2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रारम्भिकव्यापारे ए-शेयरस्य वृद्धिः निरन्तरं भवति स्म! विपणः कियत् उष्णः अस्ति ?
ए-शेयर-विपण्यस्य उद्घाटनस्य केवलं अर्धघण्टायाः अनन्तरं १०:०० वादने व्यापारस्य मात्रा ९३० अरब युआन् अतिक्रान्तवती । १०:०५ वादने व्यवहारस्य मात्रा १ खरब युआन् अतिक्रान्तवती, पूर्वव्यापारदिवसस्य तुलने ४०० अरब युआन् अतिक्रान्तवती, इतिहासे द्रुततमस्य खरबस्य नूतनं अभिलेखं स्थापितवान् तस्मिन् एव काले बहवः निवेशकाः प्रारम्भिकव्यापारे अस्थायीरूपेण बैंक-प्रतिभूति-स्थानांतरणं कर्तुं असमर्थाः इति अवदन्, केचन नेटिजनाः च स्वस्य दलाली-संस्थायाः एपीपी-मध्ये प्रवेशं कर्तुं असमर्थाः इति अवदन्
प्रेससमये शङ्घाई-समष्टिसूचकाङ्कस्य ४.२०%, शेन्झेन्-समष्टिसूचकाङ्कस्य ६.६७%, जीईएम-सूचकाङ्कस्य च ८.९३% वृद्धिः अभवत् । मार्केट्-कारोबारः १.३५०४ बिलियन युआन् आसीत्, यत्र ५,२०० तः अधिकाः स्टॉक्स् वर्धिताः ।
विपण्यां टीएमटी-क्षेत्रं पूर्णतया विस्फोटितम्, सॉफ्टवेयर-स्टॉक्स्, एआइ, चिप्स् इत्यादयः क्षेत्राणि निरन्तरं सुदृढां कृतवन्तः, दलाली-क्षेत्रस्य नेतृत्वे बृहत् उपभोगः वर्धितः नूतनः स्टॉकः एन चाङ्गलियान् प्रारम्भिकव्यापारे उच्छ्रितः, अस्थायीविरामद्वयं प्रेरितवान्, प्रेससमयपर्यन्तं ७२३.९% वृद्धिः च अभवत् ।
टीएमटी क्षेत्रस्य विस्फोटः भवति
अद्यत्वे प्रारम्भिकव्यापारे टीएमटी-क्षेत्रे विस्फोटः जातः सॉफ्टवेयर-अवधारणायाः स्टॉक्स् सर्वाधिकं प्रबलः आसीत्, यत्र सॉफ्टवेयर-विकासः, आईटी-सेवाः, होङ्गमेङ्ग् इत्यादयः क्षेत्राणि लाभस्य अग्रणीः आसन् । अर्धचालक उद्योगशृङ्खला सामूहिकरूपेण सुदृढा अभवत्, एआइ च सर्वत्र पुनः उत्थापितः अस्ति ।
एजेन्सी-गणनानुसारं विगत-दशवर्षेषु शेनवान-कम्प्यूटर-उद्योगस्य औसत-पीई (ttm) मूल्यं ६०.८ गुणा अभवत्, यस्य मध्यममूल्यं ५७.७१ गुणा अस्ति वर्तमान-उद्योगस्य मूल्याङ्कनं ४५.०६ गुणा अस्ति, यत् अद्यापि ऐतिहासिकदृष्ट्या न्यूनस्तरस्य अस्ति .
विश्लेषकाः अवदन् यत् इतिहासं दृष्ट्वा एस एण्ड डब्ल्यू कम्प्यूटर सूचकाङ्कः २००८ तः पञ्च प्रमुखव्यापारचक्राणां अनुभवं कृतवान्, तथा च वर्धमानः तर्कः नूतनानां प्रौद्योगिकीनां अथवा नीतिसमर्थनस्य अनुप्रयोगेन चालितायाः औद्योगिकवृद्ध्या सह अत्यन्तं सम्बद्धः अस्ति वर्तमान समये एकतः घरेलु ए-शेयर सङ्गणक-उद्योगः वृद्धिं स्थिरीकर्तुं उपायानां श्रृङ्खलायाम् चालितस्य मूल्याङ्कन-पुनर्प्राप्तेः आरम्भं कर्तुं शक्नोति अपरपक्षे "एआइ + डिजिटल अर्थव्यवस्था + सूचना-नवीनता" इत्यादीनां समर्थननीतीनां कृते अस्ति सम्बद्धानां उद्योगानां उद्यमानाञ्च मध्यमदीर्घकालीनवृद्धिस्थानं अपि उद्घाटितवान् ।
सम्पूर्णस्य बृहत्-प्रौद्योगिकीक्षेत्रस्य विषये, संस्थायाः मुख्यः विषयः अस्ति यत् २-३ वर्षाणां सुधारणानन्तरं प्रौद्योगिकीक्षेत्रे श्वेत-अश्व-भण्डारस्य वर्तमान-मूल्यांकनं मूलतः ऐतिहासिक-निम्न-स्तरस्य अस्ति, धनस्य निवेश-मूल्यं च बकाया अस्ति . नीतिसंयोजनानां प्रभावेण प्रौद्योगिकीभण्डारस्य मूल्याङ्कनस्य परिवर्तनं आर्थिकदत्तांशपरिवर्तनात् अग्रे भविष्यति, प्रौद्योगिकीक्षेत्रस्य मूल्याङ्कनकेन्द्रस्य वृद्धिः अपेक्षिता अस्ति
वेस्टर्न् सिक्योरिटीज इत्यनेन उक्तं यत् एआइ कम्प्यूटिंग् पावर, स्मार्टड्राइविंग्, होङ्गमेङ्ग इत्यादयः उच्चसमृद्धियुक्ताः खण्डाः तीव्रवृद्धेः कालखण्डे सन्ति, यत्र नित्यं प्रौद्योगिकीनवाचाराः, सशक्ताः विपण्यमागधाः, व्यापकाः सम्भावनाः च सन्ति यथा यथा अर्थव्यवस्थायां सुधारः भवति तथा तथा एआइ इत्यादीनां उदयमानप्रौद्योगिकीनां अधिकविकासः अपेक्षितः, एतेषां कम्पनीनां कार्यप्रदर्शनवृद्धिः च दृढसमर्थनं प्राप्स्यति इति अपेक्षा अस्ति तस्मिन् एव काले नीतीनां प्रोत्साहनस्य अन्तर्गतं तरलता मुक्तं भवति, जोखिमस्य भूखः वर्धते, तथा च प्रौद्योगिकीक्षेत्रस्य मूल्याङ्कनकेन्द्रं मुख्यतया एतेषां उच्चवृद्धि-अत्यन्त-लोचना-लक्ष्याणां स्टॉक-मूल्य-वृद्धि-गतिम् उच्चसमृद्धेः रेखा अद्यापि पर्याप्तम् अस्ति।
प्रतिभूतिक्षेत्रेषु मद्यक्षेत्रेषु च निरन्तरं उदयः भवति
अस्मिन् विपण्यपुनरुत्थानस्य दौरस्य अग्रणीद्वयं अद्यत्वे प्रारम्भिकव्यापारे प्रतिभूतिक्षेत्रेषु मद्यक्षेत्रेषु च उदयः अभवत्, येन द्वयोः अपि दैनिकसीमानां उदयः अभवत्
प्रतिभूतिक्षेत्रे ओरिएंटल फॉर्च्यूनः २०सीएम इति दैनिकसीमाम् आहत्य क्रमशः द्वौ बोर्डौ प्रारभत । चाङ्गजियाङ्ग सिक्योरिटीज, बैंक आफ् चाइना सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज इत्यादीनां स्टॉक्स् दैनिकसीमाः मारिताः।
मद्यक्षेत्रे रॉक् स्टॉक्, गुजिङ्ग् गोङ्ग् लिकर, जिउगुइ लिकर इत्यादीनां स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, क्वेइचो मौटाई च ३.६१% वृद्धिः अभवत् ।
सूचोव सिक्योरिटीज इत्यनेन उक्तं यत् २०१४ तमे वर्षे मद्यसूचकाङ्कस्य प्रवृत्तेः सन्दर्भेण वर्तमानमद्यमूल्यांकनेन निहितानाम् विपण्यप्रत्याशानां च सन्दर्भे मद्यक्षेत्रस्य मूल्याङ्कनविभक्तिबिन्दुः मौलिकविभक्तिबिन्दुतः पूर्वं पुष्टः भविष्यति। उन्नततरलतायाः, वर्धितायाः चचक्रीय-उत्तेजनस्य लाभं प्राप्य, मद्यस्य, प्रारम्भिक-चक्र-विविधतायाः रूपेण, दृढ-प्रदर्शन-स्थिरता, उत्कृष्ट-आक्रामक-रक्षात्मक-गुणाः च सन्ति
गुओसेन् सिक्योरिटीज इत्यनेन उक्तं यत् उद्योगस्य अल्पकालिकमूलभूताः अद्यापि दबावे सन्ति, यत् तृतीयत्रिमासिकप्रतिवेदने चतुर्थे त्रैमासिके विक्रये च प्रतिबिम्बितं भविष्यति तथापि मौलिकदमनकारकाः क्रमेण दुर्बलाः अभवन्, तलीकरणसंकेताः वर्धिताः, दीर्घकालीनग्राहकः च माङ्गं मौलिकतया चालितं विपण्यं उद्धृत्य प्रवर्तयितुं शक्नोति .