2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव फोर्ड मोटर् इत्यनेन सास्क्वाच् सर्चर् विशेषसंस्करणस्य आधिकारिकचित्रं प्रकाशितम् । नूतनं कारं स्वस्य अद्वितीयं अनुकूलनं, ऑफ-रोड्-शैलीं च स्वीकुर्वति, तथा च द्विद्वारयुक्तस्य बैडलैण्ड् बिग्फुट्-माडलस्य आधारेण अस्ति नूतनं कारं अमेरिकी-विपण्ये केवलं एकस्मिन् यूनिट्-मध्ये सीमितम् अस्ति
रूपस्य दृष्ट्या नूतनं कारं द्विद्वारयुक्तस्य badland bigfoot मॉडलस्य आधारेण निर्मितम् अस्ति the sasquatch searcher special edition इत्यत्र वृक्षस्य छद्मवेषस्य रङ्गस्य उपयोगः कृतः अस्ति एतत् डिजाइनं न केवलं वाहनस्य वन्यतां वर्धयति अपितु अधिकं विशेषं करोति बाह्यविन्यासस्य दृष्ट्या छतौ एलईडी-प्रकाशपट्टिकायुक्ता अस्ति, हुड्-मध्ये सहायक-एलईडी-प्रकाशाः योजिताः सन्ति, वाहनस्य अग्रे पृष्ठभागे च कॅमेरा-युक्ताः सन्ति, येन चालकं पूर्णदृष्टिः प्राप्यते, साहाय्यं च करोति जटिलमार्गस्थितौ सुरक्षितरूपेण चालयन्तु।
ऑफ-रोड्-उत्साहिनां आवश्यकतानां पूर्तये liema sasquatch searcher विशेषसंस्करणं कैम्पिंग-कुर्सी-सहितं अपि सुसज्जितम् अस्ति, विशेष-संस्करणस्य मॉडल्-मध्ये वितान-उपकरणं अपि प्रदाति, येन चालकानां यात्रिकाणां च दृष्टिक्षेत्रं, आरामदायकं सवारी-अनुभवं च प्राप्यते .
अन्तर्भागे अस्य कारस्य विशेषसंस्करणस्य बिल्लाः सन्ति ये स्थितिं प्रतीकं भवन्ति, येन वाहनस्य अद्वितीयपरिचयः प्रकाशितः भवति । विशेषसंस्करणस्य मॉडले द्वारधावनफलकानि अपि सन्ति, येन न केवलं वाहनस्य विलासिता वर्धते, अपितु यात्रिकाणां कृते कारस्य अन्तः बहिः गन्तुं च सुविधा अपि प्राप्यते द्वारस्य अन्तः प्रकाशैः सुसज्जिताः सन्ति, येन रात्रौ आरुह्य अवतरन्तः यात्रिकाणां कृते उत्तमप्रकाशप्रभावाः प्राप्यन्ते ।