समाचारं

यमेन्देशे बमप्रहारार्थं १८०० किलोमीटर्पर्यन्तं उड्डयनार्थं दर्जनशः युद्धविमानाः प्रेषिताः! इजरायलसेना प्रतिक्रियां ददाति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
२९ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य वायुसेना यमनदेशे हुथीसशस्त्रसेनानां नियन्त्रितबन्दरगाहेषु, विद्युत्स्थानकेषु अन्येषु च लक्ष्येषु विशालं आक्रमणं कृत्वा न्यूनातिन्यूनं चत्वारः जनाः मृताः, दर्जनशः जनाः च घातिताः विमानप्रहारस्य प्रायः एकघण्टानन्तरं इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन उक्तं यत् इजरायलसेनायाः दीर्घदूरे अपि च ततः परं सटीकप्रहारं कर्तुं क्षमता अस्ति।
इजरायलस्य रक्षाबलेन २९ सितम्बर् दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् तस्मिन् दिने युद्धविमानानि, टैंकराणि, टोहीविमानानि च सहितं दर्जनशः इजरायलसैन्यविमानाः हौथीसशस्त्रसेनानां नियन्त्रितेषु यमनस्य होदेइदा-रासईसा-बन्दरगाहेषु, समीपस्थेषु क्षेत्रीयबन्दरेषु च आक्रमणं कृतवन्तः विद्युत् केंद्र।
इजरायलसीमातः प्रायः १८०० किलोमीटर् दूरे लक्ष्याणि सन्ति इति इजरायलसेना अवदत्। वायुप्रहारात् पूर्वं हुथी-सैनिकाः इरान्-देशात् तैलस्य, ट्रांसशिप-शस्त्राणां च आयाताय प्रासंगिकबन्दरगाहानां उपयोगं कुर्वन्ति स्म । अन्तिमेषु दिनेषु इजरायल्-देशे हुथी-दलस्य आक्रमणानां प्रतिक्रियारूपेण एते विमान-आक्रमणाः अभवन् ।
तस्मिन् एव दिने होदेइदा-नगरस्य एकः अधिकारी अवदत् यत् इजरायल्-देशेन २९ तमे दिनाङ्के होदेइदा-बन्दरस्य प्रमुखक्षेत्रेषु बहुविध-बम-प्रहारः कृतः, येन तेल-टङ्काः, अन्तर्राष्ट्रीय-विमानस्थानकं च इत्यादीनां प्रमुख-अन्तर्गत-संरचनानां क्षतिः अभवत्
पूर्वं हौथी-दलेन २८ सितम्बर्-दिनाङ्के उक्तं यत् ते "इजरायल-अपराधानां प्रतिक्रियां निरन्तरं दास्यन्ति" तथा च प्यालेस्टाइन-लेबनान-देशयोः समर्थनार्थं सैन्य-आक्रमणानां स्तरं वर्धयितुं न संकोचयिष्यन्ति इति
सम्पादकः चेन् जियावेन् फेङ्ग दान च (इण्टर्न्शिप्)
सम्पादकः लियू जिया
प्रतिवेदन/प्रतिक्रिया