समाचारं

इदं कथ्यते यत् openai ceo altman इत्यस्य उपहासः tsmc कार्यकारीभिः कृतः: us$7 खरब डॉलरस्य मूलभवनयोजना हास्यास्पदः अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० सितम्बर् दिनाङ्के ज्ञापितं यत् गतसप्ताहे न्यूयॉर्क टाइम्स् इति पत्रिकायां प्रकाशितेन प्रतिवेदनेन ओपनएआइ-सीईओ सैम आल्ट्मैन् इत्यस्य गतवर्षे एशिया-देशस्य भ्रमणकाले बहुविधचिप्-निर्मातृभिः सह वरिष्ठकार्यकारीभिः सह मिलनस्य अन्तः कथा प्रकाशिता अस्तिआल्टमैनस्य विशालनिवेशयोजनायाः विषये टीएसएमसी-कार्यकारीभिः दृढतया प्रश्नः कृतः, येषां मनसि एतत् विचारः एतावत् हास्यास्पदः आसीत् यत् ते आल्ट्मैन् इत्यस्य उपनाम "पॉडकास्टिंग् ब्रो" इति कृतवन्तः

चित्र स्रोतः pexels

आल्ट्मैन् कृत्रिमबुद्धेः विकासाय ३६ नवीनचिपनिर्माणकारखानानि, आँकडाकेन्द्राणि च निर्मातुं ७ खरब अमेरिकीडॉलर् (it home note: वर्तमानकाले प्रायः ४८.९४ खरब युआन्) निवेशं कर्तुं योजनां करोति परन्तु टीएसएमसी-कार्यकारीणां मतं यत् एषा योजना अतीव कट्टरपंथी, अत्यन्तं जोखिमपूर्णा च अस्ति । कतिपयानि अधिकानि चिप्-निर्माण-संस्थानानि योजयितुं पूर्वमेव अत्यन्तं जोखिमपूर्णं भवति यतोहि अत्र एतावत् धनं सम्मिलितं भवति, ३६ किमपि न ।

tsmc इत्यस्य नूतनः अध्यक्षः wei zhejia इत्यनेन अपि पूर्वं altman इत्यस्य मतं सार्वजनिकरूपेण प्रश्नं कृतम् अस्ति, यतः ते अतीव कट्टरपंथी इति मन्यते ।

दक्षिणकोरियादेशस्य भ्रमणकाले आल्टमैन् इत्यनेन सैमसंग-एसके-हाइनिक्स-कार्यकारीभ्यः अपि एतादृशी योजना प्रस्ताविता इति कथ्यते, परन्तु राष्ट्रियसुरक्षाचिन्तानां कारणात् सम्झौता न कृता

आल्ट्मैन् इत्यस्य मूलयोजना आसीत् यत् यूएई-देशः बहुविधचिप्-निर्माण-संस्थानानां निर्माणार्थं धनं दातुं शक्नोति, ततः एनवीडिया-देशः एतेषां अर्धचालक-चिप्स-इत्यस्य उपयोगं कृत्वा अधिकानि एआइ-चिप्स-निर्माणं करिष्यति । आल्ट्मैन् इत्यस्य योजनायाः प्रत्येकं चिप्-निर्माण-संयंत्रस्य निर्माणार्थं ४३ अब्ज-डॉलर्-पर्यन्तं व्ययः भविष्यति । परन्तु योजनायाः कारणात् टीएसएमसी इत्यादीनां चिप्-कम्पनीनां चिप्स्-निर्माणस्य व्ययः न्यूनीभवति ।

openai इत्यस्य व्यापारप्रतिरूपं सम्प्रति अप्रत्ययप्रदम् अस्ति, यत्र वार्षिकं राजस्वं प्रायः $3 अरबं भवति, व्ययः च $7 अरबं यावत् भवति । आल्टमैनस्य भव्ययोजना अस्मिन् सिद्धान्ते आधारिता दृश्यते यत् कृत्रिमबुद्धिः विद्युत् इव भविष्यति, यथा यथा सा सर्वत्र प्रचलति तथा तथा जनाः तस्याः उपयोगस्य अधिकाधिकं उत्तममार्गं प्राप्नुयुः परन्तु प्रमुखाः प्रौद्योगिकीकम्पनयः अद्यापि कृत्रिमबुद्धेः घातक-अनुप्रयोगं न प्राप्नुवन्ति ।