समाचारं

"महिमा" इति चलच्चित्रस्य पोस्टरं शहीदानां अमरपुण्यं स्मरणं करोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के गम्भीर-गम्भीर-एकादश-शहीद-दिवसस्य अवसरे बहुप्रतीक्षितं चलच्चित्रं "ग्लोरी" इत्यनेन आधिकारिक-चैनेल्-मध्ये शहीदानां स्मरणार्थं स्नेहेन पोस्टरं प्रकाशितम्, येन तेभ्यः सर्वेभ्यः श्रद्धांजलिः कृता, ये स्वातन्त्र्यार्थं युद्धं कृतवन्तः देशं राष्ट्रं च। अस्मिन् पोस्टरे "महाननदीः पर्वताः च, कदापि भूमिः अपि न त्यजन्तु" इति विषयः अस्ति

पोस्टरे पृष्ठभूमिरूपेण शान्तं गम्भीरं च श्यामनीलस्वरं प्रयुक्तं भवति, यत्र क्रान्तिकारीशहीदानां निर्भयः आकृतयः राहतरूपेण दर्शिताः सन्ति, फडफडितः रक्तध्वजः न केवलं नायकानां त्यागस्य समर्पणस्य च प्रतीकं भवति, अपितु रक्तविश्वासस्य प्रतीकं च अस्ति तथा च विजये विश्वासः । शहीदानां निःस्वार्थसमर्पणं वीरबलिदानं च अद्य मातृभूमिस्य शान्तिं समृद्धिं च जनयति। पोस्टरस्य केन्द्रे ध्वनित-शक्तिशालिनः फॉन्ट्-पङ्क्तिः विषयं व्यक्तं करोति - "शहीददिवसः, जननायकाः अमराः भविष्यन्ति" इति मुख्यविषयकचलच्चित्ररूपेण उत्तरदायित्वस्य भावः सामाजिकदायित्वस्य च।

सेवानिवृत्तसैनिकानाम् रोजगारस्य उद्यमशीलतायाश्च विषयं प्रतिबिम्बयितुं प्रथमं चलच्चित्ररूपेण "महिमा" "सैन्यवैभवस्य उत्तराधिकारः" इति विषयरूपेण गृह्णाति, ग्रामीणपुनरुत्थाने सेवानिवृत्तसैनिकानाम् सक्रियभागित्वस्य, तेषां कर्मठस्य, समर्पितानां, अभिनवस्य च कथां कथयति उद्यमशीलताप्रक्रियायां भावना। एतत् दिग्गजानां सामाजिकदायित्वस्य सैन्यसम्मानस्य च भावः प्रदर्शयति यत् निवृत्तेः अनन्तरं न क्षीणं भविष्यति तथा च तेषां महत्त्वाकांक्षाः निवृत्तेः अनन्तरं न क्षीणाः भविष्यन्ति। अद्वितीयदृष्टिकोणेन मार्मिककथायाः च सह एतत् चलच्चित्रं गभीररूपेण दर्शयति यत् कथं सेवानिवृत्ताः सैनिकाः नूतनेषु "युद्धक्षेत्रेषु" निरन्तरं प्रकाशन्ते तथा च सैन्यशिबिरात् निर्गत्य स्वस्य दृढतायाः निस्वार्थसमर्पणेन च देशे समाजे च योगदानं ददति चलचित्रे सुकुमारं भावात्मकं चित्रणं, सजीवं चरित्रनिर्माणं च प्रेक्षकाणां कृते निवृत्तसैनिकैः वहितं सम्मानं गभीरं अनुभवति, तथैव समग्रसमाजेन सेवानिवृत्तसैनिकेभ्यः यत् सम्मानं, प्राधान्यं च दातव्यम्

कथ्यते यत् "ग्लोरी" इत्यस्य निर्देशकः चाङ्ग जिओयाङ्गः अस्ति, यस्मिन् ली जियान्, लियू युनरान्, डोङ्ग ली वुयोउ इत्यनेन अभिनयः कृतः, तथा च ना झीडोङ्ग, हुआङ्ग जिओजुआन्, शु याओक्सुआन्, फेङ्ग गुओकियाङ्ग इत्यादयः अभिनीताः सन्ति, शीघ्रमेव राष्ट्रव्यापिरूपेण प्रारम्भः भविष्यति निर्माता आशास्ति यत् एतस्य चलच्चित्रस्य उपयोगेन सम्पूर्णं समाजं सेवानिवृत्तसैन्यसमूहेषु ध्यानं दातुं प्रेरयिष्यति forward in the new era and become a एकः शक्तिशाली चालकः यः अस्मान् अग्रे गन्तुं प्रेरयति। तत्सह, निवृत्तसैन्यसमूहे ध्यानं दातुं समर्थनं च कर्तुं समग्रसमाजम् अपि आह्वयति, येन सैन्यं यथार्थतया "समग्रसमाजेन सम्मानितः व्यवसायः" भवितुम् अर्हति