समाचारं

अद्य एकः नूतनः ए-शेयर-स्टॉकः १८ गुणान् वर्धितः अस्ति, अनुबन्धे हस्ताक्षरं कृत्वा भवन्तः १९०,००० यावत् अर्जयितुं शक्नुवन्ति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com financial news ३० सितम्बर् दिनाङ्के ए-शेयर-बाजारे दीर्घ-निधिः उन्मत्तरूपेण नूतन-शेयर-मध्ये प्रवहति स्म ।

अद्यतनस्य उद्घाटनस्य अनन्तरं सत्रस्य कालखण्डे उप-नवीन-समूहाः एकदा सत्रस्य कालखण्डे १८००% अधिकं उच्छ्रिताः अभवन्, अद्यापि एषा वृद्धिः १७१३% यावत् आसीत् ।

प्रतिशेयरं २१.१२ युआन् इत्यस्य जारीमूल्येन आधारितं प्रथमं लॉटरी (५०० भागाः) जितुम् सर्वाधिकं दिवसान्तर्गतलाभः १९३,४०० युआन् यावत् भवितुम् अर्हति ।

जल-आधारित-मुद्रण-गोंदस्य विषये चाङ्गलियान्-प्रौद्योगिकी घरेलु-अग्रणी अस्ति इति कथ्यते । चाङ्गलियान् प्रौद्योगिक्याः वर्षेषु उच्चगुणवत्तायुक्तानां ग्राहकसम्पदां संचयः अभवत्, यत्र एडिडास्, नाइके, फिला, अण्टा, ली निङ्ग्, सी एण्ड ए, डिज्नी इत्यादिभिः प्रसिद्धैः ब्राण्ड्-सहकार्यं च अस्ति चाङ्गलियान् प्रौद्योगिक्याः उत्पादनवीनीकरणस्य तथा अनुसन्धानविकासक्षमतायाः सशक्ताः सन्ति ।

प्रॉस्पेक्टस् दर्शयति यत् चाङ्गलियान् प्रौद्योगिक्याः अस्मिन् समये ३४ कोटि युआन् धनं संग्रहितम् अस्ति, तथा च १५,००० टन वार्षिकं उत्पादनेन सह पर्यावरण-अनुकूल-जल-आधारित-मुद्रण-गोंद-निर्माण-परियोजनासु निवेशं कर्तुं योजना अस्ति, तथा च पर्यावरण-अनुकूल-जल-आधारित-मुद्रण-गोंद-उत्पादन-आधार-निर्माण-परियोजनासु निवेशं कर्तुं योजना अस्ति

वित्तस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं चाङ्गलियान् प्रौद्योगिक्याः परिचालन-आयः क्रमशः ५८१ मिलियन युआन्, ५३८ मिलियन युआन्, ५३ कोटि युआन् च भविष्यति; .