समाचारं

चीन-ग्राण्डस्लैम-द्वितीयदिवसस्य कार्यक्रमः : द्वौ राष्ट्रिय-टेबलटेनिस्-डर्बी-क्रीडाः, मा लाङ्गः पुनः एकस्य सशक्तस्य प्रतिद्वन्द्वस्य विरुद्धं युद्धं करिष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य डब्ल्यूटीटी चाइना ग्राण्डस्लैम-क्रीडायाः मुख्य-अङ्कस्य द्वितीयदिने प्रवेशः अभवत्, येषु १५ यावत् क्रीडाः राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः भागं गृहीतवन्तः, येषु द्वौ अपि आसन् डर्बीक्रीडासु जू हैडोङ्गः एव लिआङ्ग जिंगकुन्, वाङ्ग मन्यु च शि क्सुन्याओ इत्यस्य सामनां कृतवान् । तदतिरिक्तं मेलोन्, लिन् गाओयुआन्, चेन् ज़िंग् इत्यादयः प्रमुखाः खिलाडयः सर्वे अवश्यमेव तस्य प्रयासं करिष्यन्ति यदि सः पुनः शक्तिशालिनः पिचफोर्डस्य सामनां करोति।

मुख्यक्रीडायाः प्रथमदिने राष्ट्रिय टेबलटेनिसदलेन १३ विजयाः २ हाराः च प्राप्ताः । वाङ्ग चुकिन्, सन यिंगशा, लिन् शिडोङ्ग, क्षियाङ्ग पेङ्ग, लियू वेइशान्, फैन सिकी, वाङ्ग क्षियाओटोङ्ग, ज़ुए फी, हे ज़ुओजिया इत्यादयः खिलाडयः सर्वे एकलस्य प्रथमपरिक्रमे विजयं प्राप्य शीर्ष ३२ मध्ये प्रविष्टाः, येन... राष्ट्रीय टेबल टेनिस दल। मुख्यक्रीडायाः द्वितीयदिने अद्यापि राष्ट्रिय-मेज-टेनिस्-क्रीडायां १५ क्रीडाः सन्ति, ये अपि उत्साहेन परिपूर्णाः सन्ति, योग्यता-परिक्रमात् उपरि आगताः क्रीडकाः उत्तम-स्थितौ सन्ति, येन क्रीडा अधिकं रोमाञ्चकारी भवति

पुरुषाणां एकलक्षेत्रे जू हैडोङ्गः डर्बी-क्रीडायां लिआङ्ग-जिंगकुन्-इत्यस्य चुनौतीं दत्तवान्, जू-हैडोङ्ग्-इत्यनेन योग्यता-परिक्रमाः भग्नाः, अनेके क्रीडाः च क्रीडिताः, यदा तु लिआङ्ग-जिंगकुन्-इत्यनेन सर्वदा आरम्भे मन्दः अभवत्, येन क्रीडायाः अधिकानि सम्भावनाः अभवन् महिलानां एकलक्षेत्रे राष्ट्रिय टेबलटेनिस डर्बी अपि अस्ति, यत्र शी क्सुन्याओ वाङ्ग मन्यु इत्यस्मै चुनौतीं ददाति, सः अपि एकः युवा खिलाडी अस्ति यस्य कृते राष्ट्रिय टेबलटेनिसदलः प्रशिक्षणे केन्द्रितः अस्ति यदि भवान् नूतनचक्रे भेदं कर्तुम् इच्छति। मुख्यक्रीडकान् मारयितुं भवन्तः परिश्रमं कर्तुं अर्हन्ति।

तदतिरिक्तं पुरुषाणां एकलक्रीडायाः प्रथमपरिक्रमे मेलोन् इत्यस्य सामना भविष्यति। लिन गाओयुआन् पुरुषाणां एकलस्य प्रथमपरिक्रमे ईरानीक्रीडकस्य नोशाद अलम्यानस्य सामना करिष्यति तस्य प्रतिद्वन्द्वी अपि क्रैक कर्तुं कठिनः अखरोटः अस्ति, लिन गाओयुआन् च आव्हानानां सामना कर्तुं निश्चितः अस्ति। युवा खिलाडी जू यिंगबिन् जापानी खिलाडी युटा तनाका इत्यनेन सह सम्मुखीभूय अस्मिन् स्पर्धायां चीन-जापानयोः प्रथमः प्रत्यक्षः संवादः आसीत् ।

तदतिरिक्तं किन युक्सुआन् प्रीतिका पावार्ड्, ज़ोङ्ग गेमन् फू यू, चेन् यी हाना मत्लोवा, चेन् क्सिंग्टन जी मिन्हेङ्ग, ज़ेङ्ग बेइक्सुन मानव विकासी ठक्कर, चेन् युआन्यु बनाम फेङ्ग यिक्सिन्, झोउ किहाओ बनाम मार्कोस् फ्रेटास्, युआन् लिजेन् ली शाङ्गझु इत्यादीन् मेलनानि चुनौतीं दत्तवन्तः। प्रतिद्वन्द्विनः तुल्यकालिकरूपेण प्रबलाः भवन्ति, अधिकांशः क्रीडाः निकटस्पर्धाः एव भवन्ति । मुख्यप्रतियोगितायाः द्वितीयदिने (३० सितम्बर्) राष्ट्रिय टेबलटेनिसदलस्य विशिष्टं समयसूची अस्ति : १.

पुरुष एकल : १.

11:35 जेङ्ग बेइसुन् वि मानव विकासी ठक्कर

12:10 जू हैडोङ्ग vs लिआङ्ग जिंगकुन्

12:10 चेन् युआन्यु vs फेङ्ग यिक्सिन्

12:45 झोउ किहाओ vs मार्कोस फ्रेटास्

13:20 लिन् गाओयुआन् वि नोशद् अलमियान्

१९:१० युआन् लिजेन् vs ली साङ्ग-सू

१९:४५ मेलोन् वि.एस लियम् पिचफोर्ड

19:45 जू यिंगबिन् vs तनाका युटा

महिला एकल : १.

11:35 ज़ोङ्ग गेमन् vs फू यु

11:35 चेन् यी vs हाना मत्लोवा

12:45 शि क्सुन्याओ vs वाङ्ग मन्यु

19:10 चेन् क्सिङ्गटङ्ग वि एस जी मिन्ह्युङ्ग

20:20 किन युक्सुआन वि प्रीतिका पावार्ड

पुरुषयुगलम् : १.

13:55 हुआङ्ग यूझेङ्ग/जू यिंगबिन् vs ऐश/टिओडोरो

महिलायुगलम् : १.

१८:०० चेन् यी/जू यी बनाम शार्लोट लुट्ज/कैमिली लुट्ज