल्या, गहनार्थेन च एतानि गीतानि फेय वोङ्गस्य सङ्गीतजीवने महत्त्वपूर्णानि माइलस्टोनानि अभवन् ।

फेय वोङ्गस्य प्रसिद्धिमार्गस्य समीपतः अवलोकनेन राज्ञी भवितुं कियत् कठिनं इति ज्ञास्यति।

फेय वोङ्गस्य वृद्धि-अनुभवः

पूर्वं वाङ्ग यू इति नाम्ना प्रसिद्धः फेय वोङ्ग् इत्यस्य जन्म १९६९ तमे वर्षे बीजिंग-नगरे अभवत् ।

तस्याः परिवारे दृढं कलात्मकं वातावरणं वर्तते तस्याः मातापितरौ अङ्गारस्य अभियंता, अङ्गारकलादलस्य गायिका च सन्ति ।

बाल्यकालात् एव मातुः प्रभाविता फेय वोङ्ग् सङ्गीतस्य विषये प्रबलं रुचिं प्रतिभां च दर्शितवती अस्ति ।

यद्यपि तस्याः बाल्यकाले मातापितरौ वर्षभरि गृहात् बहिः कार्यं कुर्वतः, सा च प्रतिवेशिभिः, मातुलैः च पालिता, तथापि तस्याः जीवने सङ्गीतं महत्त्वपूर्णं सहचरं जातम्

फेय वोङ्ग इत्यस्याः सङ्गीतयात्रा तदा आरब्धा यदा सा किशोरी आसीत् ।

सा विद्यालयस्य सांस्कृतिकक्रियाकलापेषु उत्तमं प्रदर्शनं कृतवती, मनोरञ्जनसमित्याः सदस्यत्वेन निर्वाचिता, गैलेक्सीयुथकोरसस्य चयनं च कृतवती ।

यदा सा उच्चविद्यालये आसीत् तदा फेय वोङ्ग् इत्यस्याः टेरेसा टेङ्ग् इत्यस्याः गीतानि कवरं कृत्वा एल्बम् रिकार्ड् करणस्य अवसरः प्राप्तः ।

१९८७ तमे वर्षे फेय वोङ्ग् ज़ियामेन् विश्वविद्यालये जीवविज्ञानविभागे अध्ययनं त्यक्त्वा पित्रा सह हाङ्गकाङ्ग-नगरं प्रव्रजितवती ।

यदा सा प्रथमवारं हाङ्गकाङ्ग-नगरम् आगता तदा सा मॉडलिंग्-क्षेत्रे कार्यं कर्तुं प्रयत्नं कृतवती, परन्तु शीघ्रमेव गायनम् एव तस्याः वास्तविकरुचिः इति आविष्कृतवती ।

दाई सिकोङ्ग् इत्यस्य मार्गदर्शनेन सा सङ्गीतक्षेत्रे प्रवेशं कृत्वा "वाङ्ग जिंग्वेन्" इति नाम्ना प्रथमं एकल-एल्बम् प्रकाशितवती ।

परन्तु हाङ्गकाङ्गस्य प्रारम्भिकविकासः सुचारुरूपेण न अभवत् ।

अन्वेषणस्य परिश्रमस्य च कालस्य अनन्तरं फेय वोङ्ग् क्रमेण स्वकीयां सङ्गीतशैलीं निर्मितवती ।

१९९२ तमे वर्षे सा हाङ्गकाङ्ग-सङ्गीतक्षेत्रे पुनः आगत्य "ईजीली इन्जुर्ड् वुमन" इत्यादिभिः गीतैः शीघ्रमेव लोकप्रियतां प्राप्तवती । ततः परं फेय वोङ्ग् इत्यस्याः सङ्गीतवृत्तिः सम्यक् मार्गे एव अस्ति, यथा आर एण्ड बी, सोल् म्यूजिक इत्यादीनि नूतनानि सङ्गीततत्त्वानि, सोल् म्यूजिक् इत्यादीनि च प्रयतमाना, स्वस्य उत्कृष्टां सङ्गीतप्रतिभां दर्शयति

एकविंशतिशतकं प्रविश्य फेय वोङ्गस्य करियरं चरमस्थानं प्राप्तवान् अस्ति ।

न केवलं सङ्गीतक्षेत्रे उत्कृष्टाः उपलब्धयः प्राप्ताः, अपितु चलचित्र-दूरदर्शन-विज्ञापन-आदिषु अनेकेषु क्षेत्रेषु अपि संलग्नाः, विविधविकासं च प्राप्तवती

सा चीनीयसङ्गीतक्षेत्रस्य सच्चा "राज्ञी" अपि अभवत्, तस्याः व्यक्तिगतं आकर्षणमपि प्रबलम् अस्ति ।

सफलाः भवन्तु, आरामदायकं जरायुः च भवतु

फेय वोङ्गः निश्चितरूपेण वास्तविकः दिवा इति वक्तुं शक्यते, सा अतीव शक्तिशालिनी गायिका अस्ति।

यद्यपि फेय वोङ्ग् दीर्घकालं यावत् सङ्गीतक्षेत्रात् निवृत्ता अस्ति तथापि तस्याः उपलब्धयः अद्यापि अत्यल्पाः सन्ति ये तस्याः अतिक्रमणं कर्तुं शक्नुवन्ति ।

वर्तमान चीनीयसङ्गीतक्षेत्रे अपि यदा जनाः शीर्षस्थमहिलागायकानां नामानां विषये वदन्ति तदापि ते फेय वोङ्ग्, ना यिङ्ग् इत्यादीनां महिलागायकानां विषये चिन्तयन्ति, फेय वोङ्ग् अपि ना यिङ्ग् इत्यस्मात् श्रेष्ठा अस्ति।

यद्यपि सा ५५ वर्षे वृद्धा भवति तथापि अद्यापि द्रष्टुं शक्यते यत् फेय वोङ्ग् अद्यापि अतीव सुन्दरी अस्ति ।

अन्यथा मनोरञ्जनक्षेत्रे प्रसिद्धः धनी पुरुषः टिङ्ग फङ्ग इत्यस्य प्रेम्णि बहुवर्षेभ्यः न स्यात् ।

तथा च फेय वोङ्गस्य करियर-जीवने प्रायः काण्डाः कृष्णबिन्दवः वा नास्ति ।

तस्याः एकमात्रं खेदं यत् सा स्वभावनाः सम्यक् न सम्पादितवती अन्येषु पक्षेषु फेय वोङ्ग् इत्यनेन यथाशक्ति कृता ।

देशे सर्वत्र लोकप्रियाः अनेके गीताः चीनीयसङ्गीतक्षेत्रस्य "राज्ञी" इति तस्याः स्थितिं स्थिरीकर्तुं पर्याप्ताः सन्ति ।

इदानीं सा सर्वान् चिन्तान् निक्षिप्य यत् कर्तुम् इच्छति तत् कर्तुं शक्नोति।