समाचारं

विदेशीयमाध्यमेन झेङ्ग किन्वेन् इत्यस्य प्रशंसा कृता : चीनीयक्रीडायां प्रथमक्रमाङ्कस्य सुपरस्टारः! 37 मिलियन युआन पुरस्कृत, फैशन प्रिय

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ओपन-क्रीडायां विश्वस्य टेनिस्-प्रेमिणः झेङ्ग-किन्वेन्-इत्यस्य प्रभावं, आकर्षणं च दृष्टवन्तः । चीन ओपन-क्रीडायां झेङ्ग-किन्वेन्-महोदयस्य प्रथमे मेलने एकस्मिन् दिने उद्याने प्रवेशं कृतवन्तः दर्शकानां संख्या ३९,००० यावत् अभवत्, यत् चाइना-ओपन-क्रीडायाः इतिहासे अभिलेखात्मकं उच्चतमम् झेङ्ग किन्वेन् इत्यनेन रहीमोवा इत्यस्याः रक्तं विना निर्मूलितं कृत्वा महिलानां एकलस्य तृतीयपरिक्रमे प्रविष्टम् ।

ओलम्पिकमहिला-एकल-टेनिस्-विजेतृत्वं प्राप्त्वा झेङ्ग-किन्वेन्-इत्यस्य लोकप्रियता आकाशगतिम् अवाप्तवती । ३० सितम्बर् दिनाङ्के एजेन्स् फ्रांस्-प्रेस् इत्यनेन झेङ्ग किन्वेन् इत्यस्य प्रशंसा कृत्वा लेखः लिखितः यत् सा चीनस्य "राज्ञी वेन्" अस्ति, तस्याः स्वप्नं साकारं कृतवती अस्ति । पूर्णपाठस्य मूलसामग्रीम् अवलोकयामः :

झेङ्ग किन्वेन् इत्यस्य बाल्यकालात् एव टेनिस्-स्वप्नः आसीत् । तस्याः स्वप्नस्य अनुसरणार्थं तस्याः मातापितरौ स्वगृहं विक्रीतवान् । अधुना,झेङ्ग किन्वेन् ओलम्पिकविजेता चीनदेशस्य वर्तमानकाले बृहत्तमः क्रीडातारकः च अस्ति ।

ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्त्वा झेङ्ग् किन्वेन् प्रथमवारं स्वगृहे स्पर्धां कर्तुं चीनदेशं प्रत्यागतवान् । अस्मिन् शनिवासरे चाइना ओपन-क्रीडायां महिला-एकल-क्रीडायाः द्वितीय-परिक्रमे झेङ्ग-किन्वेन्-इत्यनेन बीजिंग-प्रशंसकान् निराशं न कृत्वा विश्वस्य ७१ तमे स्थाने स्थितां रूसी-क्रीडकं राशिमोवा-इत्येतत् ६-१ इति स्कोरेन पराजितम्।

दृश्ये प्रशंसकानां उत्साहपूर्णं गुणवत्तापूर्णं च प्रदर्शनं दृष्ट्वा झेङ्ग किन्वेन् स्तब्धा अभवत् - सा शोचति स्म यत् एतादृशं विशालं प्रेक्षकदृश्यं कदापि न दृष्टवती इति। विश्वे ७ स्थाने स्थितः झेङ्ग किन्वेन् अद्यापि वर्धमानः अस्ति, तस्मात् सः उच्चतरस्थानं प्राप्तुं स्प्रिन्ट् कर्तुं शक्नोति इति अपेक्षा अस्ति ।

२१ वर्षीयः झेङ्ग् किन्वेन् इत्यनेन न्यायालये बहु लाभः प्राप्तः अस्ति । एतावता सा प्रतियोगितापुरस्कारेषु ५० लक्षं अमेरिकीडॉलराधिकं प्राप्तवती (टिप्पणी: ५.२३ मिलियन अमेरिकीडॉलर्, प्रायः ३७ मिलियन युआन् इत्यस्य बराबरम्) । नाइक, रोलेक्स इत्यादिभिः प्रसिद्धैः वैश्विकब्राण्ड्भिः अपि तस्याः समर्थनं कृतम् अस्ति ।

न्यायालयात् बहिः झेङ्ग किन्वेन् अपि फैशनप्रियः अस्ति, सः "जीक्यू" पत्रिकायाः ​​"हार्परस्य बाजारस्य" च आवरणेषु दृश्यते । चीनदेशे प्रशंसकाः तां "राज्ञी वेन्" इति वदन्ति ।

झेङ्ग किन्वेन् चीनीयप्रशंसकानां हृदयेषु आदर्शः अभवत्, चीनदेशे टेनिस्-क्रीडायाः विकासाय च बहवः मातापितरः स्वसन्ततिं टेनिस-क्रीडाङ्गणेषु प्रेषयन्ति । प्रशंसकाः शोकं कृतवन्तः यत् झेङ्ग् किन्वेन् जनान् दर्शितवान् यत् चीनदेशीयाः जनाः अपि टेनिस्-क्रीडां सम्यक् क्रीडितुं शक्नुवन्ति, कदापि न त्यक्तुं भावना च सन्ति ।

चीन ओपन महिला एकलक्रीडायाः अग्रिमे तृतीयपरिक्रमे झेङ्ग किन्वेन् अर्जेन्टिनादेशस्य खिलाडी पोडोरोस्का इत्यस्याः सामना करिष्यति। यदि सर्वं सम्यक् भवति तर्हि झेङ्ग किन्वेन् सेमीफाइनल्-क्रीडायां शीर्ष-बीज-सबालेन्का-इत्यनेन सह मिलितुं शक्यते । अधुना झेङ्ग किन्वेन् इत्यस्य स्थितिः अतीव उत्तमः अस्ति, वर्षस्य आरम्भे आस्ट्रेलिया-ओपन-क्रीडायां यत् क्रीडितवान् तस्मात् उत्तमं क्रीडति च ।

अधुना झेङ्ग किन्वेन् इत्यस्य अद्यापि द्वौ लक्ष्यौ स्तः - ग्राण्डस्लैम्-विजेतृत्वं प्राप्तुं । अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः झेङ्ग् किन्वेन् अन्तिम-पर्यन्तं प्राप्तवान् । बाल्यकालात् एव तस्याः लक्ष्यं ग्राण्डस्लैम्-क्रीडायां भागं गृहीत्वा चॅम्पियनशिपं प्राप्तुं आसीत् । झेङ्ग किन्वेन् इत्यस्याः अन्यत् लक्ष्यं अक्टोबर्-मासे वुहान-टेनिस् ओपन-क्रीडायां विजयः अस्ति - तत्रैव तस्याः स्वप्नः आरब्धः ।