समाचारं

लिङ्कन् नेविगेटर् इत्यस्य अन्तिमः फेसलिफ्ट् १.०२८ मिलियनं विक्रीयते! नवम्बरमासे प्रतिस्थापनं भविष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिङ्कन् इत्यनेन नेविगेटर् अर्ल् स्पेशल एडिशन इत्यस्य प्रदर्शनं कृतम् अस्ति यत् अस्य अनन्यरूपं आन्तरिकं च अस्ति ।

लिङ्कनस्य जिया मिङ्ग्डी इत्यनेन पूर्वं साक्षात्कारे उक्तं यत् नेविगेटर् इत्यस्य नूतना पीढी नवम्बरमासे गुआङ्गझौ आटो शो इत्यस्मिन् पदार्पणं कर्तुं योजनां करोति। यदा कश्चन निश्चितः प्रतिरूपः प्रतिस्थापनस्य महत्त्वपूर्णबिन्दुं प्राप्नोति तदा प्रायः उपयोक्तृउपभोगं उत्तेजितुं विशेषसंस्करणं मुक्तं भविष्यति । एवं दृष्ट्वा एतत् navigator संस्करणस्य अद्यतनं कारश्रृङ्खलायाः प्रतिस्थापनस्य सज्जतारूपेण द्रष्टुं शक्यते ।

पियाजे विशेषसंस्करणे अनन्यहन्जिन् ब्लैक् बाह्यभागानाम् उपयोगः भवति, यथा अग्रे ग्रिलः, चक्राणि च कृष्णवर्णानि सन्ति । कारस्य आन्तरिकभागे रक्तकॉफी-भूरेण वर्णयोजनायाः उपयोगः भवति । इञ्च् टच स्क्रीन। शक्तिः 3.5t v6 द्वि-टर्बोचार्जड् इञ्जिनं निरन्तरं वर्तते, यत् 10-गति-स्वचालित-संचरणेन सह युग्मितम् अस्ति ।

new navigator

नूतनस्य नेविगेटरस्य स्पोइलर्, तस्य रूपशैली नेविगेटर्-विमानचालकयोः सह समन्वयेन अस्ति, यत्र बृहत्तरं ग्रिलं, थ्रू-टाइप् एलईडी-प्रकाशपट्टिका च अस्ति केन्द्रकन्सोल् स्तरितं भवति, यस्य उपरि एकीकृतपर्दे, द्वीपक्षेत्रे प्लवमानपर्दे च भवति ।