2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानदेशः नूतनस्य प्रधानमन्त्रिणः शिगेरु इशिबा इत्यस्य स्वागतं कर्तुं प्रवृत्तः अस्ति, परन्तु जापानदेशस्य शेयरबजारः तस्य स्वागतं न करोति इति दृश्यते।
जापानी-समूहस्य सोमवासरे दुर्गतिः अभवत्, यत्र निक्केई २२५ सूचकाङ्कः उद्घाटने ४% अधिकं पतितः, टोपिक्स सूचकाङ्कः अपि १.६% न्यूनः अभवत् । प्रेससमये निक्केई २२५ सूचकाङ्कः ४.१८% न्यूनः अभवत्, टोपिक्स सूचकाङ्कस्य क्षयः ३.६१% यावत् विस्तारितः ।
जापानी-समूहानां प्रथमं पतनस्य महत्त्वपूर्णं कारणं आसीत् यत् निवेशकाः चिन्तिताः आसन् यत् पूर्वरक्षामन्त्री शिगेरु इशिबा जापानीव्याजदरेषु वृद्धिं प्रेरयितुं शक्नोति इति।
यतः गतशुक्रवासरे शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः इति वार्ता आगता, तस्मात् तस्मिन् दिने निक्केई २२५ वायदा ६% न्यूनीभूता। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारस्य घोषणायाः पूर्वं निक्केई-समूहस्य सूचकाङ्कस्य वृद्धिः २.३% अभवत्, यत् मूलतः मार्केट् इत्यनेन शर्तं कृतं यत् व्याजदरवृद्धेः विरोधं कुर्वन् उम्मीदवारः सनाए ताकाइची विजयी भविष्यति, जापानस्य प्रथमा महिलाप्रधानमन्त्री च भविष्यति इति
विश्लेषकाः पूर्वं चेतवन्तः यत् इशिबा-नीतयः स्पष्टाः भवितुं पूर्वं अल्पकालीनरूपेण जापानी-समूहेषु तीव्र-उतार-चढावः भवितुम् अर्हति इति । तस्य नीतिगतिः येन कृते सकारात्मका अस्ति, यस्य अर्थः अस्ति यत् निर्यातकाः मुखवायुः सम्मुखीकुर्वन्ति, परन्तु व्याजदराणां वर्धनेन बङ्कानां लाभः भवितुम् अर्हति । तदतिरिक्तं सैन्यव्ययवर्धनस्य योजनानां विषये इशिबा इत्यस्य वृत्तिः रक्षा-भण्डारस्य कृते वृषभ-प्रवृत्तिः अस्ति ।
शिगेरु इशिबा इत्यस्य स्थितिः
शिगेरु इशिबा इत्यनेन अद्यैव उक्तं यत् सः सिद्धान्ततः जापानस्य बैंकस्य स्वातन्त्र्यस्य सामान्यीकरणस्य च मार्गस्य समर्थनं करोति । परन्तु जापानस्य बैंकः सामान्यतया सर्वकारस्य अधिकदबावस्य अधीनः अस्ति अतः जापानीसर्वकारस्य मौद्रिकदृष्टिकोणानां कृते विपण्यं महत् महत्त्वं ददाति
रविवासरे एकस्मिन् साक्षात्कारे इशिबा इत्यनेन जापानस्य बैंकेन स्वस्य मौद्रिकशिथिलीकरणनीतिः निरन्तरं कर्तव्या इति बोधितम्। परन्तु सोमवासरे जापानी-समूहस्य प्रवृत्तितः न्याय्यं चेत् इशिबा-भाषणस्य विषये अद्यापि विपण्यां किञ्चित् संशयः अस्ति ।
टोक्योनगरस्य ओकासन सिक्योरिटीजस्य रणनीतिज्ञः रीना ओशिमो इत्यनेन दर्शितं यत् यतः शिगेरु इशिबा राजकोषीयसमेकनस्य अन्येषां उपायानां च वकालतम् अकरोत्, येन येन मूल्यं वर्धते, जापानी-समूहेषु दबावः च भविष्यति, अस्य आरम्भे च शेयर-बजारः अस्थिरः भविष्यति इति अनिवार्यम् सप्ताहः।
टोकियो समुद्री सम्पत्तिप्रबन्धनस्य वरिष्ठरणनीतिज्ञः हिरोफुमी कसाई इत्यनेन शिगेरु इशिबा इत्यस्य ग्रामीण अर्थव्यवस्थायाः समर्थनस्य इच्छां दृष्ट्वा घरेलुकम्पनीनां स्टॉक् - विशेषतः येषां क्षेत्रीयपुनर्जीवनपरिपाटनानां लाभः भवति - तेषां भण्डारः अनुकूलः भविष्यति। द्वितीयं, जापानस्य अपस्फीतितः बहिः गमनस्य समग्रदिशायां परिवर्तनं न भविष्यति।
मोर्गन स्टैन्ले मित्सुबिशी यूएफजे सिक्योरिटीज कम्पनी अपि घरेलुमाङ्ग-उन्मुख-स्टॉकेषु केन्द्रितः अस्ति । गोल्डमैन् सैच्स् इत्यनेन निवेशकान् अल्पकालीन-उतार-चढावानां विषये सावधानाः भवेयुः इति चेतवन् यत् सिनोपेक्-संस्थायाः स्वस्य रुखं स्पष्टं कर्तुं पूर्वं मार्केट्-सज्जतायाः आवश्यकता वर्तते इति।