समाचारं

प्लग-इन् संकरस्य चेरी जितु शानहाई टी 1 इत्यस्य आधिकारिकचित्रं प्रकाशितम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने jietu shanhai t1 इत्यस्य आधिकारिकचित्रस्य एकः सेट् विमोचितः अस्ति यत् एतत् नूतनं कारं "वर्गपेटी" इति डिजाइनं स्वीकुर्वति तथा च इदं प्लग-इन् हाइब्रिड् पावर सिस्टम् इत्यनेन सुसज्जितम् अस्ति प्रौद्योगिक्याः शुद्धविद्युत्क्रूजिंग्-परिधिः ११७कि.मी.

रूपस्य दृष्ट्या नूतनकारस्य डिजाइनं जितु शानहाई टी 2 इत्यस्य सदृशं अस्ति उपभोक्तृभिः अतीव प्रियः। अग्रमुखं चतुःबिन्दुभिः दिवा धावनप्रकाशैः, खण्डितैः प्रकाशसमूहैः च सुसज्जितम् अस्ति, ये अत्यन्तं ज्ञातुं शक्यन्ते ।

कारस्य पृष्ठभागे पुच्छप्रकाशाः अपि चतुःबिन्दुरूपेण डिजाइनं स्वीकुर्वन्ति, कारस्य अग्रे प्रतिध्वनिं कुर्वन्ति, ब्राण्डस्य व्यक्तित्वं च प्रकाशयन्ति । आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४७०६मि.मी.*१९६७मि.मी.*१८४५मि.मी., तथा च चक्रस्य आधारः २८१०मि.मी.

शक्तिस्य दृष्ट्या jietu shanhai t1 प्लग-इन् संकरप्रणालीं स्वीकुर्वति, यत् chery 1.5t इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 115kw भवति, यस्य मेलनं चीननवविमानयानेन, उद्योगमन्त्रालयेन च प्रदत्तेन 26.7kwh लिथियमलोहफॉस्फेटबैटरीना सह सङ्गतम् अस्ति तथा सूचनाप्रौद्योगिक्याः शुद्धविद्युत्क्रूजिंग्-परिधिः ११७कि.मी. नूतनानां कारानाम् विषये अधिकाधिकजानकारीं प्राप्तुं chezhi.com इत्येतत् निरन्तरं ध्यानं ददाति, रिपोर्ट् च करिष्यति।