समाचारं

जुनलाङ्ग बालवाड़ी, xinwu जिला, wuxi शहर: जन्मदिनम् आयोजयन् समृद्धिस्य च स्तोत्रम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णवायुः स्फूर्तिदायकः, मधुरः ओस्मन्थः च सुगन्धितः। बालकाः मातृभूमिस्य बहुसांस्कृतिकतां अधिकतया अवगन्तुं राष्ट्रगौरवं देशभक्तिं च वर्धयितुं वुक्सी-नगरस्य ज़िन्वु-मण्डले जुन्लाङ्ग-बालवाटिकायां "राष्ट्रीयवेषभूषेषु शैल्याः प्रदर्शनं शान्तिस्य उड्डयनकपोताश्च" इति विषयेण एकं कार्यक्रमं आयोजितम्
आयोजने विभिन्नजातीयसमूहानां पारम्परिकवेषधारिणः बालकाः क्रमेण मञ्चं गतवन्तः, विभिन्नजातीयसमूहानां अद्वितीयं आकर्षणं दर्शयन्तः। चत्वारः लघुध्वजधारकाः सुव्यवस्थितरूपेण गत्वा पञ्चतारकं रक्तध्वजं ध्वजउत्थापनमञ्चं प्रति अनुसृत्य गतवन्तः । भावुकराष्ट्रगीतस्य मध्यं शनैः शनैः पञ्चतारा-लालध्वजः उत्थितः, सर्वे शिक्षकाः, छात्राः, अभिभावकाः च राष्ट्रध्वजस्य सम्मुखीभूय मातृभूमिं प्रति प्रेम्णा, सम्मानेन च पूरितनेत्रैः नमस्कारं कृतवन्तः।
आचार्याः शान्तिस्य शुद्धाः श्वेताः कपोताः बालकानां हस्ते दत्तवन्तः बालकाः कपोतान् सावधानीपूर्वकं धारयन्ति स्म, तेषां मुखयोः उत्साहस्य, अपेक्षायाः च भावः आसीत् । आकाशः श्वेतचित्रैः पूरितः अस्ति, शान्तिकपोताः पक्षं प्रसारयित्वा बालानाम् आशीर्वादं आशां च वहन्तः दूरं उच्चैः उड्डीयन्ते। अस्मिन् क्षणे समग्रं स्थानं कोलाहलं जातम्, बालकाः अस्मिन् सुन्दरे दृश्ये हर्षं कृतवन्तः, भावविह्वलाः च अभवन् । शान्तिकपोतानां मुक्तिः न केवलं बालकानां कृते शान्तिसौन्दर्यं अनुभवति स्म, अपितु मातृभूमिस्य समृद्धेः, सर्वेषां जातीयसमूहानां एकतायाः, सामञ्जस्यस्य च प्रतीकं भवति स्म सर्वे राष्ट्रध्वजं हस्ते प्रहरन्ति स्म, प्रसन्नस्मितमुखाः, अस्माकं मातृभूमिस्य जन्मदिवसं च मिलित्वा आचरन्ति स्म ।
प्रतिवेदन/प्रतिक्रिया